% Text title : Shri Dattatreya Hridayam % File name : dattAtreyahRRidayam.itx % Category : dattAtreya, deities\_misc, vAsudevAnanda-sarasvatI, hRidaya % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dattatreya Hridayam ..}## \itxtitle{.. shrIdattAtreyahR^idayam ..}##\endtitles ## %141 प्रह्लाद एकदारण्यं पर्यटन्मृगयामिषात् । भाग्याद्ददर्श सह्याद्रौ कावेर्यां निद्रिता भुवि ॥ 1॥ कर्माद्यैर्वर्णलिङ्गाद्यैरप्रतक्र्यं रजस्वलम् । नत्वा प्राहावधूतं तं निगूढामलतेजसम् ॥ 2॥ कथं भोगीव धत्तेऽस्वः पीनां तनुमनुद्यमः । उद्योगात्स्वं ततो भोगो भोगात्पीना तनुर्भवेत् ॥ 3॥ शयानोऽनुद्यमोऽनीहो भवानिह तथाप्यसौ । पीना तनुं कथं सिद्धो भवान्वदतु चेत्क्षमम् ॥ 4॥ विद्वान्दक्षोऽपि चतुरश्चित्रप्रियकथो भवान् । दृष्ट्वापीह जनांश्चित्रकर्मणो वर्तते समः ॥ 5॥ इत्थं श्रीभगवांस्तेन प्रह्यादेनात्रिनन्दनः । सम्पृष्टः प्राह सन्तुष्टः कृपालुः प्रहसन्निव ॥ 6॥ श्रीनृसिंहोऽवतीर्णोऽत्र यदर्थं स त्वमेव हि । दैत्यजोऽपि मुनिच्छात्र शृणु भागवतोत्तम ॥ 7॥ मन्दः स्वज्ञो भ्रमंस्तृष्णानद्येमं लोकमागतः । कर्मयोगेन मुक्तिस्वर्मोहद्वारं यदृच्छया ॥ 8॥ निवृत्तोऽस्म्यत्र यततां व्यत्ययं वीक्ष्य शर्मणे । आत्मनोऽस्य सुखं रूपं क्लिष्टे नष्टे स्वयं प्रभम् ॥ 9॥ ज्ञात्वा संस्पर्शजान्भोगान्दुःखात्स्वप्स्यामि दैवभुक् । विस्मृत्यामुं जनः स्वार्थं सन्तं यात्युग्रसंसृतिम् ॥ 10॥ स्वार्थं मायावृतं त्यक्त्वा तदर्थ्यन्यत्र धावति । शैवालछन्नकं त्यक्त्वा यथाम्ब्वर्थी मरीचिकाम् ॥ 11॥ अभाग्यस्य क्रिया मोघाः सुखप्राप्त्यै प्रयोजिताः । तत्साफल्येऽप्यसद्भिः किं कार्यं मत्र्यस्य कृच्छ्रजैः ॥ 12॥ कामार्तेच्छोर्मोहशोकरागद्वेषश्रमादयः । यतोऽजितात्मनो नैति निद्रापि भयशङ्कया ॥ 13॥ प्राणार्थेच्छा हि मधुकृच्छिक्षितेन मयोझ्झिता । राजार्थिहिंस्रचोरद्विट्कालेभ्यो न बिभेम्यतः ॥ 14॥ निरिच्छः परितुष्टात्मा यदृच्छालाभतोऽस्मि सन् । बहुकालं शये नो चेद्विद्वान् धैर्यान्महाहिवत् ॥ 15॥ भूर्यल्पं स्वादु वाऽस्वादु कदन्नं मानवर्जितम् । समानं क्वापि भुञ्जेऽह्नि निशि भुक्त्वापि वा न वा ॥ 16॥ हरत्यन्यः पतिं हत्वा कृच्छ्राप्तं मधुवद्धनम् । शिक्षितं मधुकृत्तोऽतो विरक्तोऽस्म्यपरिग्रहः ॥ 17॥ दैवाप्तं चर्म वल्कं वा वस्त्रं क्षौमं वसे न वा । क्वचिच्छयेऽश्मभस्मादौ कशिपौ वा जने वने ॥ 18॥ क्वचित्स्नातोऽलङ्कृतोऽहं स्रग्वी सुवसनो न वा । रथेभाश्वौश्चरे क्वापि मुनिवत्क्वापि मुग्धवत् ॥ 19॥ नाहं निन्दे न च स्तौमि स्वभावविषमं नरम् । एतेषां श्रेय आशास उतैकात्म्यमथात्मनि ॥ 20॥ ब्रह्मासक्तो ब्रह्मनिष्ठो ब्रह्मात्मा ब्रह्मधीरहम् । संस्कृते ब्राह्मणेऽन्त्ये वा समदृग्गवि शुन्यपि ॥ 21॥ समासमाभ्यां विषमसमे पूजात ओदनम् । नाद्यादित्यज्ञगृहिणो दोषो न समदृग्यतेः ॥ 22॥ स्वरूपेऽवासनस्तिष्ठाम्यान्वीक्षिक्याऽनया दिवि । योऽमुमिच्छेत्तु तस्यायमुपायो विदुषः सुखः ॥ 23॥ हुनेद्विकल्पं चित्तौ तां मनस्यर्थभ्रमे तु तत् । वैकारिके तं मायायां तां स्वस्मिन्विरमेत्ततः ॥ 24॥ शुद्धः सोऽहं परात्मैक इति दार्ढ्ये विमुच्यते । हृदयं मे सुगुप्तं ते प्रोक्तं तत्त्वं विचारय ॥ 25॥ इतीशेनोपदिष्टः स ज्ञात्वात्मानं प्रपूज्य च । तदाज्ञप्तो ययौ राज्यं कुर्वन्नपि स दैवभुक् ॥ 26॥ राज्यश्रीपुत्रदाराढ्योऽलिप्तः स्वात्मदृक्सदा । भुक्त्वारब्धं चिरं राज्यं दत्वा पुत्रे विरोचने ॥ 27॥ मुक्तसङ्गश्चचार क्ष्मां समदृक्स गुरूक्तवत् ॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तपुराणान्तर्गतं श्रीदत्तात्रेयहृदयं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}