% Text title : Devaih Kritam Dharma Stotram % File name : devaiHkRRitaMdharmastotram.itx % Category : deities\_misc, stotra, varAhapurANa % Location : doc\_deities\_misc % Proofread by : PSA Easwaran % Description/comments : varAhapurANa | adhyAya 32/20-33|| % Latest update : September 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Kritam Dharma Stotram ..}## \itxtitle{.. devaiH kR^itaM dharmastotram ..}##\endtitles ## देवा ऊचुः । नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते । नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक । कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ 20॥ त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि । जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ 21॥ न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् । विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥ 22॥ त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् । राजसानां रजस्त्वं च तामसानां तम एव च ॥ 23॥ चतुष्पादो भवान् देव चतुश्श्रृङ्गस्त्रिलोचनः । सप्तहस्तस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ॥ 24॥ त्वया हीना वयं देव सर्व उन्मार्गवर्त्तिनः । तन्मार्गं यच्छ मूढानां त्वं हि नः परमा गतिः ॥ 25॥ एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः । तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ॥ 26॥ दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा । क्षणेन गतसम्मोहाः सम्यक्सद्धर्मसंहिताः ॥ 27॥ असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् । अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ॥ 28॥ यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् । कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ॥ 29॥ यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो । ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ॥ 30॥ चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वं कृतादिभिर्ल्लक्ष्यसे येन लोकैः । तथा तथा कर्मभूमौ नभश्च प्रायोयुक्तः स्वगृहं पाहि विश्वम् ॥ 31॥ इत्युक्तमात्रः प्रपितामहोऽधुना सुरासुराणामथ पश्यतां नृप । अदृश्यतामगमत् स्वालयांश्च जग्मुः सुराः सवृषा वीतशोकाः ॥ 32॥ धर्मोत्पत्तिं य इमां श्रावयीत तदा श्राद्धे तर्पयेत पितॄंश्च । त्रयोदश्यां पायसेन स्वशक्त्या स स्वर्गगामी तु सुरानुपेयात् ॥ 33॥ इति वराहपुराणे द्वात्रिंशाध्यायान्तर्गतं देवैः कृतं धर्मस्तोत्रं समाप्तम् । वराहपुराण । अध्याय 32/20\-33॥ ## वराहपुराण . अध्याय 32/20-33.. Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}