% Text title : Gayatri Upadesha % File name : gAyatryupadeshaH.itx % Category : deities\_misc, upadesha, advice % Location : doc\_deities\_misc % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatri Upadesha ..}## \itxtitle{.. gAyatryupadeshaH ..}##\endtitles ## ऋषय ऊचुः । कथं गोपीपतेर्भव्या गायत्री गृह्यते जनैः । किं कार्यं तैस्तदाख्याहि तथा नामसहस्रकम् ॥ 1॥ श्रीशाण्डिल्य उवाच । वर्णाश्रमाचारवता पुरुषेण परः पुमान् । आराध्यते तदा सद्यः प्रसीदति न चान्यथा ॥ 2॥ ब्रह्मचारी गृही वानप्रस्थो यतिवरस्तथा । चत्वार आश्रमाश्चैते ब्राह्मणस्यैव सम्मताः ॥ 3॥ राजन्यस्य त्रयश्चाद्या विशो द्वौ च युगान्तरे । गृहाश्रमोऽपि शूद्रस्य ब्राह्मणानुगतस्य वै ॥ 4॥ व्रात्यापध्वंसजाः सर्वे ते भवन्ति निराश्रमाः । तेषां सामान्य एवास्ति धर्मो मान्यस्तु वैदिकैः ॥ 5॥ ब्रह्मक्षत्रविशां वक्ष्ये मौञ्जी लुप्यति चेद्यदि । तदैषां व्रात्यता प्रोक्ता योनिभेदाच्च सङ्करः ॥ 6॥ श्रूयते संस्कृतिर्येषां पूर्वेषामपि कुत्रचित् । तेषान्तु वैदिकी कार्या प्रायश्चित्तैः स्वसंस्कृतिः ॥ 7॥ न मातृपितृभार्यादिकुले येषां तु संस्कृतिः । विप्रस्यानुग्रहात् पूर्वा सङ्करे तु न सेष्यते ॥ 8॥ द्वादशाब्दव्रतं विप्रैर्देयं कृच्छ्रपुरःसरम् । अशक्तैश्च फलाहारैस्तीर्थस्नानैश्च तन्मतम् ॥ 9॥ विप्रस्य ब्रह्मगायत्री क्षत्रियस्य विवस्वतः । वैष्णवी व विशः प्रोक्ता रौद्री सङ्करजन्मनाम् ॥ 10॥ अथवा सर्ववर्णानां विच्युतानां स्वधर्मतः । श्रीपतेरेव सन्मन्त्रं परित्राणाय दृश्यते ॥ 11॥ स्वाश्रमाचारयुग्वापि अथवापि निराश्रमः । श्रीमुकुन्दं प्रपन्नो यो मुच्यते विश्वतो भयात् ॥ 12॥ आश्रमा वैष्णवब्राह्महराश्रमा इति त्रयः । तत्तल्लिङ्गानि सेवेत तत्तदाराधने जनः ॥ 13॥ तत्राश्रमं सदा रम्यं सात्त्विकं वैष्णवाभिधम् । यत्र वैदिकधर्मेण वैष्णवो धर्म इष्यते ॥ 14॥ दृष्ट्वा भागवतं विप्रं सर्वदोषविवर्जितम् । परिचाय्य गुरुं कुर्यादुपदेशं ततो भजेत् ॥ 15॥ प्रायश्चित्तैर्व्रतैः स्नातः स्वस्तिवाचनपूर्वकम् । गर्भाधानादिसंस्कारानाचार्येणैव कारयेत् ॥ 16॥ नारायणैर्वासुदेवैर्नारसिंहैः परैरपि । जुहुयाल्लक्षसङ्ख्याकैस्ततो ग्राह्यं मनूत्तमम् ॥ 17॥ अथ भूमिपतेर्वक्ष्ये विधानं जगतां मुदे । गोपालाराधने योग्यं योग्यं लोकस्य पालने ॥ 18॥ शुभे काले शुभे देशे कृत्वा भूमिपरिग्रहम् । मण्डपं तत्र कुर्वीत कुण्डानि च यथाविधि ॥ 19॥ चतुःशालं ततः कार्यं प्राकारोपवनाश्रितम् । प्राग्वंशं पीतपट्टेन श्रीदाम्नापि प्रशोभयेत् ॥ 20॥ गोवर्धनं क्षेत्रपतिं योगमायां च द्वारपाम् । मध्ये वेद्यान्तु गोपालं दिग्व्यूहे व्यूहपान् यजेत् ॥ 