% Text title : gItamAlA by vasiShThagaNapatimuni % File name : gItamAlAvasiShThagaNapatimuni.itx % Category : deities\_misc, sanskritgeet % Location : doc\_deities\_misc % Proofread by : Paresh Panditrao % Description/comments : Songs agni, गणपति, इन्द्र, वायु, सूर्य, दशावतार, अम्बिका, रेणुका, गुरु, योगसार % Latest update : March 31, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gitamala by Vasishtha Ganapati Muni ..}## \itxtitle{.. वसिष्ठगणपतिमुनिविरचिता गीतमाला ..}##\endtitles ## \section{1\. prathamam | agnigItam ||} वाचमधितिष्ठज्ज्योतिरपि भौमम् । किञ्चिदपि दैवं गेयमविरामम् ॥ 1॥ स क्रतुषु होता विप्रमुखवासी । अत्ति च स हव्यं वेदितलभासी ॥ 2॥ पावक वसुस्त्वं ज्वालशतमाली । कश्चिदसि रुद्रः शास्त्रशतशाली ॥ 3॥ पावक यदास्ये भासि मनुजानाम् । ते तदिह राज्यं बिभ्रति पशूनाम् ॥ 4॥ अस्मि तव दास्ये सञ्चर मदास्ये । सत्सदसि मोहं यामि न यथाहम् ॥ 5॥ नास्ति शरणं मे कोऽप्यवनिपृष्ठे । अग्निमवनार्थी देवमुपतिष्ठे ॥ 6॥ अस्ति करमाली कोऽपि दिवि राजा । एष ननु कीली भाति भुवि राजा ॥ 7॥ आह्वयति भानुं प्रातरशनाय । त्वामनल यज्वा सायमशनाय ॥ 8॥ एकममृतत्वां प्रातरपि सायम् । श्रोतुमयि वाणीराह्वयति सोऽयम् ॥ 9॥ दीप्ततरकील त्वं भजसि हव्यम् । नेतरयि वाचां स्तोत्रमपि भव्यम् ॥ 10॥ अस्मि न समर्थो यज्ञमयि कर्तुम् । स्तोत्रमवलम्बे शर्म तव भर्तुम् ॥ 11॥ पार्थिवविभूतिस्त्वं पचनकारी । वैद्युतविभूतिर्वाक्पटलधारी ॥ 12॥ त्वं पचनकारी भास्युदरभाण्डे । वाक्पटलधारी देव कुलकुण्डे । 13॥ भास्युदर भाण्डे भासि कुलकुण्डे । किं च हृदि जीवो भास्यनल पिण्डे । 14॥ स्वस्य हृदि रूपं त्वामनल लोके । भामि विमलोऽयं धाम्नि गतभीके ॥ 15॥ त्वां तमहमर्थं यः स्मरति नित्यम् । पावक विशोकः पश्यति स सत्यम् ॥ 16॥ यत्स्फुरणमन्तः स्वस्य धुतपापम् । ध्येयमिदमग्ने देव तव रूपम् ॥ 17॥ देव भवसि त्वं वह्निरिह लोके । सर्वद समन्ताद्विद्युदसि नाके । 18॥ अत्र जननी ते भूमिरतिपूता । द्यौरनल देवी तत्र तव माता ॥ 19॥ अत्र वसवस्ते वायुसख हस्ते । वाचमनुभद्रास्तत्र तव रुद्राः ॥ 20॥ अत्र हृदि राजन्राजसि नराणाम् । तत्र वरदान्तः खेलसि सुराणाम् ॥ 21॥ अत्र जगदीश त्वं ज्वलननामा । तत्र मघवा त्वं निःसदृशधामा ॥ 22॥ द्वावनलशक्रौ पामरजनानाम् । स द्वितनुरेकः पण्डितजनानाम् ॥ 23॥ भानुरपि देवो लोक सुहृदेषः । व्यापककृशानो कोऽपि तव वेषः ॥ 24॥ देहि भगवन्मे सम्पदमुदाराम् । बुद्धिमपि वह्ने त्रातरतिधीराम् ॥ 25॥ देव वरदाग्ने त्वं भव ममास्त्रम् । बोधय च मह्यं सर्वमपि शास्त्रम् ॥ 26॥ सुप्रभ घिया त्वां व्याप्तमखिलानि । नौमि सकलानि क्षेमद जयानि ॥ 27॥ गाणपतमग्ने सर्वजनहृद्यम् । भातु भयहारि च्छन्द इदमाद्यम् ॥ 28॥ \section{2\. dvitIyam | gaNapatigItam ||} भद्रतरमूर्तिं भद्रतमकीर्तिम् । रुद्रतनयं तं गायत महान्तम् ॥ 1॥ ज्योतिरिह सूक्ष्मज्वालमतिदीप्तम् । भाति कुलकुण्डे योगिमनुजाप्तम् ॥ 2॥ तन्नमत वाचो दैवतमुदारम् । सङ्कटशतानां यातुमिह पारम् ॥ 3॥ तं गणपतिं यो विस्मरति लोके । सन्ततमभाग्यो मज्जति स शोके ॥ 4॥ दम्पतिविहारः शीतशशिखण्डे । नन्दननिवासो दीप्तकुलकुण्डे ॥ 5॥ मित्र कुरु भक्तिं विश्वयुवराजे । देहि हृदमुष्मै योगिनुतिभाजे ॥ 6॥ अत्र सशरीरे मूलशिखिरूपी । योगविमुखो ना विन्दति न पापी ॥ 7॥ ध्यायति सदान्तर्योऽग्रभुजमेतस् । तं भजति देवो सिद्धिरतिपूतम् ॥ 8॥ तस्य वरभासा सन्द्रवति शीर्षम् । यस्य परितप्तं विन्दति सहर्षम् ॥ 9॥ योगविद आहुः शीर्षरसधाराम् । सिद्धिशतहेतुं ताममृतसाराम् ॥ 10॥ पीठमधिरूढं मूलसरसीजम् । सर्वभुवनानां नौमि युवराजम् ॥ 11॥ काचन रुचिस्ते भर्गसुत पूता । मङ्गलसुषुम्नामार्गचरमाता ॥ 12॥ भाग्यमखिलानां देव तव हस्ते । भूरि महिमानं वर्णयतु कस्ते ॥ 13॥ हस्तिवदनो ना सत्वमधिदैवम् । सङ्कटहरार्यैः सङ्गदितमेवम् ॥ 14॥ त्वत्पदसरोजे यस्य हृदि भक्तिः । काऽपि शिवसूनो तद्वचसि शक्तिः ॥ 15॥ त्वं खलु मघोनो धूतसुजनार्तिः । अत्र भुवि काचित्कार्यकरमूर्तिः ॥ 16॥ त्वां भजति गाढप्रीतिरतिशस्ता । सिद्धिरिति लक्ष्मीस्तामरसहस्ता ॥ 17॥ सश्रियमुदारां श्रीहृदयहारी । संवितरतान्मे सर्वबलधारी ॥ 18॥ शीतनगजायाः सूनुरतिहृद्याम् । भूरिकरुणो मे पूरयतु विद्याम् ॥ 19॥ वारणमुखो मे वारयतु कष्टम् । सर्वमपि देयाच्छर्वसुत इष्टम् ॥ 20॥ मां चरणभाजं पापहरनामा । पालयतु शम्भोः सूनुरतिधामा ॥ 21॥ निर्जितजराधिं निर्दलितरोगम् । दन्तिवदनो मे वर्धयतु योगम् ॥ 22॥ सुक्षमतमं मे कष्टहिमभानो । प्राणबलमग्र्यं देहि हरसूनो ॥ 23॥ वाचि मम दिव्यां धेहि निजधाटीम् । सिद्धिमजितास्यै देहि वरचेटीम् ॥ 24॥ हस्तिमुख याचे गाढरसभक्त्या । आविश विभो मां दिव्यनिजशक्त्या ॥ 25॥ देहि निजतेजः किङ्करजनाय । ईश्वर गणानां भारतहिताय ॥ 26॥ सर्वद जनोऽयं वाञ्छति न मुक्तिम् । देशकुशलाय प्रार्थयति शक्तिम् ॥ 27॥ गाणपतमेतद्गीतमतिशुद्धम् । भातु भयहारि च्छन्दसि निबद्धम् ॥ 28॥ \section{3\. tR^itIyam | indragItam ||} धर्ता सुकृतानां हर्ता दुरितानाम् । भर्ता नभसो मे कर्तास्तु शुभानाम् ॥ 1॥ ख्याताऽमितवीर्यो धूताखिलवैरी । नेता विबुधानां त्राता भवतान्मे ॥ 2॥ विक्रम्य विधुन्वन्वक्रान्त्समरेषु । चक्रायुधमित्रः शक्रः शरणं नः ॥ 3॥ शक्रः शुभवित्तां लक्ष्मीमनियत्तास् । आनन्दितचित्तां मह्यं भुवि धत्ताम् ॥ 4॥ नाकं त्वमरक्षः पाकं युधि जित्वा । वृत्रं च विधूयामित्रं पविपाणे ॥ 5॥ एतानि विकुर्वन्भूतानि स पाकः । शुभ्रे विफलोऽभूदभ्रे तव जिष्णो ॥ 6॥ पाकः प्रभुरेव प्राणांश्च विकर्तुम् । यद्यम्बरनाथ त्वं न प्रतिकर्तुम् ॥ 7॥ न त्वं यदि रोद्धा वृत्रः परिभूय । प्रज्ञा\-मयि विश्वं दद्यात्तिमिराय ॥ 8॥ प्रज्ञामुषसं तां ज्ञं चाजित सूर्यम् । यद्रक्षासि वृत्रात्तत्ते सुरकायम् ॥ 9॥ सम्मोहनशक्तिर्वृत्रस्य तु निद्रा । सम्बोधनशक्तिर्विद्युत्तव भद्रा ॥ 10॥ नादान्तविभास्यं वेदान्तरहस्यम् । मोदान्तरयोधं भेदान्तकमीडे ॥ 11॥ खे वायुमनन्तं रुद्रं निनदन्तम् । भान्तं मघवन्तं वन्दे भगवन्तम् ॥ 12॥ तारं मदनारिं प्राणं पवमानम् । देवं मघवानं ध्यायाम्यतिमानम् ॥ 13॥ वीर्ये सकलं त्वद्देवेश्वर नूनम् । देवासुरमर्त्यैर्युक्तं जगदूनम् ॥ 14॥ निर्जित्य समस्तान्भावानपि जिष्णो । संराड् भुवनानामासीः प्रभविष्णो ॥ 15॥ नाभेत्स्य इमं चेद्वृत्रं दिवि वीरम । नामोक्ष्यदघारे मेघो भुवि नीरम् ॥ 16॥ गोपायासि विश्वं शश्वद्बहुरीतीः । स्वर्नाथ विधुन्वन्वृत्रस्य विभूतीः ॥ 17॥ चत्वारि वपूंषि प्राहुर्मुनयस्ते । येषां जगदेतद्देवाधिप हस्ते ॥ 18॥ रूपाणि विभो ते भूयांसि ततानि । दिङ्भात्रतयाद्यैश्चत्वार्युदितानि ॥ 19॥ सर्वस्य च कर्ता सर्वस्य च धर्ता । प्राणः पुरुहूतः को नाम स गीतः ॥ 20॥ सूत्रं विदुरेके सुश्लोकमनन्तम् । केचिद्विधिमाहुः कं तं भगवन्तम् ॥ 21॥ विश्वस्य निदानं विश्वातिगमानम् । एतं विदुरन्ये वायुं पवमानम् ॥ 22॥ सर्वस्य च नेत्री सर्वैरपि मान्या । गीर्वाणपते ते कालस्तनुरन्या ॥ 23॥ रुद्रं विदुरेके नेतर्बहुलीलम् । प्राहुर्यममन्ये कायं तव कालम् ॥ 24॥ कालोऽयमनादिः सूर्यादपि पूर्वः । भाक्तो जनिवादस्तस्याजर सर्वः ॥ 25॥ सद्व्यापकशक्तिं प्राणं कथयन्ति । व्यक्तेतरशब्दं कालं गणयन्ति ॥ 26॥ व्यक्तेतरशब्दान्नैव प्रणवोऽन्यः । तस्येन्द्र तवाङ्के विश्राम्यति धन्यः ॥ 27॥ सच्छक्तिरभाणि प्राणः परमस्य । चिच्छक्तिरगादि प्राज्ञैः प्रणवोस्य ॥ 28॥ सर्वत्र विसारि ज्योतिस्तटिदाख्यम् । देवेन्द्र शरीरं गीतं तव मुख्यम् ॥ 29॥ प्राणं प्रणवं च ज्योतिश्च विसारि । दैवं नयदेकं वन्दे भवधारि ॥ 30॥ एकः स तिसॄणामस्थूलतनूनाम् । राजत्यभिमानी राजा भुवनानाम् ॥ 31॥ दृश्यस्य परस्ताद्ब्रह्मागुणमस्ति । इन्द्राभिधया तत् दृश्येत्र चकास्ति ॥ 32॥ बन्धुर्भुवनानां सूर्यस्ततकीर्तिः । राजन्नमराणां तुर्या तव मूर्तिः ॥ 33॥ देव प्रतिबिम्बीभूय प्रसि सूर्यम् । विश्वस्य महेन्द्र त्वं पश्यति कार्यम् ॥ 34॥ नो केवलमर्के पिण्डेषु च तातः । अन्तः प्रतिबिम्बीभूतः पुरुहूतः ॥ 35॥ पिण्डे प्रतिबिम्बीभूतं पुरुहूतम् । वैश्वानरमाहुर्लोकत्रयतातम् ॥ 36॥ नान्यानि किल त्वद्रूपाण्यखिलानि । मायिन्विभवं ते किं वा कथयामि ॥ 37॥ पाहि त्रिदशानामीशान कृशान्नः । भूयात्तव देव स्तोता बहुलान्नः ॥ 38॥ सर्वं भवताऽहं पक्षेण जयानि । ईशो भुवि लोके नाकेश भवानि ॥ 39॥ आविश्य विभो मां कर्तुं भुवि कार्यम् । सम्प्रेषय किञ्चिद्दिव्यं तव वीर्यम् ॥ 40॥ धाता भुवनानां नेता त्रिदशानाम् । आविश्य विभुर्मामाभातु सुकर्मा ॥ 41॥ इन्द्रं प्रभजन्तामेतास्तनुमध्याः । नाथं गुणवत्यो यद्वत्तनुमध्याः ॥ 42॥ \section{4\. chaturtham | vAyugItam ||} दिष्टात्पतितोऽहं मन्दे नरवृन्दे । त्राणाय समीरं तं सम्प्रति वन्दे । 1॥ तारासुमचित्रं खेलत्खगजालम् । उद्यानमिदं ते खं वात विशालम् ॥ 2॥ देवोऽसि बलस्य प्राणोऽस्यखिलस्य । ब्रूयादतिमानं कस्ते महिमानम् ॥ 3॥ भक्त्या तव पुण्यं तुल्यं क्व नु गण्यम् । तद्वक्ति चरित्रं रैक्वस्य पवित्रम् ॥ 4॥ मेयः स च नाकः स्वल्पो नरलोकः । नित्यानिल शुभ्रं निःसीम तवाभ्रम् ॥ 5॥ घुष्यन्नसि रुद्रो दीप्यन्नसि शक्रः । प्राणन्नसि वातस्त्रेघासि नुतोऽतः ॥ 6॥ सर्वाश्च दिशस्ते व्योमेश्वर हस्ते । भाक्ता पुनरेषा कोणेडिति भाषा ॥ 7॥ नित्याध्वग कर्तुं श्रान्ते परिहारम् । वासिष्ठवचोऽम्भो हृद्यं पिब धीरम् ॥ 8॥ अन्नानि कृशानौ जुह्वत्वदरिद्राः । वायो जुहुमोऽमी वाचस्त्वयि भद्राः ॥ 9॥ यद्यप्ययि दिव्यो गुप्तस्तव वेषः । व्योमेश तथाऽपि व्यक्तस्तव घोषः ॥ 10॥ आकाशगृहाणामात्मासि सुराणाम् । वीर्यद्रविणानां कोशोऽसि नराणाम् ॥ 11॥ त्वामाह सरैक्वः संवर्गमनन्तम् । स्वस्मिन्त्सुदृढानां दुःखानि हरन्तम् ॥ 12॥ मूलं तपसां त्वं देवासि ऋषीणाम् । लोके सकलानां हेतुश्च कृषीणाम । 13॥ दानार्थमसूनां प्राप्तक्षितिरङ्गाः । एते तव वाताः खेशान तरङ्गाः ॥ 14॥ आत्मा मरुतां त्वं कैरप्यसि गीतः । कैरप्यधिराजः कैरप्ययि तातः ॥ 15॥ आत्मा मरुतां त्वं गीतः पृषदश्वः । राजा पुरुहूतस्तातो निगमाश्वः ॥ 16॥ वातस्तव वीचिर्विद्युत्तव कायम् । तारस्तव शब्दो देवाधिय सोऽयम् ॥ 17॥ वेदादिमनादिं तारं प्रणवाख्यम् । ध्यायन्ति विदो ये तैः स्यात्तव सख्यम् ॥ 18॥ वातोऽस्यधिभूतं शक्रोऽस्यधिवेदम् । रुद्रोऽस्यधिपिण्डं पक्षान्तरमेवम् ॥ 19॥ गीताः कविराजा सर्वस्तवभाजे । एतास्तनुमध्यास्ताताय खराजे ॥ 20॥ \section{5\. pa~nchamam | sUryagItam ||} भुवनत्रयपतिमूर्धजमध्ये दीप्यन्मणिरयमहिममयूखः । भुवनत्रयतोऽप्यधिको मूल्ये भवतां सम्पदमतुलां भणतु ॥ 1॥ एतन्मण्डलमतुहिनभानो\- र्भासां स्थानं निगमनिधानम् । विप्रैर्वन्द्यं काले काले विश्वप्राणायतनं जयति ॥ 2॥ शम्भोः केशे वपुषा केन श्रोत्रे मातुर्वपुषा केन । राजसि नलिनीप्रिय दम्पत्यो\- र्भूषणमसि वा पर्यायेण ॥ 3॥ कश्चन दक्षिणनयनं भर्तु\- र्मूर्तिं कामपि भणति विदन्यः । अपरो भवनं भुवनं त्वितरः प्राणं दशशतकिरण परस्त्वाम् ॥ 4॥ प्राणिति भवता पश्यति भवता खादति पाति च भुवनं भवता । भाति च भवता भास्कर भवतो माहाभाग्यं न भणिति मार्गे ॥ 