% Text title : chandrashekharendrasarasvatIpanchapanchAshatkastotram % File name : chandrashekharendrasarasvatIpanchapanchAshatkastotram.itx % Category : deities\_misc, gurudev, panchAshata % Location : doc\_deities\_misc % Author : Kavi Kokila Dr. V. Raghavan % Proofread by : Aruna Narayanan % Translated by : in Tamil Dr. V. Raghavan % Source : From the Archives of Dr. V. Raghavan Centre For Performing Arts (Regd.) % Acknowledge-Permission: Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.)., Chennai-20, Smt. Nandini Ramani, http://www.drvraghavancentre.com/ % Latest update : January 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Chandrashekharendra Sarasvati Panchapanchashatka Stotram ..}## \itxtitle{.. श्री चन्द्रशेखरेन्द्रसरस्वती\-पञ्चपञ्चाशत्क\-स्तोत्रम् ..}##\endtitles ## श्रीचन्द्रशेखराचार्यशेखराय नमो नमः । नमः शङ्करसन्तानसुधाम्बुधिसुधांशवे ॥ 1॥ महादेवेन्द्रहस्ताब्जसञ्जाताय नमो नमः । काञ्चीश्रीकामकोट्याख्यपीठाधीशाय ते नमः ॥ 2॥ महात्रिपुरसुन्दर्याः चन्द्रमौलीश्वरस्य च । सन्तताराधनानन्दनिर्भराय नमो नमः ॥ 3॥ नमस्सत्यव्रतक्षेत्रनिवासरसिकाय ते । कामाक्ष्येकाम्रनाथेशसाक्षात्कारवते नमः ॥ 4॥ महादेवीहस्तिगिरिनाथसान्निध्ययोगिने । नमो, नमः शिवास्थानस्थानैकान्त्यप्रियाय ते ॥ 5॥ नमोऽद्वैतमतव्याख्यासिंहासननृपाय ते । षण्मतोपासनाभक्तिमार्गजीवातवे नमः ॥ 6॥ वेदोद्धरणमत्स्याय कूर्मायामृतदायिने । लोकोद्धारवराहाय नरसिंहाय ते नमः ॥ 7॥ नमः प्रपन्नप्रह्लादवर्धकाद्भुतमूर्तये । यज्ञाचरणतुष्टाय कुमारब्रह्मचारिणे ॥ 8॥ तेजसा क्रान्तलोकाय तीर्थपादाय ते नमः । गुणाभिरामरामाय धर्मानुग्रहकारिणे ॥ 9॥ योगत्रयोपदेष्ट्रे ते बुद्धाय करुणादृशे । कलिदोषहरायास्तु पुरुषोत्तम ते नमः ॥ 10॥ नमो नारायणस्मृत्या नारायाणमयाय ते । श्रीचक्रिणे सुगदिने सुदर्शनविराजिने । नन्दकाय नमस्तेऽस्तु शङ्खतीर्थप्रदाय च ॥ 11॥ नमः शिवाय चन्द्रार्धशेखराय नमो नमः । भवाय भवनाशाय शम्भवे च मयोभुवे ॥ 12॥ दक्षिणामूर्तये मौनच्छिन्नसंशीतये नमः । शङ्कराय नमः कामजिते कालजिते नमः ॥ 13॥ नमो मृडाय ते सर्वमङ्गलालय ते नमः । सौम्यीकृतभुजङ्गाय मान्त्रिकायास्तु ते नमः ॥ 