% Text title : Shri Datta Prarthana Taravali % File name : dattaprArthanAtArAvalI.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta Prarthana Taravali ..}## \itxtitle{.. shrIdattaprArthanAtArAvalI ..}##\endtitles ## %112 दत्तात्रेय महामाय वेदगेय हतामय । अनसूयात्रितनय ममापायं निवारय ॥ 1॥ नमो नमस्ते जगदेकनाथ । नमो नमस्ते सुपवित्रगाथ । नमो नमस्ते जगतामधीश । नमो नमस्तेऽस्तु परावरेश ॥ 2॥ त्वत्तोऽखिलं जातमिदं हि विश्वम् । त्वमेव सर्वं परिपासि विश्वम् । त्वं शक्तितो धारयसीह विश्वम् । त्वमेव भो संहरसीश विश्वम् ॥ 3॥ त्वं जीवरूपेण हि सर्व विश्वम् । प्रविष्ट सञ्चेष्टयसे न विश्वम् । स्वतन्त्रमत्राखिललोकबन्धो । कारुण्यसिन्धो परबोधसिन्धो ॥ 4॥ यो ब्रह्मरूपेण सृजत्यशेषम् । यो विष्णुरूपेण च पात्यशेषम् । यो रुद्ररूपेण च हन्त्यशेषम् । दुर्गादिरूपैः शमयत्यशेषम् ॥ 5॥ यो देवतारूपधरोऽत्ति भागम् । यो वेदरूपोऽपि बिभर्ति यागम् । योऽधीशरूपेण ददाति भोगम् । यो मौनिरूपेण तनोति योगम् ॥ 6॥ गायन्ति यं नित्यमशेषवेदाः । यजन्ति नित्यं मुनयोऽस्तभेदाः । ब्रह्मादिदेवा अपि यं नमन्ति । सर्वेऽपि ते लब्धहिता भवन्ति ॥ 7॥ यो धर्मसेतून्सुदृढान्बिभर्ति । नैकावतारान्समये बिभर्ति । हत्वा खलान्योऽपि सतो बिभर्ति । यो भक्तकार्यं स्वयमातनोति ॥ 8॥ स त्वं नूनं देवदेवर्षिगेयो । दत्तात्रेयो भावगम्योऽस्यमेयः । ध्येयः सर्वैर्योगिभिः सर्वमान्यः । कोऽन्यस्त्राता तारकोधीश धन्यः ॥ 9॥ सजलजलदनीलो योऽनसूयात्रिबालो विनिहतनिजकालो योऽमलो दिव्यलीलः ॥ अमलविपुलकीर्तिः सच्चिदानन्दमूर्ति\- र्हृतनिजभजकार्तिः पात्वसौ दिव्यमूर्तिः ॥ 10॥ भक्तानां वरदः सतां च परदः पापात्मनां दण्डद\- स्त्रस्तानामभयप्रदः कृतधियां सन्न्यासिनां मोक्षदः ॥ रुग्णानामगदः पराकृतमदः स्वर्गार्थिनां स्वर्गदः स्वच्छन्दश्च वदोवदः परमुदो दद्यात्स नो बन्धदः ॥ 11॥ निजकृपाकटाक्षनिरीक्षणाद्धरति यो निजदुःखमपि क्षणात् । स वरदो वरदोषहरो हरो जयति यो यतियोगिगतिः परा ॥ 12॥ अज्ञः प्राज्ञो भवति भवति न्यस्तधीश्चेत्क्षणेन प्राज्ञोऽप्यज्ञो भवति भवति व्यस्तधीश्चेत्क्षणेन ॥ मत्र्योऽमत्र्यो भवति भवतः सत्कृपावीक्षणेन धन्यो मान्यस्त्रिजगति समः शम्भुना त्रीक्षणेन ॥ 13॥ त्वत्तो भीतो देव वातोऽत्र वाति त्वत्तो भीतो भास्करोऽत्राप्युदेति । त्वत्तो भीतो वर्षतीन्द्रोदवाहस्त्वत्तो भीतोऽग्निस्तथा हव्यवाहः ॥ 14॥ भीतस्त्वत्तो धावतीशान्तकोऽत्र भीतस्त्वत्तोऽन्येऽपि तिष्ठन्ति कोऽत्र ॥ मत्र्योऽमत्र्योऽन्येऽपि वा शासनं ते पाताले वाऽन्यत्र वाऽतिक्रमन्ते ॥ 15॥ अग्निमेकं तृणं दग्धुं न शशाक त्वयार्पितम् । वातोऽपि तृणमादातुं न शशाक त्वयार्पितम् ॥ 16॥ विना तवाज्ञा न च वृक्षपर्णं चलत्यहो कोऽपि निमेषमेकम् । कर्तुं समर्थो भुवने किमर्थं करोत्यहन्तां मनुजोऽवशस्ताम् ॥ 17॥ पाषाणे कृष्णवर्णे कथमपि परितश्छिद्रहीने न जाने मण्डूकं जीवयस्यप्रतिहतमहिमाचिन्त्यसच्छक्तिजाने ॥ काष्ठाश्माद्युत्थवृक्षांस्त्र्युदरकुहरगान्जारवीतांश्च गर्भान्नूनं विश्वम्भरेशावसि कृतपयसा दन्तहीनांस्तथार्भान् ॥ 18॥ करोति सर्वस्य भवानपेक्षा कथं भवत्तोस्य भवेदुपेक्षा । अथापि मूढः प्रकरोति तुच्छां सेवां तवोझ्झित्य च जीवितेच्छाम् ॥ 19॥ द्वेष्यः प्रियो वा न च तेऽस्ति कश्चित् त्वं वर्तसे सर्वसमोऽथ दुश्चित् । त्वामन्यथा भावयति स्वदोषान्निर्दोषतायां तव वेदघोषः ॥ 20॥ गृह्णासि नो कस्यचिदीश पुण्यं गृह्णासि नो कस्यचिदप्यपुण्यम् । क्रियाफलं मास्य च कर्तृभावं सृजस्यविद्वेत्ति न च स्वभावम् ॥ 21॥ मातुः शिशोर्दुर्गुणनाशनाय न ताडने निर्दयता न दोषः । तथा नियन्तुर्गुणदोषयोस्ते न दुष्टहत्याऽदयता न दोषः ॥ 22॥ दुर्गादिरूपैर्महिषासुराद्यान् रामादिरूपैरपि रावणाद्यान् । अनेकहिंसादिकपापयुक्तान् क्रूरान्सदाचारकथावियुक्तान् ॥ 23॥ स्वपापनाशार्थमनेककल्पान्यास्यन्त एतान्निरयानकल्पान् । स्वकीयमुक्तौ निजशस्त्रकृत्तान्कृत्वा भवान्द्या(धा)मनयत्सुपूतान् ॥ 24॥ याऽपाययत्स्तन्यमिषाद्विषं सा लेभे गतिं मात्रुचितां दयालुः । त्वत्तोपरः को निजकार्यसक्तस्त्वमेव नित्यं ह्यभिमानमुक्तः ॥ 25॥ नो कार्यं करणं च ते परगते लिङ्गं कला नापि ते विज्ञाता त्वदमेय नान्य इति ते तत्त्वं प्रसिद्धं श्रुतेः ॥ नेशस्ते जनिताधिकः सम उतान्यः कश्चनास्ति प्रभुर्दत्तात्रे य गुरो निजामरतरो त्वं सत्यमेको विभुः ॥ 26॥ भोगार्थं सृजसीति कोऽपि वदति क्रीडार्थमित्थं परे ते केच्छास्ति समाप्तकाम महिमानं नो विदुर्हीतरे ॥ केपीदं सदसद्वदन्त्वितरथा वामास्तु मेतत्कथा\- पन्था मे श्रुतिदर्शितस्तव पदप्राप्त्यै सुखोऽन्ये वृथा ॥ 27॥ सोऽनन्यभक्तोऽस्य तु पर्युपासको नित्याभियुक्तो यमुपैत्यभेदतः । तत्प्रीतयेऽसौ भवतात्समर्थनातारावली तत्पदभक्तिभावना ॥ 28॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता प्रार्थनातारावली सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}