% Text title : dattastavarAjaH % File name : dattastavarAjaH.itx % Category : deities\_misc, dattatreya, stavarAja % Location : doc\_deities\_misc % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Description/comments : Dattatreya Stuti Manjari, Ed. S.V. Radhakrishnashastri % Acknowledge-Permission: Mahaperiaval Trust % Latest update : December 8, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta StavarAjaH ..}## \itxtitle{.. shrIdattastavarAjaH ..}##\endtitles ## श्रीगणेशाय नमः । श्रीशुक उवाच \- महादेव महादेव देवदेव महेश्वर । दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 1॥ तदस्य वद माहात्म्यं देवदेव दयानिधे । दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ 2॥ जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः । तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ 3॥ महादेव उवाच\- शृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् । यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ 4॥ दत्तं सनातनं बह्म निर्विकारं निरञ्जनम् । आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ 5॥ नामरूपक्रियातीतं निःसङ्गं देववन्दितम् । नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ 6॥ परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् । निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ 7॥ ब्रह्मा विष्णुः शिवः साक्षाद् गोविन्दो गतिदायकः । पीताम्बरधरो देवः माधवः सुरसेवितः ॥ 8॥ मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः । ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ 9॥ गया काशी कुरुक्षेत्रं प्रयागं बदरिकाश्रमः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 10॥ गोमती जाह्नवी भीमा गण्डकी च सरस्वती । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 11॥ सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 12॥ ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 13॥ नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 14॥ अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 15॥ द्वादश ज्योतिर्लिङ्गं च वाराहे पुष्करे तथा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 16॥ ज्वालामुखी हिङ्गुला च सप्तशृङ्गस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 17॥ अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 18॥ अहोबिलं त्रिपथगां गङ्गा सागरमेव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 19॥ करवीरमहास्थानं रङ्गनाथं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 20॥ एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 21॥ शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 22॥ व्रतं निष्ठा तपो दानं सामगानं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 23॥ मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 24॥ अन्नहोमादिकं दानं मेदिन्यश्वगजान् वृषान् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 25॥ माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 26॥ अश्वमेधसहस्राणि मातापितृप्रपोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 27॥ अमितं पोषणं पुण्यं उपकारस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 28॥ जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 29॥ सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 30॥ शास्त्रषट्कं पुराणानिअष्टौ व्याकरणानि च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 31॥ सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 32॥ कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 33॥ वापी कूपतटाकानि काननारोपणानि च एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 34॥ अश्वत्थतुलसी धात्री सेवेत यो नरस्सदा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 35॥ शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 36॥ गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 37॥ मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ 38॥ स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ 39॥ स्त्रीहत्यादिकं पापं बालहत्यास्तथैव च ॥ 40॥ प्रायश्चित्तं कृतं तेन सर्वपापप्राणाशनम् । ब्रह्मत्वं लभ्यते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ 41॥ कलिदोष विनाशार्थं जपेदेकाग्रमानसः । श्री गुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ 42॥ दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् । श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ 43॥ केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् । गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ 44॥ निरञ्जनं निराकारं देवदेवं जनार्दनम् । मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ 45॥ आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् । सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ 46॥ नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् । अप्रमेयं सुरानन्दं नमो दत्तदिगम्बरम् ॥ 47॥ योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः । अनसूयात्मजो देवो देवो गतिप्रदायकः ॥ 48॥ गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः । समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ 49॥ नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः । गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ 50॥ वामदेवेन दक्षेण अत्रिभार्गवमुद्गलैः । वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ 51॥ विनायकेन रुद्रेण महासेनेन वै सदा । मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ 52॥ मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः । अङ्गिराकृतपौलस्त्यभृगुकश्यपजैमिनी ॥ 53॥ गुरुस्तवमधीयानो विजयी सर्वदा भवेत् । गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ 54॥ गुरोः परतरं नास्ति सत्यं सत्यं न संशयः । गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥ 55॥ तेऽपि संन्यासैनो ज्ञेयाः इतरे वेषधारिणः । गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ 56॥ गुरुस्तवं न जानाति गुरुनाममुखेन हि । पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥ 57॥ इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् । पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥ 58॥ इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजः सम्पूर्णः । ## Proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}