% Text title : Stutisangraha Short Hymns of Various Deities % File name : devadevatAstutisangrahaH.itx % Category : deities\_misc, vishhnu, shiva, navagraha, devii, misc, dashamahAvidyA, sangraha, devI % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Brihat Stotra Ratnakar Shivadutta Shastri (Ed.) % Latest update : February 24, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Stutisangraha Short Hymns of Various Deities ..}## \itxtitle{.. sarvavidhadevAnAM stotrasa~NgrahaH ..}##\endtitles ## \section{prabhAte karadarshanam |} कराग्रे वसते लक्ष्मी करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ \section{bhagavadbhaktasmaraNam |} प्रह्लादनारदपराशरपुण्डरीक\- व्यासाऽम्बरीषशुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदाऽर्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ॥ \section{pippalastutiH |} अश्वत्थ हुतभुग्वास गोविन्दस्य गदाप्रिय । अशेषं हर मे पापं वृक्षराज! नमोऽस्तु ते ॥ 1॥ मूले ब्रह्मा त्वचि विष्णुः शाखायां शङ्कर एव च । पत्रे पत्रे सर्वदेवा वासुदेवाय ते नमः ॥ 2॥ \section{garuDastutiH |} श्रीविष्णुवाहनं प्रणमामि भवत्या सर्पाशनं दुःखहरं खगेशम् । मनोहरे वासुसमानवेगं छन्दोमयं ज्ञानधनं प्रशान्तम् ॥ 1॥ विष्णुपुत्राय शान्ताय बलबुद्धियुताय च । पक्षीन्द्रायाऽतिवेगाय गरुडाय नमो नमः ॥ 2॥ \section{dIpastutiH |} दीपो ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः । दीपो हरतु मे पापं सन्ध्यादीप ! नमोऽस्तुते ॥ 1॥ शुभं करोतु कल्याणमारोग्यं सुखसम्पदाम् । मम बुद्धिप्रकाशं च दीपज्योति ! नमोऽस्तु ते ॥ 2॥ शुभं भवतु कल्याणमारोग्यं पुष्टिवर्धनम् । आत्मतत्त्वप्रबोधाय दीपज्योतिर्नमोऽस्तु ते ॥ 3॥ \section{tulasIstutiH |} देवैस्त्वं निर्मिता पूर्वमर्चिताऽसि मुनीश्वरैः । नमो नमस्ते तुलसि! पापं हर हरिप्रिये ॥ 1॥ यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः । यदग्रे सर्ववेदाश्च तुलसि! त्वां नमाम्यहम् ॥ 2॥ \section{hanumatstutiH |} मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ 1॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं य शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ 2॥ \section{kuberastutiH |} धनाध्यक्षाय देवाय नरयानोपवेशिने । नमस्ते राजराजाय कुबेराय महात्मने ॥ \section{sha~NkhastutiH |} त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पाञ्चजन्य! नमोऽस्तुते ॥ \section{dattAtreyastutiH |} पीताम्बरालङ्कृतपृष्ठभागं भस्मावगुण्ठाऽखिलरुक्मदेहम् । विद्युत्सदापिङ्गजटाभिरामं श्रीदत्तयागीशमहंनतोऽस्मि ॥ 1॥ ब्रह्मानन्दं परमसुखदं केक्त्यं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशंतत्त्वमस्यादिलक्ष्यम् । एक नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ 2॥ \section{bhagavatstutiH |} त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ 1॥ पिता माता गुरुर्भ्राता सखा बन्धुस्त्वमेव मे । विद्या सत्कर्म वित्तं च पुरस्पृष्ठे च पार्श्वयोः ॥ 2॥ \section{navanAgastutiH |} अनन्तं वासुकिं शेषंपद्मनाभं च कम्बलम् । शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ 1॥ एतानि नवनामानि नागानां च महात्मनाम् । सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः । तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ 2॥ \section{mukundastutiH |} करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ \section{annapUrNAstutiH |} अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ \section{shItalAstutiH |} शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ 1॥ वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनींकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ 2॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ 3॥ \section{lekhanIstutiH |} कृष्णानने द्विजह्वे च चित्रगुप्तकरस्थिते । सदक्षराणां पत्रे च लेख्यं कुरु सदा मम ॥ \section{kAlIstutiH |} काली काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरे देवि नारायणि! नमोऽस्तु ते ॥ \section{mahAkAlIstutiH |} या कालिका रोगाहरा सुवन्द्या वैश्यैः समस्तैर्व्यवहारदक्षैः । जनैर्जनानां भयहारिणी च सा देवमाता मयि सौख्यदात्री ॥ \section{mahAlakShmIstutiH |} वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्ववलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मं दधाना\- माद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ 1॥ surAH.asurendrAdikirITamauktikairyuktaM सदा यत्तव पादपङ्कजम् । परावरं पातु वरं सुमङ्गलं नमामि भक्त्या तव कामसिद्धये ॥ 2॥ भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि । सुपूजिता प्रसन्ना स्यान्महालक्ष्म्यै नमोऽस्तु ते ॥ 3॥ \section{mahAsarasvatIstutiH |} शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 1॥ या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माऽच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ 2॥ वीणाधरे विपुल मङ्गलदानशीले कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 3॥ शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वया सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात् ॥ 4॥ \section{janmabhUmidarshanaphalam |} कपिलागोसहस्रं च यो ददाति दिनेदिने । तत्फलं समवाप्नोति जन्मूभूमेः प्रदर्शनात् ॥ 1॥ जन्मान्तरसहस्रेण यत्पापं समुपार्जितम् । तत्सर्वं नाशमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ 2॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी मोक्षमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ 3॥ \section{bhairavastutiH |} करकलितकपालः कुण्डली दण्डपाणि\- स्तरुणतिमिरनीलव्यालयज्ञोपवीती । क्रतुसमयसपर्या विघ्नविच्छेदहेतु\- र्जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ \section{pANDura~NgastutiH |} समचरणसरोजं सान्द्रनीलाम्बुदाभं जघननिहितपाणिं मण्डनं मण्डनानाम् । तरुणतुलसिमालाकन्धरं कञ्जनेत्रं सदयधवलहासं विट्ठलं चिन्तयामि ॥ \section{rAmachandrastutiH |} ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्द्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ 1॥ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परमपदप्राप्तये प्रस्थितस्य । विश्रामस्थामेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ 2॥ राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोर वनं प्रस्थितः । स्वाधीनः शशिमौलिचापविजये प्राप्तो न वै विक्रियां पायाद् वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥ 3॥ \section{kR^iShNastutiH |} श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षि विषयः ॥ \section{viShNustutiH |} यं शैवाःसमुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ 1॥ यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै\- र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्याऽन्तं न विदुः सुराऽसुरगणाः देवाय तस्मै नमः ॥ 2॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ 4॥ आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ 5॥ इति विष्णुस्तुतिः समाप्ता । \section{shivastutiH |} कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ 1॥ असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखालेखनीपत्रमूर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीशपारं नयाति ॥ 2॥ वन्दे देवमुमापतिं सुरुगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ 3॥ स्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा\- श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथाऽपि स्मर्तृणां वरद परमं मङ्गलमसि ॥ 4॥ निरावलम्बस्य ममाऽवलम्बं विपाटिताशेषविपत्कदम्बम् । मदीयपापाचलपातशम्बं प्रवर्ततां वाचि सदैव बं बम् ॥ 5॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां पार्वतीनाथ! सर्वपापहरो भव ॥ 6॥ इति शिवस्तुतिः समाप्ता । \section{buddhastutiH |} ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्याऽनङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् । शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥ \section{jinastutiH |} आबाहूद्गतमण्डलाग्ररुचयः सन्नद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥ \section{jinendrastutiH |} सम्पूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवान् जिनेन्द्रः ॥ \section{mahAvIrastutiH |} यदीये चैतन्ये मुकुर इव भावाश्चिदचितः समं भ्रान्तिं ध्रौव्यव्ययजनिलसन्तोऽन्तरहिताः । जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो महावीरः स्वामी नयनपथगामी भवतु मे ॥ \section{satyarUpastutiH |} सत्यरूपं सत्यसन्धं सत्यनारायर्ण हरिणे यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥ 1॥ त्रैलोक्यचैतन्यमयादिदेव! श्रीनाथ! विष्णो! भवदाज्ञया वै प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ 2॥ \section{duHsvapnanAshanasUryastutiH |} आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥ 1॥ पञ्चमं च सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥ 2॥ नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ 3॥ द्वादशैतानि नामानि प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं सद्यः सर्वसिद्धिः प्रजायते ॥ 4॥ \section{duHsvapnanAshanadevasmaraNam |} अविमुक्तचरणयुगलं दक्षिणमूर्तेश्च कुक्कुटचतुष्कम् । स्मरणं वाराणस्यां निहन्ति स्वप्नमशकुनं च ॥ \section{saptachira~njIvistutiH |} अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ 1॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ॥ 2॥ \section{puNyajanastutiH |} पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥ \section{hakArAdipa~nchadevastutiH |} हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् । पञ्चकं हं स्मरेन्नित्यं घोरसङ्कटनाशनम् ॥ \section{pa~nchadevIstutiH |} उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् । प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ॥ \section{pa~nchakanyAstutiH |} अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा । पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥ \section{saptarShismaraNam |} कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गोतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ॥ 1॥ तेषां वंशानुवंशानां वेदमन्त्रस्य द्रष्टृणाम् । संस्मरामि सदा चैव भक्त्या धर्ममार्गप्रदर्शकान् । \section{saptapurIstutiH |} अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥ \section{rAjarShistutiH |} कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ \section{aniruddhAdidevastutiH |} अनिरुद्धं राजं ग्राहं वासुदेवं महाद्युतिम् । सङ्कर्षणं महात्मानं प्रद्युम्नं च तथैव च ॥ 1॥ मत्स्यं कूर्मं च वाराहं वामनं तार्क्ष्यमेव च । नारसिंहं च नागेन्द्रं सृष्टिसंहारकारकम् ॥ 2॥ विश्वरूपं हृषीकेशं गोविन्दं मधुसूदनम् । त्रिदशैर्वन्दितं देवं दृढभक्तिमनूपमम् ॥ 3॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः । सर्वपापैः प्रमुच्यन्ते स्वर्गलोकमवाप्नुयुः ॥ 4॥ \section{prAtarvandanIyastutiH |} प्रातःकाले पिता माता ज्येष्ठभ्राता तथैव च । आचार्याः स्थविराश्चैव वन्दनीया दिने दिने ॥ \section{prAtardarshanam |} कपिलां दर्पणं धेनुं भाग्यवन्तं च भूपतिम् । आचार्यं अन्नदातारं प्रातः पश्येद् बुधो जनः ॥ 1॥ श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥ 2॥ \section{pR^ithvIstutiH |} स्वर्गैकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर\- स्वाहाकारवषट्क्रियोत्थममृतं स्वादीय आदीयते । आम्नायप्रवणैरलङ्कृतजुषेऽमुष्मै मनुष्यैः शुभै\- र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः ॥ 1॥ समुदवसने देवि! पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ 2॥ \section{dantadhAvanastutiH |} आयुर्बल यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते! ॥ \section{kumbhastutiH |} देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि यदा कुम्भ! विधृतो विष्णुना स्वयम् ॥ 1॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ 2॥ शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ॥ 3॥ \section{ShoDashamAtR^ikAstutiH |} गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ 1॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ 2॥ \section{navadurgAnAmastotram |} प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 1॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रिश्चमहागौरीति चाष्टमम् ॥ 2॥ नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः । ##The shloka for each Durga form is given below. Also see navadurgAstotra in Devi section with different verses.## \section{shailaputrIstutiH |} जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि । सर्वात्मिकेशि! कौमारि! जगन्मातर्नमोऽस्तु ते ॥ \section{brahmachAriNIstutiH |} त्रिपुरां त्रिगुणाधारां मार्गज्ञानस्वरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं प्रणमाम्यहम् ॥ \section{chandraghaNTAstutiH |} कालिकां तु कलातीतां कल्याणहृदयां शिवाम् । कल्याणजननीं नित्यं कल्याणीं प्रणमाम्यहम् ॥ \section{kUShmANDAstutiH |} अणिमादिगुणौदारां मकराकारचक्षुषम् । अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम् ॥ \section{skandamAtAstutiH |} चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जनीम् । तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम् ॥ \section{kAtyAyanIstutiH |} सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् । सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम् ॥ \section{kAlarAtristutiH |} चण्डवीरां चण्डमायां रक्तबीजप्रभञ्जनीम् । तां नमामि च देवेशीं गायत्रीं गुणशालिनीम् ॥ \section{mahAgaurIstutiH |} सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनीम् । सन्तोषजननीं देवीं सुभद्रां प्रणमाम्यहम् ॥ \section{siddhidAstutiH |} दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि । प्रणमामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् ॥ \section{siddhilakShmIstutiH |} आकारब्रह्मरूपेण ओङ्कारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि! नमोऽस्तु ते ॥ 1॥ या श्रीःपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाऽश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शङ्खे देवकुले नरेन्द्रभवने गङ्गातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ 2॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवक्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै\- र्नित्यं सा पद्महस्ता मम वसतु गहे सर्वमाङ्गल्ययुक्ता ॥ 3॥ \section{shanistutiH |} कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौन्द्रान्तको यमः । सौरिः शनैश्चरो मन्दः पिप्पलाश्रयसंस्थितः ॥ 1॥ एतानि शनिनामानि जपेदश्वत्थसन्निधौ । शनैश्चरकृता पीडा न कदाऽपि भविष्यति ॥ 2॥ \section{shanipatnInAmastutiH |} ध्वजिनी धामनी चैव कङ्काली कलहप्रिया । कण्टकी कलही चाऽथ तुरङ्गी महिषी अजा ॥ 1॥ शनेर्नामानि पत्नीनामेतानि सञ्जपन् पुमान् । दुःखानि नाशयेन्नित्यं सौभाग्यमेधते सुखम् ॥ 2॥ \section{grahastutiH |} ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ##The one verse praise for navagrahas is given below under navagrahAH portion for each.## \section{ga~NgAstutiH |} शैलेन्द्रादवतारिणी निजजले मज्जज्जनात्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लोदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गामनोहारिणी ॥ \section{yamunAstutiH |} अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे परिजत्पालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे । व्रजपुरवासिजनार्दितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीतिनिवारिणिसङ्कटनाशिनि पावय माम् ॥ \section{mAlAstutiH |} महामाये महामाले सर्वशक्तिस्वरूपिणि! | चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ 1॥ अविघ्नं कुरु माले ! त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ 2॥ \section{indrastutiH |} ऐरावतसमारूढो वज्रहस्तो महाबलः । शतयज्ञाभिधो देवस्तस्मादिन्द्राय ते नमः ॥ \section{shashA~NkastutiH |} ज्योत्स्नानां पतये तुभ्यं ज्योतिषां पतये नमः । नमस्ते रोहिणीकान्त! सुधावास! नमोऽस्तु ते ॥ 1॥ नमो मण्डलदीपाय शिरोरत्नाय धूर्जटेः । कलाभिर्वर्द्धमानाय नभश्चन्द्राय चारवे ॥ 2॥ \section{navagrahAH} \section{ravistutiH |} ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसम्भूतां पीडां दहतु मे रविः ॥ \section{chandrastutiH |} रोहिणीशः सुधामूर्तिः सुधागात्रो सुधाशनः । विषमस्थानसम्भूतां पीडां दहतु मे विधुः ॥ \section{kujastutiH |} भूमिपुत्रो महातेजा जगतोभयकृत्सदा । वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु मे कुजः ॥ \section{budhastutiH |} उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युतिः सूर्यप्रियकरो विद्वान् पीडां दहतु मे बुधः ॥ \section{gurustutiH |} देवमन्त्री विशालाक्षो सदा लोकहिते रतः । अनेकशिष्यसम्पूर्णः पीडां दहतु मे गुरुः ॥ \section{bhR^igustutiH |} दैत्यमन्त्री गुरुस्तेषां प्रणवश्च महाद्युतिः । प्रभुस्ताराग्रहाणां च पीडां दहतु मे भृगुः ॥ \section{shanistutiH |} सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां दहतु मे शनिः ॥ \section{rAhustutiH |} महाशीर्षी महावक्त्रो महादंष्ट्रो महायशाः । अतनुश्चोर्ध्वकेशश्च पीडां दहतु मे तमः ॥ \section{ketustutiH |} अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरूपी घोरश्च पीडां दहतु मे शिखी ॥ \section{sArdhashlokI durgA |} मधुकैटभनाशं च महिषासुरघातनम् । शक्रादिस्तुतिकं चैव दूतसंवाद एव च ॥ 1॥ शुम्भराजवधश्चैव नारायणकृतस्तुतिः । सार्धपाठमिदं प्रोक्तं नवपाठफलप्रदम् ॥ 2॥ \section{ardhashlokIbhAgavatam |} श्लोकार्धे तथा प्रोक्तं भगवत्याऽखिलार्थदम् । सर्वं खल्विदमेवाऽहं नाऽन्यदस्ति सनातनम् ॥ \section{anantastutiH |} अनन्तसंसारमहासमुद्रे मग्नं समभ्युद्धर वासुदेव! | अनन्तरूपे विनियोजयस्व अनन्तसूत्राय नमो नमस्ते ॥ \section{dashamahAvidyAnAmAni |} काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्तां च विद्या धूमावती तथा ॥ 1॥ बगला सिद्धिविद्या च मातङ्गी कमलात्मिका । एता दशमहाविद्याः सिद्धिविद्याः प्रकीर्तिताः ॥ 2॥ ##The shlokas for each dashamahAvidyA form are given below. Also see dashamahavidya section under devii dropdown menu for different extended hymns.## \section{kAlIstutiH |} रक्ताऽब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासशराऽसिबाणान् । शूलं करालं दधतीं कराऽब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ \section{tArAstutiH |} मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ 1॥ वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि ! गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे! | नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निध! सौभाग्यामृतवर्द्धनेन कृपया सिञ्चत्वमस्मादृशम् ॥ 2॥ \section{ShoDashIstutiH |} बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीं ईषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् । पाशं साभयमङ्कुशं च वरदं संविभ्रतीं भूतिदा भ्राजन्तीं चतुरम्बुजाकृतिकरैर्भक्त्या भजे षोडशीम् ॥ 1॥ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् । पाशाऽङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ 2॥ \section{bhuvaneshvarIstutiH |} उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ 1॥ जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् । जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरी ताम् ॥ 2॥ हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा । विधिस्ततोऽन्धे विदधारयत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ 3॥ \section{ChinnamastAstutiH |} नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् । तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी\- पृष्ठस्थां तरुणार्ककोटिविलसत्तेजःस्वरूपां भजे ॥ \section{tripurabhairavIstutiH |} उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥ (## वर् ## वन्देऽरविन्दस्थिताम्) \section{dhUmAvatIstutiH |} प्रातर्या स्यात् कुमारो कुसुमकलिकया जापमाला जपन्ती मध्याह्ने प्रौढरूपाविकसितवदना चारुनेत्रा निशायाम् । सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् ॥ \section{bagalAstutiH |} मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ 1॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् । गदाहतविपक्षकां कलितलोलजिह्वा चलां स्मरामि बगलामुखीं विमुखवाङ्मनःस्तम्भिनीम् ॥ 2॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्वराढ्यां द्विभुजां नमामि ॥ 3॥ प्रभातकाले प्रयतो मनुष्यः पठेत् सुभक्त्या परिचिन्त्य पीताम् । द्रुतं भवेत् तस्य समस्तवृद्धिर्विनाशमायाति च तस्य शत्रुः ॥ 4॥ \section{mAta~NgIstutiH |} श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जाङ्रिघ्रयुग्माम् । नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च ॥ 1॥ नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां परश्रेयोदायै कमलचरणध्यानमनसाम् । सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै\- र्द्रयाद्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ 2॥ \section{kamalAtmikAstutiH |} ध्यानम् \- कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यश्चतुर्भिर्गजइ\- र्हस्तोत्क्षिप्तहिरण्मयाऽमृतघटैरासिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥ स्तुतिः \- त्रैलोक्यपूजिते देवि! कमले विष्णुवल्लभे! | यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ॥ 1॥ ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया । पद्मा पद्मालया सम्यगुच्चैः श्रीपद्मधारिणी ॥ 2॥ द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् । स्थिरा लक्ष्मीर्भवेत् तस्यपुत्रदारादिभिः सह ॥ 3॥ इति श्रीकमलात्मिकास्तुतिः समाप्ता । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}