% Text title : Shri Datta Prarthana % File name : dattaprArthanA.itx % Category : deities\_misc, shrIdharasvAmI, dattatreya % Location : doc\_deities\_misc % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta Prarthana ..}## \itxtitle{.. shrIdattaprArthanA ..}##\endtitles ## (पृथ्वीवृत्तम्) श्वेतं कथमहो न मे हृदयदारकं रोदनं दायाब्धिरपि सर्वविद्द्रवसि नो कथं हे प्रभो । अहं विरहकातरो भवभयातुरः प्रार्थये द्युतिस्वभक्तभवनाशनो द्युतमते न किं धावसि ॥ 1॥ न किं हरिहरादयः शरणभक्तचित्तार्थदाः किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् । त्रिमूर्तिरपि भो यतस्त्वमिह तत्प्रसिद्धं भुवि गुरो शृणु भवार्थिहन्कुरु कृपां च मामुद्धर ॥ 2॥ स्वरूपमिति भावनं त्वयि यतस्त्रयाणामपि तवाङ्घ्रिभजनाद्विधेर्हरिरथो हरः शर्मदाः । तव त्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ 3॥ उपाधिपदलाञ्छनाद्बहु विलज्जितैस्तैस्त्रिभि\- र्यदा प्रकटिता निजस्थितिरथावतारस्तव । त्रिमूर्तिनिजरूपतो विमलरूपमादर्शय\- त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ 4॥ असङ्गमतिनिर्मलं जगति निर्गुणं ब्रह्मय\- त्रिमूर्तिपदमद्वयं प्रकटितं यदासीत्त्वया । तदेव सकलस्तवा मम च शुद्धरूपं यतो गुरो तव पदं विना मम न कोऽपि चाऽत्राश्रयः ॥ 5॥ न जीवजगदीश्वराः किल तथैव योषित्पुमा\- नहं प्रतितनौ च यत्स्फुरति भूमरूपं शिवम् । असङ्गमतिनिर्मलं सुखघनं परं ब्रह्मत\- द्गुरो तव मुखात्कदा भवति तत्त्वमेतच्छ्रुतम् ॥ 6॥ त्रिमूर्तिपदमद्वयं सुविमलं स्वरूपं पुरा स्वभक्तभवमुक्तये जगति दत्तवांस्त्वं यतः । स्वदत्त इति नाम ते भवति किं मृषा तद्भुवि स्वरूपमपि दातुमत्र न च किं किलागम्यते ॥ 7॥ महेन्द्रविधिचक्रधृग्भवपदानि नो याच्यते विषं मम तु तत्सुखं तनुहृदिन्द्रियैर्यद्भवेत् । अहो भवभयात्मकं भ्रममयं तनोर्वैभवं रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ 8॥ गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा । त्वदीयकृपया बली निजपदं वितन्वन्भुवि कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ 9॥ गुरो न तव दर्शनं विपुलदीर्घकालो गतः कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् । अयोग्यमपि पाहि मां करुणयाऽतिदीनोऽस्म्यहं गुरोतिदयया युतो झटिति दर्शनं देहि मे ॥ 10॥ यथैव रघुनाथसच्चरणतस्त्वहल्या सती नवोढभविताऽमलोऽहमपि तेङ्घ्रिपद्मात्तथा । प्रभो प्रणतदुःखहन्करुणसागरस्त्वं यतः स्वभक्तजनपावनं चरणदर्शनं देहि मे ॥ 11॥ गुरो ह्यतनुरेव भोस्त्वमपि नामरूपं न ते उपासकविमुक्तये जगति रूपदृक्त्वं विभो । विना सगुणरूपतस्तव किमस्ति जीवोन्नति\- र्न मुक्तिरथ नो तथा विरतिरेष बोधोदयः तृषार्तजनजीवनं क्षुधितषड्रसान्नं शुभम् ॥ 12॥ मुमूर्ष्वमृतमेव मे किल दरिद्रिणस्त्वं निधिः । त्वमन्धनयनं तथा जरठहस्तयष्टिश्च मे सुतप्तभुवि वृष्टिवत्तव हि दर्शनं प्रार्थये ॥ 13॥ स्फुटं स्तवनतोऽपि मे तव च वाक्परत्वं गुरो तथैव तव चिन्तने तव च हृत्परत्वं स्मृतम् । स्वरूपममलं ततं न तव विस्मृतिं यात्रया तथापि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ 14॥ अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचि\- द्यदेक परमाऽद्वयं त्वदसि मायिकं न त्वयि । किमेवमतिदुःखिनं त्वदनुस्वरूपं वदे\- त्सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ 15॥ न रूपधरणं तवास्ति खलु बाधकं सद्गुरो ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः । वपुरहमिति स्फुरेद्यदि भवेत्स बद्धो भवे\- न्निजात्मपदवीं ददत्किमिति देहरूपो भवेः ॥ 16॥ जलं न च हिमेन वा न कटकैः सुवर्णं तथा विभिन्नमुपलश्च नो मृदपि चन्दनं मूर्तितः । विनष्टमपि हन्त नो विकृतिमत्प्रसिद्धं भुवि परन्तु जगतोऽमुना बहु विशेषकार्यं खलु ॥ 17॥ तवास्ति ननु बाधकं हि यदि रूपदॄक्त्वं गुरो कथं जगति विश्रुतोऽसि भगवन्त्वमत्रेः सुतः । विलोभय न मां जडं खलु गुरोऽत्रमे त्वं गतिः प्रभो चिरय मा द्रुतं चरणदर्शनं देहि मे ॥ 18॥ तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं त्वदीयवदनप्रभा खलु निदर्शयेद्ब्रह्म तत् । सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं त्वदीयकरुणार्द्रदृक्सपदि मायिकं संहरेत् ॥ 19॥ यथा तृषितचातको जलददर्शनं काङ्क्षति यथैव विधुदर्शने कृतमतिश्चकोरः सदा । क्षुधार्दितशिशुर्यथा जगति मातरं वाञ्छति तथा विरहकातरश्चरणदर्शनं प्रार्थये ॥ 20॥ निराकृतिरहं कथं नु तनुधृग्भवेयं वद शरीरधरणेऽक्षमोऽहमिति मा गुरो वञ्चय । कदापि भवसीह भो न च विकारयुक्तं वपु\- र्नचेदवतरेः स्वयं कथमिति स्वरूपं दिशेः ॥ 21॥ न भूरिति न वा जलं न च तथाऽनलोवाऽनिलो न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् । न पिण्डमपि विश्वको न च विराण्ण विश्वं ध्रुवं न जीव इति वासना रतिरथो न नारी नरः ॥ 22॥ न सा प्रकृतिरप्यहो त्वयि पुमान्जगत्सर्जनं चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् । न सूक्ष्मवियदादिकं न च तथा त्वपञ्चीकृतं न लिङ्गमपि नो महन्न च हिरण्यगर्भोऽपि वा ॥ 23॥ निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे न कारणमपीह तन्न च तथा तदव्याकृतम् । महेश इति जीवको किल न मायिको विद्यते स्वमातृपरमेऽखिलं कथमिदं च सम्भाव्यते ॥ 24॥ न बन्ध इति वामला अपि गुणा अविद्या तथा न कार्यमविकारणं जगदिदं न मायाऽपि वा । गुरोस्य तु विभावनं त्वयि यथैव रज्वामहे\- र्न खं जलमुचा कृतिस्त्वमपि नैव प्रायाकृतिः ॥ 25॥ त्वया त्वदविकृत्पदं न च विदर्शितं वा यदा कथं नु विदितं भवेदिति च कोऽन्य एवाऽदिशेत् । तव स्मृतिरियं हि भोस्तव तनुर्न भेदोऽस्ति वा\- मतो मम हृदीप्सितं कुरु च दर्शनं देहि मे ॥ 26॥ अहो घटयते गुरो घटितमेव माया तु या निरूपयितुमास्पदं न खलु सातिशङ्कात्मिका । सुविस्मयतनुश्च या भवति हन्त सत्यासती त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ 27॥ अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो मनस्तु बहु चञ्चलं भ्रमति दिग्वटे दुर्दमम् । न वज्रवपुरप्यहो भवति दुश्चरं नो तपो न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ 28॥ न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं न संस्कृतमथापि वा ललितवाङ्मयं प्राकृतम् । न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा गुरोऽतिजडबुद्धितोऽपि न च वेद्मि किं त्वत्प्रियम् ॥ 29॥ ऋतं हि कथयामि ते तनुसुखाय लुब्धोऽस्म्यहं भवेत्कथमुपोषणं व्रतमपि च कृच्छ्रादिकम् । अतीव किल दुर्बलो मम न निग्रहोऽस्ति क्वचि\- दहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ 30॥ गुणेन रहितोऽस्म्यहं किमपि ते भवेत्तुष्टये न कोऽपि खलु मत्समः सकलहीनदीनोऽस्म्यहम् । विलोक्य बत मां तथा त्यजसि चेत्कुतोऽन्याश्रय\- स्त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ 31॥ समर्थ इति विश्रुतोऽसि भुवि किं न शक्यं तव विनैव हि परीक्षणं करुणयैह मामुद्धर । अहं यदि समुद्धृतः किमपि नो भवं दुर्घटं सुसाध्यमखिलं ततः कुरु दयां सुकीर्तिं भज ॥ 32॥ अतीव विनतोऽस्म्यहं विषयमोहपाशार्दितः क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो । जलाद्बहिरितस्ततो भवति किं सुखी मत्स्यक\- स्तथैव बहिरागतो बत तव स्थितेरस्म्यहम् ॥ 33॥ उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं त्वयैव निरुपाधिकः सुविमलो भवेयं गुरो । असङ्गमभिविद्य भोः सततमत्र मामुद्धर यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ 34॥ स्वदैन्यमपि दर्शितं किल तथावयोर्नान्तरं त्वयाऽऽवरणनाशनं तदपि चात्मसम्बन्धतः । न किं भवसि गोचरो किमति कार्यमेवं पुनः न वेद्मि कृपयाऽऽदिश त्वमसि भो दयाब्धिः सदा ॥ 35॥ प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि अशक्त इति निर्घृणोऽसि बत तेऽपकीर्तिर्भवेत् । मदीयमपि जीवनं भवति गर्हितं लौकिकै\- र्जहीहि न च मां गुरो करुणयैव चाङ्गीकुरु ॥ 36॥ वदेयमिति किं प्रभो सकलहृद्गतं वेत्सि यत् स्तुवे किमधिकं स्तुतेः श्रुतिरहो गुरो त्वां सदा । अनेकसुगुणैर्वृता मदधिकाश्च भक्तास्तव त्वमेव भुवि केवलो मम तु कोऽपि नान्याश्रयः ॥ 37॥ विचार्य सकलं प्रभो कुरु तथा यथा त्वन्मति\- र्बलात्किमिह शक्यते सविनयेन भोः प्रार्थये । अनाथमभिविद्य मां कुरु सनाथमस्मिञ्जने गुरोऽतिदययाशु ते चरणदर्शनं देहि मे ॥ 38॥ सनातन इति श्रुतो भवति विश्वसेतुस्तु यः भवत्प्रभवपावनोऽपि भुवि नष्टकल्पोऽभवत् । समानगुणशीलयोर्भवति नौनहानं हितं यथाहमधुना तथैव बत सोऽपि धर्मो बलः ॥ 39॥ यदाहमिति चोद्धृतो भवति सोऽपि सन्तारितः प्रभो करुणयाऽवयोः कुरु विचार्य संरक्षणम् । त्वदीयपददर्शनं हि तव शक्तिदानं बृह\- त्त्वदीय करुणाबलं जगति तेऽवतारो ध्रुवम् ॥ 40॥ न वेदविधिराश्रमो विमलकर्मवर्णोऽथवा विधर्मवशवर्तिनं तु बहुमान्यतेऽत्राधुना । सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ 41॥ स्वभक्तजनदुर्दशा कथमियं च सह्या तव मुमुक्षुजनजीवनं बहुविधैव विघ्नावृतम् । विलोक्य परमार्थिनं बत हसन्ति निन्दन्ति च सुरा अपि चलन्ति भो बहुबलाच्च कामादिभिः ॥ 42॥ अतीव खलु दुर्जया सततदूषिता दुश्चरा सदैव सुसमाहिता विषयवासनाऽऽयोजने । अहो दुरितरूपिणी तनुमतिस्त्वविद्या प्रभो तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ 43॥ कलौ तु परमार्थिनां जगति जीवनं कष्टदं अहं खलु न तत्सहे तव तदर्थमेवाश्रयः । परस्वहितकारिणस्त्वमिह मे सहायो भव गुरोतिदयया युतस्तव पदाम्बुजं दर्शय ॥ 44॥ स्वयं हि न सहायकृद्धवसि साधकानां यदि वृथा किमिति राजसे त्वमिह दत्तनाम्ना भुवि । अनन्तसुखरूपिणः पतितपावनस्य प्रभोः किमीप्सितसुखं च ते जगति जीवमोक्षादृते ॥ 45॥ क्षमस्व दयया युतो यदि भवेद्दुरुक्तिर्मम क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि । न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां त्वमेव मम जीवनं गतिरपीह चात्मा ध्रुवम् ॥ 