% Text title : Shri Dattatreya Stotram 10 % File name : dattAtreyastotram10.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dattatreya Stotram 10 ..}## \itxtitle{.. shrIdattAtreyastotram 10 ..}##\endtitles ## %120 जन्माद्यस्य यतो यतो जगदिदं शास्त्रं च शास्त्रप्रमं यत्तच्छास्त्रसमन्वितं मतिहितं वेद्यं विनष्टभ्रमम् ॥ दत्ताख्यं तदु माययाऽस्य तु मया शार्दूलविक्रीडितम् प्रारब्धं रुरुणेव मन्दमतिना स्तोत्रं तदस्त्वीडितम् ॥ 1॥ ईक्षापूर्वमचिन्त्यशक्तिरसृजद्विश्वं य एको विभुः ॥ साध्व्याः शापमृषेश्च लोकविपदो द्राग्वारयन्त्याः प्रभुः ॥ पत्न्या अत्रिमुनेस्तपस्विन इतस्त्रेधार्भतां निर्मलम् । दुर्वासःशशिदत्तसंज्ञित इनः कुर्यात्स नो मङ्गलम् ॥ 2॥ कष्टाद्दीपकशिष्यवन्निजगुरुं श्रीवेदधर्माह्वयम् ॥ रुष्टं रुग्णमहो निषेव्य वरदं विश्वेशहर्याह्वयम् ॥ सोऽनादृत्य सुरद्वयं स्वगुरुतो वव्रे यशोस्यामलम् । दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 3॥ प्रह्लादः क्षुधितातिथिद्विजनुषः शप्तोऽसुरत्वं गतः ॥ कृत्वाऽजेन रणं क्षणं हतमतिः सोऽनात्मवित्वाद्गतः ॥ यं भक्त्या शरणं यतोऽलभदिमामान्वीक्षिकीं निश्चलम् । दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 4॥ यं साध्याभिधदेवता उपगतास्ताभ्यो जगादामृतं यो दुःसङ्गनिवृत्तिपूर्वकमरं धैर्यं तितिक्षामृतम् ॥ शान्ति चापि तपोऽन्तरङ्गकतया मायानियन्ताऽचलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 5॥ यं वर्णाश्रमलिङ्गहीनममलं नग्नं स्थितं सावलं नागः पिङ्गल ऊच आश्रममिदं किं ते वदेत्याह तम् ॥ योऽसौ पञ्चममाश्रमं समदृशः पूतस्य मे हीत्यलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 6॥ यो बुद्ध्याश्रितभूनगादिगुरुत आदेयहेयात्मकं शान्त्यादिप्रदशिक्षणं च यदवे पृष्टो जगौ स्वार्जितम् ॥ आत्मैवात्मगुरुः किलेति च यतो योऽदर्शयद्व्यर्गलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 7॥ निष्ठां वीक्ष्य पुरा पुरारिरुभयीं योगर्द्धिमुच्चैर्ददौ बाहूनां च सहस्रमाजिमरणं यश्चार्जुनायोद्गतिम् ॥ वन्दे भार्गवरामकामदमरं श्रीरेणुकाभीष्टदं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 8॥ रक्षः प्रत्युपकार्यदर्शयदहो त्रिर्विष्णुदत्ताय यं दुर्दर्शोऽपि निमन्त्रितोऽग्निरवियुक् श्राद्धान्नभुक् सान्वयम् ॥ तं रक्षोऽप्यनयन्निजं पदमदो मोदात्मकं सोज्ज्वलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 9॥ भिक्षित्वान्नमुपादिशद्वरममूनन्वागतब्रह्मणे यैः सप्तग्रहमुक्त आस मनुभिर्ब्रह्मात्मजो ब्रह्मणे ॥ तस्मै दुर्ग्रहनिग्रहाय महसे कुर्मो नमो मङ्गलम् दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 10॥ आयुराजवरप्रदोऽपि नहुषो हुण्डेन मायाविना तत्पोतं हृतमाशु हन्तुमजितो योऽरक्षदार्तिं विना ॥ पित्रोर्योगमकारयच्च जयिना तेनेष्टदोऽसावलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 11॥ भ्रात्राऽजौ विजितो विचित्रचरितस्वाम्बार्पितश्लोकत\- श्चालर्कः शरणं यमाप कृपया साष्टाङ्गयोगं सवित् ॥ तस्मै येन मदालसाभुव उपादिष्टो वरिष्ठोऽमलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ 12॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}