% Text title : Dattatreya Prarthana % File name : dattAtreyaprArthanA.itx % Category : deities\_misc, dattatreya % Location : doc\_deities\_misc % Proofread by : Paresh Panditrao, Rajani Arjun Shankar % Latest update : April 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dattatreya Prarthana ..}## \itxtitle{.. shrIdattAtreyaprArthanA ..}##\endtitles ## OM namaste bhagavan श्रीसद्गुरुदेव\-दत्तात्रेयाय नमो नमः ॥ 1॥ त्वं ब्रह्ममयोऽसि । त्वं आनन्दमयोऽसि । त्वं विज्ञानमयोऽसि । त्वं सत्यमयोऽसि । त्वं शान्तिमयोऽसि । त्वं प्रेममयोऽसि । त्वं निराकारो निरालम्बो निर्विकल्पो निर्विषयो निरञ्जनो निरङ्कुशो निरन्तरो निराशयो निरामयो निर्धूतकल्मषोऽसि ॥ 2॥ त्वदाज्ञया तपन्ति रविशशि\-तारामण्डलाः । त्वदाज्ञया विपुलधनधान्यवती वसुधा । त्वदाज्ञया वहति वायुस्सन्दहत्यनलः । त्वदाज्ञयाऽऽकाशं सर्वं व्याप्नोति । त्वदाज्ञया यथाकालं वर्षति पर्जन्यः । त्वदाज्ञया विकसन्ति कुसुमानि । त्वदाज्ञया फलन्ति पादपाः । त्वदाज्ञया गायन्ति विहङ्गमः । त्वदाज्ञया जीवन्ति चतुर्विधयोनयः । त्वदाज्ञया देहे प्राणः सञ्चरति निर्गच्छति देहात् ॥ 3॥ त्वं मनश्चित्तान्तःकरणबुद्ध्यहङ्कार\-प्रेरकोऽसि । त्वं शमदम\-तितिक्षावैराग्य\-भक्तिप्रदायकोऽसि । त्वं द्वन्द्वदुःख\-तिमिर\-विध्वंसकोऽसि । त्वं मायापाश\-निकृन्तकोऽसि । त्वं संसार\-बन्धनच्छेदकोऽसि । त्वं सर्वसद्गुणकर्ताऽसि । त्वं सर्वदुर्गुणहर्ताऽसि । त्वं शान्तिप्रदोऽसि । त्वमानन्दप्रदोऽसि । त्वं प्रेमप्रदोऽसि । त्वं सकलविघ्नहरोऽसि । त्वमभयकरोऽसि । त्वं वरदवरोऽसि । त्वं निजपद\-प्रदानकरोऽसि ॥ 4॥ ऋते त्वत् कोऽपि नेतरो वदान्यः । ऋते त्वत् कोऽपि नेतरः समर्थः । ऋते त्वत् कोऽपि नेतरो दयालुः । ऋते त्वत् कोऽपि नेतरः क्षमाशीलः । ऋते त्वत् कोऽपि नेतरो भक्तपालकः ॥ 5॥ त्वत्तः सकलैश्वर्य\-भोगक्षमत्वम् । त्वत्तः सकलवस्तु\-रमणीयत्वम् । त्वत्तः कर्मज्ञानेन्द्रिय\-गणसमर्थत्वम् । त्वत्तः सकलयोग\-शक्तिमत्त्वम् । त्वत्तः परमवैराग्य\-परबुद्धिमत्त्वम् ॥ 6॥ त्वयि समुपस्थितं ब्रह्माण्डोत्पत्ति\-स्थितिलयबीजम् । त्वयि सुप्रतिष्ठितं संसृतिनाशनाद्वैत\-भावनामूलम् । त्वयि सन्निहितं जन्ममृत्युभय\-संहननसामर्थ्यम् ॥ 7॥ कनक\-कामिनी\-कमनीयत्वात् त्राहि त्राहि माम् । काम\-क्रोध\-मोह\-मद\-मत्सरकोलाहलात् त्राहि त्राहि माम् । जन्म\-जरा\-मरण\-त्रिदोषात् त्राहि त्राहि माम् । संसृति\-दावानल\-दह्यमानं पाहि पाहि माम् । विषयकर्दम\-निमज्जमानं पाहि पाहि माम् । भयकर\-कालदण्ड\-निपीडयमानं पाहि पाहि माम् । धर्माचरण\-दिङ्मूढोऽहं धैर्यं देहि देहि मे । अहङ्कारमलिन\-चित्तोऽहमभयं वरं देहि देहि मे । त्वत् पदपङ्कज\-शरणागतिं देहि देहि मे ॥ 8॥ विना त्वया नास्ति कोऽप्यन्य आपत्तिनिवारकः । त्वं प्रियतमा माताऽसि मे । त्वं प्रियतमः पिताऽसि मे । त्वं प्रियतमो बन्धुरसि मे । त्वं प्रियतमं मित्रमसि मे । त्वं पूज्यतमः सद्गुरुवर्योऽसि मे । ते कृपाहस्तं देहि मे शिरसि । ते पदतलकञ्जं देहि मे मनसि । ते सुखकर\-वासोऽस्तु मे वपुषि । अनन्त\-जन्मपर्यन्तं ते स्मरणं मे चित्तेऽस्तु ॥ 9॥ OM नमस्ते अत्रिपुत्राय । OM नमस्ते अवधूताय । OM नमस्ते हंसदेवाय । OM नमस्ते सद्गुरुनाथाय । OM नमस्ते यतिनाथाय । OM नमस्ते शक्तिनाथाय । OM नमस्ते सिद्धिनाथाय । OM नमस्ते मुक्तिनाथाय । OM नमस्ते जगन्नाथाय । OM नमस्ते भगवते दत्तात्रेयाय । OM नमस्ते परब्रह्मणे सच्चिदानन्दमूर्तये मुनिवर्याय नमो नमः ॥ 10॥ इति श्रीदत्तात्रेयप्रार्थना सम्पूर्णा । ## Proofread by Paresh Panditrao, Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}