5॥ हृदयं यद्वज्जीवानां नो मण्डलमेतन्नाथस्यैवम् । तस्मादेतत्परिदृष्टान्तै\- र्हृदयसमष्टिः कथिता शिष्टैः ॥ 6॥ मण्डलमध्ये यत्तज्ज्योति\- र्हृदयस्यान्तर्यत्तज्ज्योतिः । भवति तदस्मिन्नक्षिणि गम्यं रम्यं पूर्णं मम खलु काम्यम् ॥ 7॥ क्षेत्रे क्षेत्रे बहुशोऽन्विष्टं लोचनमण्डलामध्ये दृष्टम् । कष्टं गलितं फलितं चेष्टं पुनरस्माकं किं परिशिष्टम् ॥ 8॥ साक्षिणमक्षिणि निश्चलदृष्ट्या निर्मलनभसि स्थितया द्वारा । लक्ष्यं रात्रावपि दिननाथं पश्यत नश्यं मुञ्चत निखिलम् ॥ 9॥ नरकामानामयमिह राजा जागर्त्यक्षिणि सायं पाता । सुरकामानामीशानोऽसौ सूर्ये भाति प्रातः पाता ॥ 10॥ ज्ञानाकारं तेजः पश्य\- त्प्रतिबिम्बं वा पुंसो हैमम् । धीरो ध्यायन्नयनस्थाने पाशैर्मुक्तः कृतकृत्यः स्यात् ॥ 11॥ निःशेषाभिः सहितं श्रीभि\- र्निर्हतपापे दहरसरोजे । कृतिनः किरणैरङ्गुष्ठाभं तं लोकेरन्पुरुषमणिष्ठम् ॥ 12॥ परमविदुस्त्वां पावकमवनौ दिवि रविमम्बरभुवने शक्रम् । आत्मानं वा ज्योतिर्वैकं जगतां भेदात्कवयस्त्रेधा ॥ 13॥ वैभवशाली दीधितिमाली प्रशमितपापस्त्रिभुवनदीपः । दिवि भाति रविर्यत्राचरत\- श्चरतश्चेशितृपरमं ज्योतिः ॥ 14॥ जयति विवस्वान्दशशतधामा जयति च तस्मिन्परमं धाम । पादाकुलकैर्नुतिरदसीया गणपतिमुनिना रचिता जयति ॥ 15॥ \section{6\. ShaShTham | dashAvatAragItam ||} वेदचोरमाशरं विमथ्य सोमकं पुरा\- युः स्मृतिं ध्रुवां पुनः सुताय भास्वतो ददौ । सिन्धुवारि बन्धुरास नौधरस्तपस्विनां यश्च तं सखे भजस्व झाषवेषमच्युतम् ॥ 1॥ मन्दराद्रिधारिणे महेन्द्रकार्यकारिणे मौनिचित्तचारिणे महोग्रपापहारिणे । अञ्जलिं कुरुष्व भोर्हरिल्लतान्तमञ्जुल स्वच्छकीर्तये विलासकच्छपाय विष्णवे ॥ 2॥ काञ्चनाक्षमुष्णरश्मिजालया दृशैकया च्यावयन्तमोजसः प्रदीप्तघोरतारया । सान्त्वयन्तमन्यया दयार्द्रया वसुन्धरां शीतलत्विषा हरिं किरिच्छलं स्मरान्तरे ॥ 3॥ प्राणमुज्जहार दैत्यवक्षसो विदारिता द्योनखैरखर्वशक्तिपौरुषोज्वलन्रुषा । आसुरात्कुलाच्छ्रियं सुपर्वचेतसो भियं नारसिंहमूर्तिरार्तिमच्युतः स हन्तु ते ॥ 4॥ त्रीणि यः पदान्यजः समन्ततो विचक्रमे नाङ्गुलं यथात्यरिच्यतात्र दिव्यमुत्र वा । नाकचारिणोऽधिकर्तुमाशु हर्तुमासुरीं सम्पदं च तं परं पुमांसमाश्रयस्व रे ॥ 5॥ योऽर्जुनं भुजावलेन निर्जिगाय दुर्जयं चेतसा वशंवदेन पर्यभूदनन्यजम् । लोभमासमुद्रभूमिदानकर्मणाजय\- द्रैणुकेयभूमिकः स ते स्यताद्भियं हरिः ॥ 6॥ वाक्यकृत्सुतः पितुः प्रभुश्च रक्षिता विशा\- मग्रजोऽतिवत्सलो नियामकोऽनुजन्मनाम् । श्रीकरः सतां सखा द्विषां च भीकरो रिपुः सीतया कलत्रवान्नरो हरिर्धिनोतु वः ॥ 7॥ भूमिभारवारणाय यो यदुष्वभूद्विभु\- र्विस्मयं शिशोश्च यस्य चेष्टितानि तेनिरे । शर्म वः स पूरुषो रथाङ्गमायुधं दध\- त्कर्मयोगदेशिकः करोतु पार्थसारथिः ॥ 8॥ भारतं न केवलं चतुःसमुद्रमुद्रितं भूमिखण्डमेव योव्यभूषयन्निजैर्गुणैः । तस्य पूरुषोत्तमस्य बुद्धनामधारिणः पावनी कथा मुदे विदां नदीव नाभसी ॥ 9॥ गायत स्तुताद्रियध्वमाश्रयध्वमुत्तमं पूरुषं पुराणमर्कमण्डलान्तरालयम् । कल्कभारवारणाय कल्किभूमिकाघरो योऽयमस्य भूतलस्य रक्षणाय चेष्टते ॥ 10॥ \section{7\. saptamam | ambikAgItam ||} सेवकपातकशमनं दैवं मानसवाञ्च्छितफलदं दैवम् । सज्जनरक्षणचतुरं दैवं दुर्जनमर्दनपरुषं देवम् ॥ 1॥ भास्करबिम्बे दीप्तं दैवं लोचनमध्ये सुप्तं दैवम् । सितकरमण्डलगुप्तं दैवं त्रिगुणितभुवनव्याप्तं दैवम् ॥ 2॥ बहुशतचेटीसहितं दैवं रेणुसमष्ट्या विहितं दैवम् । अम्बरसौधे निहितं दैवं भैरववदनाभिहितं दैवम् ॥ 3॥ असुरुचिपद्याभूतं दैवं वसुरुद्रार्कैर्गीतं दैवम् । क्षितिजलशुचिषु प्रोतं दैवं शितमतिभिः समधीतं दैवम् ॥ 4॥ मृदुहृदयानां सौम्यं दैवं प्रियरूपाणां रम्यं दैवम् । तत्त्वज्ञानां विश्वं दैवं गुणविरुचीनां शून्यं दैवम् ॥ 5॥ चालकमवनेः शक्त्या दैवं शम्पाद्वारा दृश्यं दैवम् । दोग्ध्रीमनुवरवाच्यं दैवं विदधद्विनतमशोच्यं दैवम् ॥ 6॥ शैले शैले विहरद्दैवं विपिने विपिने विचरद्दैवम् । ग्रामे ग्रामे ख्यातं दैवं नगरे नगरे प्रथितं दैवम् ॥ 7॥ परितो योन्नि निराकृति दैवं स्वर्गे पौलोम्याकृति दैवम् । हिमवति गौरीरूपं दैवं तनुषु प्राणाकारं दैवम् ॥ 8॥ अर्धं सुरगिरिधनुषो दैवं भुवनत्रितये पूर्णं दैवम् । हृदि भूतानां किञ्चिद्दैवं तृणवन्मनसि प्रचुरं दैवम् ॥ 9॥ लज्जाभावो ललितं दैवं रसनाभावो भीमं दैवम् । दृष्टौ दृष्टौ सूक्ष्मं दैवं विषये विषये स्थूलं दैवम् ॥ 10॥ स्तोत्रे स्तोत्रे मधुरं दैवं ध्याने घ्याने मदकृद्दैवम् । नमने नमने वरदं दैवं चरिते चरिते पूतं दैवम् ॥ 11॥ आकाशामलगात्रं दैवं तारारविशशिनेत्रं दैवम् । व्यापकपवनश्वसितं दैवं पारावारस्वेदं दैवम् ॥ 12॥ लीलानारीवेषं दैवं दिव्यहिरण्मयभूषं दैवम् । केषाञ्चित्कृतपोषं दैवं केषाञ्चित्कृतशोषं दैवम् ॥ 13॥ पोषविधाने शीतं दैवं शोषविधाने तपनं दैवम् । सर्गविधाने विकसद्दैवं प्रलयविधाने मीलद्दैवम् ॥ 14॥ सोमं पीत्वा पुष्टं दैवं द्विषतो हत्वा हृष्टं दैवम् । भुवनप्रलये शिष्टं दैवं सर्वपदार्थोत्कृष्टं दैवम् ॥ 15॥ कौलाचारिषु माद्यद्दैवं समयाचारिषु शान्तं दैवम् । योगाचारिषु पीनं दैवं ज्ञानाचारिषु लीनं दैवम् ॥ 16॥ कामविरोधि कलत्रं दैवं गणपषडाननपुत्रं दैवम् । पापविदारि पवित्रं दैवं जयति मुनिस्तुतिपात्रं दैवम् ॥ 17॥ \section{8\. aShTamam | reNukAgItam ||} सुरशिरश्चरच्चरणरेणुका । जगदधीश्वरी जयति रेणुका ॥ 1॥ देवताशिरोदेशलालितम् । रेणुकापदं दिशतु मे मुदम् ॥ 