14॥ आश्रिताभीष्टवरद सहकारपरायण । चिदभ्रलील त्यागेश ज्योतिरूप रसात्मक ॥ 15॥ आश्रितप्राण संसाररोगवैद्येश ते नमः । भक्तप्रसादस्य कृते भिक्षाटनकृते नमः ॥ 16॥ भक्तपापविषाशाय वृषारूढाय ते नमः । अन्नप्राणमनोरूपत्रिपुरातीत ते नमः ॥ 17॥ सन्न्यासिगणनाथाय स्वामिनाथाय ते नमः । श्रीशिवास्थानयाथार्थ्यकृते तत्स्थिरवासिने ॥ 18॥ श्रीचन्द्रशेखरैकात्म्यात् चन्द्रशेखर ते नमः । नम इन्द्र परैश्वर्यात् वैखर्या च सरस्वती । तत्त्वातत्त्वक्षीरनीरविवेकपरहंस ते ॥ 19॥ अत्रये त्रिगुणातीतब्रह्मनिष्ठाय ते नमः । आनन्दब्रह्मविद्याया गुरो ते भृगवे नमः ॥ 20॥ प्रपञ्चमायाकुत्साय कुत्सायास्तु नमस्तव । वसिष्ठाय नमस्तेऽस्तु राघवस्य गुरोस्तव ॥ 21॥ शतानन्दप्रसूतेस्ते गौतमाय नमो नमः । दक्षिणाशागुरुश्रेष्ठकुम्भजायास्तु ते नमः ॥ 22॥ श्रुतिस्मृत्यध्वगुरवे याज्ञवल्क्याय ते नमः । मोक्षाघ्वसाधनीभूतवीणावादनवेदिने ॥ 23॥ नमो वाल्मीकये तुभ्यं राघवख्यातिदायिने । व्यासाय भारतख्यातमहिम्ने ते नमो नमः ॥ 24॥ ब्राह्म्या स्थित्या भागवतमहिमोत्कीर्तनेन च । देव्या च लालितत्वेन शुकस्त्वमसि ते नमः ॥ 25॥ जैमिने वेदसंरक्षिन् ब्रह्मविद् बादरायण । गुणागुणज्ञ कपिल योगनिष्ठ पतञ्जले ॥ 26॥ न्यायवादिन्नक्षपाद विशेषाभिज्ञ काश्यप । नम आगमशास्त्रज्ञसम्प्रदायानुयायिने ॥ 27॥ गोविन्दभगवत्पादस्मृतितादात्म्यशोभिने । विवेकचूडामणये सहस्रमुपदेशिने ॥ 28॥ मनीषिणे समदृशे दक्षिणामूर्तये नमः । मण्डनाय ब्रह्मविद्यामण्डनायास्तु ते नमः ॥ 29॥ नैष्कर्म्यसिद्धिसंफुल्लमानसोल्लास ते नमः । सच्छिष्यसङ्घशरणपद्मपादाय ते नमः ॥ 30॥ हस्तामलकवद् ब्रह्मतत्त्वसाक्षात्कृते नमः । नमोऽस्तु ते विमुक्तात्मन् व्याख्यावाचस्पते तव ॥ 31॥ भक्तकल्पतरो तुभ्यं चित्सुखानुभविन् नमः । यशः परिमलाकृष्टभक्तभृङ्गालये नमः ॥ 32॥ विद्यारण्य नमस्तेऽस्तु जीवन्मुक्तिप्रकाशक । अद्वैतसिद्धिमूलाय मधुसूदन ते नमः ॥ 33॥ ततत्प्रसिद्धक्षेत्रेषु निर्मितानि यदाज्ञया । सशिष्यशङ्कराचार्यमन्दिराणि नमोऽस्तु ते ॥ 34॥ पष्ट्यब्दपूर्तिकलवैवेदनिध्यादिसंग्रहैः । परिक्षामानदानाद्यैर्नियमाध्यायपोषिणे ॥ 35॥ लुप्तशाखासमुद्धर्त्रे वेदमेलनकारिणे । वेदाध्ययनशालानां स्थापकायास्तु ते नमः ॥ 36॥ वेदधर्मपरिपालसभासंस्थापकाय ते । धर्मज्ञविरुदद्वारा स्मार्तसंरक्षकाय ते ॥ 