श्रीदत्तहृदयस्तोत्रम्

श्रीदत्तहृदयस्तोत्रम्

श्रीगणेशाय नमः । अथ श्रीदत्तहृदय प्रारम्भः । श्रीपार्वत्युवाच - देव शङ्कर सर्वेश भक्तानामभयप्रद ॥ विज्ञप्तिं श‍ृणु मे शम्भो नराणां हितकारणम् ॥ १॥ ईश्वर उवाच - वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ २॥ पार्वत्युवाच - देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ ३॥ ईश्वर उवाच - श‍ृणु देवि महाभागे हृदयं परमाद्भुतम् ॥ ४॥ अस्य श्रीदत्तात्रेयहृदयस्तोत्रमन्त्रस्य, श्रीभगवान् ईश्वरो ऋषिः, अनुष्टुप् छन्दः, श्रीचित्स्वरूपी दत्तात्रेयो देवता, ॐ बीजं, ह्रीं शक्तिः, क्रौं कीलकम्, (ममाभीष्ट) दत्तप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा ॥ ॐ द्रूं शिखायै वषट् ॥ ॐ द्रैं कवचाय हुं ॥ ॐ द्रौं नेत्रत्रयाय वौषट् ॥ ॐ द्रः अस्त्राय फट् ॥ ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥ ध्यानम् । बालचन्द्रसुशुभे च किरीटे पुष्पहारमणियुक्तवक्षकम् पीतवस्त्रपरिशोभितमध्यं प्रणमाम्यनुसुयोद्भवदत्तम् ॥ १॥ दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् । हरिं शिवं महादेवं सर्वभूतोपकारकम् ॥ २॥ नारायणं महाविष्णुं सर्गस्थित्यन्तकारिणम् । निराकारं च सर्वेशं कार्तवीर्य वरप्रदम् ॥ ३॥ अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् । द्राम्बीजं वरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ४॥ शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् । त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ ५॥ रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् । दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ६॥ भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् । निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ ७॥ ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् । किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ८॥ चन्द्रानुजं चन्द्रवक्त्रं रुद्रं इन्द्रादिवन्दितम् । अनुसूयाकलत्रं च दिनेशममराधिपम् ॥ ९॥ योगीश देवदेवेश अब्जजन्मादिवन्दित । नारायण विरूपाक्ष दत्तात्रेया नमोऽस्तु ते ॥ १०॥ अनन्त कमलाकान्त औदुम्बरस्थित प्रभो । निरञ्जन महायोगिन् दत्तायेत्र नमोऽस्तु ते ॥ ११॥ महाबाहो मुनिमणे सर्वविद्याविशारद । स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ १२॥ ऐंद्र्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् । याम्यां दत्तात्रयो रक्षेन्नैरृत्यां भक्तवत्सलः ॥ १३॥ प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः । आनिल्यां वरदः शम्भुः कौबेर्यां जगतः प्रभुः ॥ १४॥ एकाक्षरो महामन्त्रः सर्वमन्त्रेषु विश्रुतः । अष्टाक्षरः सर्वसिद्धिः सर्वतन्त्रेषु गोपितः ॥ १५॥ ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः । षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पिता ॥ १६॥ एवं पङ्क्तिदशो रक्षेद्यदुराजवरप्रदः । अकारादिक्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ १७॥ आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् । दत्तं दत्त पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥ १८॥ तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः । या इदं पठते नित्यं हृदयं सर्वकामदम् ॥ १९॥ पिशाचशाकिनीभूताडाकिनी शाकिनी तथा । ब्रह्मराक्षसवेताला झोटिङ्गा बालभूतकाः ॥ २०॥ गच्छन्ति पठनाद्देवि नात्र कार्या विचारणा । अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ॥ २१॥ एकवारं द्विवारं च त्रिवारं च पठेन्नरः । जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ॥ २२॥ गोपनीयं प्रयत्नेन जननीजारवत्प्रिये । नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥ २३॥ गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् । तव स्नेहाच्च कथित भक्तिं ज्ञात्वा मया शुभे ॥ २४॥ दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥ २५॥ इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Dutta Prasad Sharma duttaprasadsharma at gmail.com
% Text title            : dattAtreyahRRidaya
% File name             : dattAtreyahRRidaya.itx
% itxtitle              : dattAtreyahRRidayam (rudrayAmalAntargatam)
% engtitle              : dattAtreyahRRidaya
% Category              : hRidaya, deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dutta Prasad Sharma duttaprasadsharma at gmail.com
% Proofread by          : Dutta Prasad Sharma duttaprasadsharma at gmail.com, NA
% Source                : Dattatreya Kalpa
% Indexextra            : (Telugu Dattatreyakalpa)
% Latest update         : June 8, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org