21॥ बाह्यशालेषु गणपं ग्रहान्मातृपुरःसरान् । आघारान्तं स्वगृह्योक्तमाचार्यः स्वयमाचरेत् ॥ 22॥ ततोऽसौ गुरवे गत्वा साष्टाङ्गं प्रणिपत्य च । समानयेन्महायानैराचार्यं पूजयेदथ ॥ 23॥ ब्रह्मणा प्रेषितं शिष्यमाचार्यो मन्त्रसम्भृतैः । दीक्षोक्तवर्त्मना शुद्धं स्नापयेत् षोडशद्विजैः ॥ 24॥ ततः श्रीमूलगायत्र्या हुत्वा दशशतं पुनः । भूषितः पीतवासःस्रग् मण्डितो वाद्यघोषतः ॥ 25॥ आदिशेदथ गायत्रीं गुरुः सम्प्रोक्तवर्त्मना । वित्तार्द्धमर्पयेच्छक्त्या तोषयेच्च हरिं गुरुम् ॥ 26॥ देवर्षिच्छन्दसंयुक्तां षडङ्गध्यानसम्मताम् । ध्यायन् भगवतो रूपं गुरुश्चोपदिशेत्त्रिशः ॥ 27॥ श्रीपतेरस्य गायत्र्या देवता पुरुषोत्तमः । हुताशनो मुनिस्तस्याश्छन्दो गायत्र्यमिष्यते ॥ 28॥ हरिभक्तिप्रसिद्ध्यर्थं विनियोगः प्रकीर्त्तितः । श्रीगोविन्दायेति हृदि ललाटे विद्महे इति ॥ 29॥ शिखायां वासुदेवाय कवचं धीमहीति च । तन्नः कृष्ण इति स्वक्ष्णोरस्त्रे वापि प्रचोदयात् ॥ 30॥ आविर्भूय प्रभामये स्ववपुषे भक्तानुकम्पारसइ\- र्जीवांश्चेतयते धिया निजकृतेः सम्पादयन् यः फलम् । तस्यानन्दनिधेः स्वरूपममलं स्याद्गोचरं नः सदा येनास्माकमपीदृशे भगवतो रूपे भवेच्छेमुषी ॥ 31॥ इति लब्ध्वा गुरोर्मन्त्रं वैष्णवीं धारयेत्स्रजम् । समाप्य होमशेषञ्च पूजाशेषं यथोदितम् ॥ 32॥ गुरुं सम्मानयेद्भक्त्या दास्यमाजन्ममाचरेत् । ग्रामधामधरावृत्तिः प्रासादाराममर्पयेत् ॥ 33॥ मोचयेन्निगडग्रस्तान् राजभ्यो दास्यतो ऋणात् । अथ सम्प्रेषयेद्यानैर्महोत्सवपुरःसरम् ॥ 34॥ दारागारसुतादीनि सर्वं तस्मै निवेदयेत् । ततो भगवतः कुर्यादुत्सवं वैष्णवैर्जनैः ॥ 35॥ सप्ताहं तत्र निवसेत्सत्रं भोज्यं प्रवर्त्तयेत् । महोपचारविधिना वृन्दापत्रैः सितासितैः ॥ 36॥ सहस्रनाममन्त्रैश्च पूजयेत्प्रत्यहं व्रती । ततः समाप्य तत्सर्वमाचार्य्यं परितोषयेत् ॥ 37॥ ग्रामं गजहयं गेहं गावो वृत्तिञ्च सन्तताम् । दासीदासधनं पूर्णं राजचिह्नानि यान्यपि ॥ 38॥ एतैः पूजोपकरणैः प्रपूज्याचार्यमीश्वरम् । ब्राह्मणान् तोषयेद्भक्त्या धनधान्यैरथापरान् ॥ 39॥ भूषणैरपि वासोभिः सपत्नीकान्समर्चयेत् । मानयेद्विदुषो विप्रान् तापसान् कुलजानपि ॥ 40॥ कन्या विवाहयेत्तेषामृणानि परिमोचयेत् । सभ्येभ्यश्च गृहिभ्यश्च नयं दद्यान्मतिं तथा ॥ 41॥ दीनान्धबधिरादिभ्यश्चान्नं वासो यथायथम् । प्रजाभ्यः करमोक्षं च कुर्यात्किञ्चिद्यथारूचि ॥ 42॥ गवां निरोधं भारञ्च वाहानां सुखयेज्जगत् । सर्वान् सुखेन सम्पन्नान् वीक्ष्य विप्रांश्च भोजयेत् ॥ 43॥ गवां च यवसं दद्याद् बालान्सम्भोजयेत्स्त्रियः । ततः साम्राज्यसल्लक्ष्म्या भूषितोऽमात्यभृत्यकान् ॥ 44॥ स्वसेनामपि सन्तोष्य आयान्निजगृहं नृपः । तत्र पूर्वस्थितान् देवान् गुरुं तोष्य मुदान्वितम् ॥ 45॥ स्वैः सर्वैः सह भुञ्जीत ब्रह्मचर्यं ततस्त्यजेत् । ततश्च प्रत्यहं यन्त्रे मूर्तौ देवं प्रपूजयेत् ॥ 46॥ यथालब्धोपचारैश्च यथासमयसम्पदा । एवं कृत्वा महीपालः प्रजाधर्मपरायणः ॥ 47॥ गोपयेद्धर्मशास्त्रेण हरिं तद्राष्ट्रमर्पयेत् । हिंसां निवर्त्तयेद् राष्ट्रान्मद्यद्यूतच्छलादिकम् ॥ 48॥ मद्यमांसभुजो लोकान् पाषण्डपतितांस्त्यजेत् । एवं कुर्वन्महीपालः जायते वासवोपमः ॥ 49॥ पुत्रवित्तादिसम्पन्नो ह्यनुल्लङ्घितशासनः । निरातङ्की दीर्घजीवी महिलावल्लभो युवा ॥ 50॥ परत्र वासुदेवस्य सारूप्यमपि गच्छति । स्वच्छन्दचारी लोकेऽस्मिन् सदैव हरिवल्लभः ॥ 51॥ इत्येवं नृपतेः प्रोक्तोऽप्यन्येषां स्वानुरूपतः । तदाचारः पुरा प्रोक्तो व्रात्यधर्मविनिर्णयः ॥ 52॥ भवेदच्युतगोत्रो वा ब्रह्मचर्यं समाश्रयेत् । पौराणमाचमं कुर्यान्मूलबीजैश्च संहृतिः ॥ 53॥ मार्जनं स्नानमन्त्रैश्च गायत्र्यार्घ्यं जपं तथा । उपस्थाय हरिं सूर्यं गुरुमग्निं समर्चयेत् ॥ 54॥ हरिं सम्पूजयेन्नित्यं तच्चिह्नैः समलङ्कृतः । भिक्षाशनो विरक्तो वा एवं वर्त्तेत वा वनी ॥ 55॥ वनमेवाश्रयेद्धीमान्तपी हरिपरायणः । भजेद्यती वा श्रीनाथं भजंस्तीर्थानि सञ्चरन् ॥ 56॥ वदन् भागवतं शास्त्रं विजितात्मा त्रिदण्डभृत् । कुर्याद्भक्तिं हरे रम्यां तेन सिद्ध्यति सत्वरम् ॥ 57॥ अथ दीनतरस्यापि उपायं वो वदामि भोः । स्नातः शुद्धः शुद्धिमन्तं सोपायनकरो गुरुम् ॥ 58॥ विज्ञापयेत् श्रीभगवन् दीनोद्धारपरायण । निःसाधनं कुकृतिनं मग्नं संसारवारिधौ ॥ 59॥ प्रपन्नं श्रीमतः पादपद्मयोः कृपया गुरौ । समुद्धर महाक्लेशान्मुक्तिमार्गं प्रदर्शय ॥ 60 तवास्मि करुणापूर्ण इत्युक्तोऽसौ वदेदमुम् । हरिरेव जगत्सर्वं हरिणा निर्मितं जगत् ॥ 61॥ न हरेः परमं चान्यद्वस्तुभूतं सनातनम् । हरेः सिसृक्षया रन्तुं जगज्जातं ततो भवान् ॥ 62॥ यस्यांशः तस्य शरणं गृहाण जगदीशितुः । भजस्व भक्तिसंयुक्तस्ततः सिध्यसि सत्वरम् ॥ 63॥ इत्युक्त्वाथ महामन्त्रं दद्यादष्टाक्षरं हरेः । श्रीमन्नारायणस्यैव प्रपन्नशरणं जनः ॥ 64॥ शृण्वन् गृणन् गुणान् विष्णोः परिमुच्यति संवृतेः । नानाजन्मकृतैः पुण्यैः सात्त्विकानां हरौ भवेत् ॥ 65॥ भक्तिस्तद्वासनाबीजमहामन्त्रे महोदये । इमं प्राप्य महामन्त्रं प्राप्तव्यं न परं भवेत् ॥ 66॥ पीत्वाऽमृतं यथा लोके पेयं शिष्यति नापरम् । एतच्छ्रवणमात्रेण साक्षान्नारायणो भवेत् । बहुनोक्तेन किमिह इदं गुप्तं सुरेष्वपि ॥ 67॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकोनविंशोऽध्याये गायत्र्युपदेशः सम्पूर्णः । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}