46॥ दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः स्वतन्त्रसकलार्थवित्सुनिपुणो जगत्पावनः । तवात्र जगतीतले प्रकटितं च यत्स्वेञ्च्छया स्वभक्तजनमुक्तये स्फुटमिदं हि दत्त प्रभो ॥ 47॥ विलम्बय जगद्गुरो क्षणमपीह मा धावने त्वदीयपददर्शनाज्जगति मां सनाथं कुरु । अपावृणु विमोहनं सकलमायिकं बन्धनं त्वदीयसकलात्मके स्थिरपदे च मां स्थापय ॥ 48॥ त्वदीयपददर्शनात्सकलदुःखशान्तिर्नृणां त्वदीयपदपङ्कजं दहति दुष्कृतं सञ्चितम् । कथं वसति तत्तृणं धगधगायमानेऽनले कथं स्थिरपदं तमो गगनमध्यसूर्यातपे ॥ 49॥ किमर्थमिति विशङ्कसे न स किमर्थमायासि भो न जीवति सुदुष्कृतं किमपि चेत्तवाग्रे गुरो । किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो त्वमेव परमं बृहत्तव समो न को वाऽधिकः ॥ 50॥ न देवरजनीचरौ मनुजवन्ययक्षादिका H क्षमाश्च खलु वारणे मनसि चेत्तवास्ति प्रभो । विधेर्न च कुयोगतो न च भवेद्ग्रहादेस्तथा किमस्ति बत विघ्नकृत्तव न दर्शनं सद्गुरो ॥ 51॥ न कर्मसचिवोऽसि भोः न घटिमीक्षसे चेत्प्रभो न योग इति वक्षि चेत्तदपि ते न युक्तं भवेत् । स्वतन्त्रनिरुपाधिकः सकलमङ्गलस्त्वं यतः विमोहय न मां गुरो सपदि दर्शनं देहि मे ॥ 52॥ किमर्थमिति निर्घृणो भवसि भो दयाब्धे गुरो दयाब्धिरपि निर्दयो मम न वाग्वदेत्तत्त्वतः । किमर्थमतिदुर्लभं चरणदर्शनं ते वद निरूपयितुमप्यहोऽत्र तव हेतुमाया हि भो ॥ 53॥ अहो न च निवारितो भवति संशयोऽयं यदा न सोऽहमिति वेद यः पशुसमः स वेदो वदत् । ऋतं हि कथयामि ते मम न विस्मृतं तन्मनाक् अहं त्वमिति निश्चयो मम न संशयोऽस्मिन् क्वचित् ॥ 54॥ न मृत्युवशगो गुरोऽहमिति भेदभावेन भो न भीरपि भवेत्प्रभो भवति साद्वितीयाद्यतः । अहं त्वमिति चेत्कथं चिरयसेऽञ्जसा मां वद किमर्थमिति संशयो जहिहि ते पदं दर्शय ॥ 55॥ अहो जगदिदं गुरो विविधनामरूपात्मकं तथापि निजमातृमेव हि सुवेद्यहं तद्यथा । तथैव तव दर्शनान्मम न भिन्नभावं क्वचित् तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ 56॥ अधर्मपथगामिनो बहुमतास्त्विदानीन्तनैः अधर्मरुचयो जना हि बहुशो धुरीणाः प्रभो । अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो ध्रुवं हि पददर्शनं तव नवावतारो भुवि ॥ 57॥ गुरो चिरय मा प्रभो त्वरय दर्शनं पाहि मां ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् । अतिप्रणतवत्सलोऽसि किल विश्वकल्याणकृत् मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ 58॥ (शार्दूलविक्रीडितवृत्तम्) अज्ञानान्धनिवारणाम्बरमणिं कामद्विपारिं हरिं विघ्नव्यालकरालकालगरुडं दुर्दैवदावानलम् । हृद्भूमिस्थितवासनानगपविं तापत्रयेन्दुं शिवं सद्भक्तेप्सितकल्पवृक्षमचलं दत्तावधूतं भजे ॥ 59॥ (वसन्ततिलकवृत्तम्) स्तोत्रं च यः पठति भक्तियुतो मनुष्यः नित्यं त्रिवारमपि दत्तमना विशुद्धः । तस्मै ददाति निजदर्शनमात्मनिष्ठां अह्नाय दत्तगुरुरत्र न चिन्तनीयम् ॥ 60॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं दत्तप्रार्थनं सम्पूर्णम् । दत्तजयन्ति \- रचनास्थानं काफि उद्यानं, चिक्कमगळूरु संवत्सरः \- 1943 ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}