2॥ कुण्डलीपुरीमण्डनं महः । किमपि भासतां मम सदा हृदि ॥ 3॥ मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥ 4॥ आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे सदा ॥ 5॥ केवलं पदोः सेवकोऽस्मि ते । वेद्मि नेतरद्वेदसन्नुते ॥ 6॥ हृदय तेणुनः समुचितोऽणुना । परिचयोऽम्बिकापादरेणुना ॥ 7॥ पाहि मुञ्च वा पादपङ्कजम् । त्रिदशसन्नुते न त्यजामि ते ॥ 8॥ चरणमम्ब ते यो निषेवते । पुनरयं कुचौ धयति किं कृती ॥ 9॥ अहरहोऽम्ब ते रहसि चिन्तया । धन्यतां गतो नान्यदर्थये ॥ 10॥ स्मरजितो यथा शिरसि जाह्नवी । जननि रेणुके मनसि ते कृपा ॥ 11॥ अम्ब पाहि मां दम्भतापसि । पादकञ्जयोरादिकिङ्करम् ॥ 12॥ पुत्रमात्मनः पुण्यकीर्तने । बहुकृपे कुतो मामुपेक्षसे ॥ 13॥ अम्ब संस्तुते जम्भवैरिणा । पाहि मामिमं मग्नमापदि ॥ 14॥ तत्त्ववादिनः सत्वशालिनि । त्वामजे विदुः सत्स्वरूपिणीम् ॥ 15॥ त्वां प्रचक्षते सदयवीक्षिते । वेदवेदिनो मोदरूपिणीम् ॥ 16॥ संविदं विदुस्त्वामिदं प्रसु । परमयोगिनः परमदेवते ॥ 17॥ जननि कुण्डलीपुरनिवासिनि । परशुरामवत्पश्य मामिमम् ॥ 18॥ तनयरोदनं श्रवणशालिनि । शृणु सुरार्चिते यदि दया हृदि । 19॥ याचकः सुतो भजनमीप्सितम् । तदपि दुर्लभं किमिदमम्बिके ॥ 20॥ मास्तु वेतनं छिन्नमस्तके । भजनमेव ते याच्यते मया ॥ 21॥ तरलतारया जलजदीर्घया । सानुकम्पया शीतपातया ॥ 22॥ केवलं दृशा पश्य रेणुके । तेन मे शुभं न च तवाशुभम् ॥ 23॥ किङ्करीभवत्सुरविलासिनी । जयति कुण्डलीनगरवासिनी ॥ 24॥ मधुरमम्ब ते चरणपङ्कजम् । तत्र यद्रतै स्त्यज्यतेऽखिलम् ॥ 25॥ चरणमम्ब ते चरतु मे हृदि । इयमनामये प्रार्थना मम ॥ 26॥ भुजगकङ्कणप्रभृति संस्तुते । भुजभुवामरेर्जननि पाहि माम् ॥ 27॥ कुण्डलीपुरीमण्डनायिता । गणपतिस्तुता जयति रेणुका ॥ 28॥ \section{9\. navamam | gurugItam ||} अव्यक्ताद्यत एतद्व्यक्तं जातमशेषम् । यद्धत्ते तदजस्रं यत्रान्ते लयमेति ॥ 1॥ आधारे खलु यस्मिन्गोलानां सह लक्षैः । ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ॥ 2॥ सूर्यादिग्रहभासां यन्मूलं घनतेजः । यद्ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ॥ 3॥ ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते । यज्जालेन समस्ते द्वैतेक्षाल्पमतीनाम् ॥ 4॥ यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः । यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ॥ 5॥ तद्ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे । अश्रान्तं रमणाख्यां बिभ्रद्भातुमदिष्टाम् ॥ 6॥ आधारे धृतमूलं हार्दाब्जे कृतवासम् । शीर्षाब्जाय वहद्यत्पश्चादिन्द्रियशक्त्यै ॥ 7॥ दृष्टयां तत्र पराच्यां यद्देहभ्रमकारि । आवृत्तं तु पुनर्यत्स्वात्मैक्यानुभवाय ॥ 8॥ पश्यद्वा विषयौघं विश्रान्तं यदुताहो । मुक्त्यै संस्थितमन्तर्वृत्त्यैक्यानुभवेन ॥ 9॥ आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् । अश्रान्तं स्फुरतात्तच्छुद्धं हार्दसरोजे ॥ 10॥ यद्दीपाद्रमणाख्याद्व्याप्तं गाणपतीषु । वाणीभित्तिषु धत्ते गीताचित्रविलासम् ॥ 11॥ यद्धन्ति च्छविजालैरज्ञानां तिमिराणि । तत्तत्त्वं स्फुरताद्वस्तारध्यानसमाधौ ॥ 12॥ यातायातविहारैराधारेषु च शीर्षे । सञ्चारं विदधानं किञ्चाशेषविसारि ॥ 13॥ आलम्बेन विहीनं व्योमाभं परिपूर्णम् । निःशब्दं गुरुरूपं तद्ब्रह्म स्फुरतान्मे ॥ 14॥ ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन । यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे । 15॥ यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् । मामावृत्य समन्तादानन्दे निदधातु ॥ 16॥ तारानन्दनियुक्तः प्रीत्या तस्य मतेन । आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥ 17॥ \section{10\. dashamam | yogasAragItam ||} निशितया धिया हृदि निभालनम् । भुवनभूपतेर्भवनशोधनम् ॥ 1॥ दहरमज्जनं विदधतं जनम् । बहुलसम्मदं नयति धीः पदम् ॥ 2॥ अहमिति स्मृतेर्व्रज जनिस्थलम् । भवकथानकं गलति तेऽखिलम् ॥ 3॥ निजविलोकितं यदि निभाल्यते । विषयसङ्गिता क्वनु विभाव्यते ॥ 4॥ नयनदृश्ययोर्गगनमन्तरम् । समवलोकयन्भज विभुं परम् ॥ 5॥ विषयवर्जनाद्विषयिणि स्थिरे । सकलसिद्धयो यतधियः करे ॥ 6॥ रसननीरगे मनसि सन्ततम् । करगतं सुखं भवति निश्चितम् ॥ 7॥ गमय मस्तकात्कुलगृहानलम् । अवतरन्निव स्मृतिमिदं त्वलम् ॥ 8॥ स्मरणसर्पिषा कुलगृहे शिखी । ज्वलति यस्य स क्षितितले मखी ॥ 9॥ यदि शशी द्रवेत्कुलशिखित्विषा । अमृततः शमं व्रजति न स्तृषा । 10॥ चलतमं मनः प्रशममेति नः । स्मरणयुक्तया श्वसितयात्रया ॥ 11॥ निजचितिस्मृतिर्यदि न विच्युता । भवति योगिता सुलभसाधिता ॥ 12॥ दशशतच्छदस्थितमनाः सदा । अनुभवेन्महोमहददो मुदा ॥ 13॥ भवति निष्ठितो यदि चतुष्पथे । महसि लीयते धृतजगत्कथे । 14॥ अयि विचिन्तय स्ववपुरुत्तरम् । वशमितं भवेत्तव महत्तरम् ॥ 15॥ परमशक्तये स्ववपुरर्प्यताम् । अयि किमद्भुतं भवति दृश्यताम् ॥ 16॥ करणशक्तिवित्कृतिषु राजते । गमनशक्तिविद्गतिषु शोभते ॥ 17॥ श्रवणशक्तिविच्छ्रुतिषु न स्खलेत् । मननशक्तिविन्मतिषु नो पतेत् ॥ 18॥ अतुलसिद्धिदानिह पृथग्विधान् । मुनिवरोऽभ्यधादिति तपः पथान् ॥ 19॥ बहुलयोगिवाङ्मथनतोऽमृतम् । अनुभवक्षमं तदिदमाहृतम् ॥ 20॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिर्गीतमाला समाप्ता । ## Songs on agni, गणपति, इन्द्र, वायु, सूर्य, दशावतार, अम्बिका, रेणुका, गुरु, योगसार composed by Vasishtha Ganapati Muni Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}