श्रीदत्तात्रेयकवचम्

श्रीदत्तात्रेयकवचम्

श्रीपादः पातु मे पादावूरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ १॥ नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः । कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ २॥ स्रक्कुण्डीशूलडमरुशङ्खचक्रधरः करान् । पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ ३॥ जिह्वां मे वेदवाक्पातु नेत्रे मे पातु दिव्यदृक् । नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥ ४॥ ललाटं पातु हंसात्मा शिरः पातु जटाधरः । कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ५॥ सर्वान्तरोऽन्तकरणं प्राणान्मे पातु योगिराट् । उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रजः ॥ ६॥ अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु । वर्जितं कवचेनाव्यात्स्थानं मे दिव्यदर्शनः ॥ ७॥ राजतः शत्रुतो हिंस्राद् दुष्प्रयोगादितोऽघतः । आधिव्याधिभयार्तिभ्यो दत्तात्रेयः सदावतु ॥ ८॥ धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् । ज्ञातींश्च पातु नित्यं मेऽनसूयानन्दवर्धनः ॥ ९॥ बालोन्मत्तपिशाचाभो द्युनिट्सन्धिषु पातु माम् । भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥ १०॥ य एतद्दत्तकवचं सन्नह्याद्भक्तिभावितः । सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ ११॥ भूतप्रेतपिशाचाद्यैर्देवैरप्यपराजितः । भुक्त्वात्र दिव्यभोगान्स देहान्ते तत्पदं व्रजेत् ॥ १२॥ इति श्रीमद् परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयकवचं सम्पूर्णम् । Encoded and proofread by Prasad M myshopping.prasad at gmail.com
% Text title            : Dattatreyakavacham
% File name             : dattAtreyakavacham.itx
% itxtitle              : dattAtreyakavacham (vAsudevAnandasarasvatI virachitam)
% engtitle              : Dattatreyakavacham
% Category              : kavacha, deities_misc, dattatreya, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prasad M myshopping.prasad at gmail.com
% Proofread by          : Prasad M myshopping.prasad at gmail.com, NA
% Latest update         : August 13, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org