37॥ येन संस्कृतबोधार्थं स्थापिताऽमरभारती । परीक्षाः पाठशालाश्च तस्मै दीर्घदृशे नमः ॥ 38॥ जीर्णोद्धरणकुम्भाभिषेकप्रोत्साहनैमुहुः । देवालये जनश्रद्धां वर्धयित्रे नमोऽस्तु ते ॥ 39॥ गोदामणिवचोमार्गशीर्षगाथार्थमेलनैः । शैववैष्णवसौहार्दपोषकायास्तु ते नमः ॥ 40॥ धर्माचार्यकपीठानां समुदायसमागमैः । ऐकमत्येन धर्माणां प्रचारपथदर्शिने ॥ 41॥ कामकोटीकोशमालाद्वारा नानास्तवावलीः । सद्राविडानुवादास्ते प्रकाशितवते नमः ॥ 42॥ वेदान्तन्यायमीमांसाविद्वद्वाक्यार्थमाननैः । नानामतीयवैदुष्यवर्धयित्रेऽस्तु ते नमः ॥ 43॥ व्यासागमकलातन्त्रज्योतिर्वित्तममेलनैः । जीर्यतां संप्रदायानां जीवनौषध ते नमः ॥ 44॥ दरिद्रकन्यकोद्वाहसाह्यार्थनिधिदायिने । श्रीरामजयलेखेषु जनोत्साहपुषे नमः ॥ 45॥ अन्नकार्श्यनिवृत्त्यर्थं मुष्टिशालिव्यवस्थितिः । दृष्टा येन सदोल्लासिप्रतिभाढ्याय ते नमः ॥ 46॥ वैद्यशालासु रुग्णानामाश्वासारोग्यहेतवे । भक्तान् प्रसाददानाय संप्रेरितवते नमः ॥ 47॥ कारागृहेषु बद्धानामुत्सवादिषु हृष्टये । सत्स्मृत्यै भक्ष्यदानादि प्रचोदितवते नमः ॥ 48॥ तेजोनिधे कलापूर्ण बुध सौम्य गुरो कवे । स्थिर सर्वग्रहाकार तेजोमण्डलभासुर ॥ 49॥ ललितासततोपास्तिकालिदास नमोऽस्तु ते । भवभूतिलसद्गात्र भारवे ब्रह्मतेजसा ॥ 50॥ माघ सर्वाघरहित मुक्तिश्रीहर्षनिर्भर । श्रीकामाक्षीनिदिध्यासमौनमूकाय ते नमः ॥ 51॥ सर्वान् स्वंजनवत् सर्वकुशलं परिपृच्छते । सर्वलोकप्रियायास्तु नमो रामनिभाय ते ॥ 52॥ अहमेव गुरोरस्य मत इत्यभिमन्यते । यथा सर्वः श्रितः तादृग्विश्वासाधायिने नमः ॥ 53॥ एकोऽद्वितीयमहिमा त्रिगुणाद्यतीतः भक्तप्रदत्तपुरुषार्थचतुष्टयश्च । पञ्चाक्ष\-षड्रिपु\-जयी द्युतिसप्तसप्तिः भात्यष्टमूर्त्यनवमो दशदिक्प्रसिद्धः ॥ 54॥ ईश्वरो जङ्गमस्सोऽयमिति यो घुष्यतेऽखिलैः । तस्मै जयेन्द्रगुरवे श्रीजगद्गुरवे नमः ॥ 55॥ इति जगद्गुरुश्रीशङ्कराचार्यश्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरणानुगृहीत\- कविकोकिल\-सकलकलाकलाप\-बिरुदवर्धिष्णुना राघवेन विरचितं श्रीचन्द्रशेखरेन्द्रसरस्वतीपञ्चपञ्चाशत्कस्तोत्रं सम्पूर्णम् । DA.c\. राघवः ## Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.) www.drvraghavancentre.com Encoded and proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}