% Text title : shivagaNasahasranAmastotram % File name : gaNasahasranAmastotram.itx % Category : deities\_misc, stotra, sahasranAma, shiva % Location : doc\_deities\_misc % Author : mallikArjunapaNDitArAdhya % Proofread by : Saritha Sangameswaran % Description/comments : Original in Kannada % Latest update : August 19, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrI Shivaganasahasranama Stotram ..}## \itxtitle{.. shrIshivagaNasahasranAmastotram ..}##\endtitles ## श्री मल्लिकार्जुन पण्डिताराध्य विरचिता OM अस्य श्रीशिवगणसहस्रनाममहामन्त्रस्य भृङ्गिऋषिः । नाना छन्दांसि, श्री सदाशिवोऽधिदेवता । OM बीजं ह्रीं शक्तिः क्लीं कीलकम् । मम सकल मनोरथसिद्ध्यर्थे जपे विनियोगः । करन्यासः \- OM नां अङ्गुष्ठाभ्यां नमः । OM मां तर्जनीभ्यां नमः । OM शीं मध्यमाभ्यां नमः । OM वां अनामिकाभ्यां नमः । OM यां कनिष्ठिकाभ्यां नमः । OM श्रीगुरु बसवलिङ्गाय नमः । करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः \- OM नां हृदयाय नमः । OM मां शिरसे स्वाहा । OM शीं शिखायै वषट् । OM वां कवचाय हुम् । OM यां नेत्रत्रयाय वौषट् । श्रीगुरु बसवलिङ्गाय अस्त्राय फट् । OM भूर्भुवस्सुवरोम् ॥ OM नं OM कनिष्ठिकाभ्यां नमः । OM मं OM अनामिकाभ्यां नमः । OM शिं OM मध्यमाभ्यां नमः । OM वां OM तर्जनीभ्यां नमः । OM यं OM अङ्गुष्ठाभ्यां नमः । OM OM OM श्री गुरु बसवलिङ्गाय नमः । करतलकरपृष्ठाभ्यां नमः ॥ अथ दशदिग्धन्धः \- ध्यानम् \- पूर्वे प्रमथनाथश्च आग्नेय्यां त्रिपुरान्तकः । दक्षिणे कालनाशश्च नैरृत्यां सर्पभूषणः ॥ पश्चिमे वामदेवश्च वायव्यां कामसंहरः । उत्तरे च विरूपाक्षः ईशान्यामीश्वरस्तथा ॥ आकाशे वयोमकेशश्च पाताळे त्रिजगत्पतिः । पञ्चवक्त्रं दशभुजं त्रिनेत्रं चन्द्रभूषणम् । उमालिङ्गितवामाङ्गं ध्याये सर्वेश्वरं शिवम् ॥ अथ हृदयादिन्यासः \- OM नं OM हृदयाय नमः । OM मं OM शिरसे स्वाहा । OM शिं OM शिखायै वषट् । OM वां OM कवचाय हुम् । OM यं OM नेत्रत्रयाय वौषट् । OM OM OM श्री गुरु बसवलिङ्गाय अस्त्राय फट् । इति करहृदयादिन्यासो उक्तः ॥ अथ सहस्रनामस्तोत्रम् । अथ प्रमथगण सङ्कीर्तनम् । OM श्री नन्दीशः शिवकर आनन्दो नन्दिकेश्वरः । नन्दिनाथोऽक्षयो वीरभद्रो विजयभद्रकः ॥ 1॥ भद्राक्षो वीरको भद्रो महाकालस्त्रियक्षरः । एकाक्षरो द्वय्क्षरषष्डक्षरोऽक्षरसंज्ञकः ॥ 2॥ पञ्चाक्षरोग्राक्षसंज्ञावनलाक्षसमाह्वयः । धूम्राक्षो विकटाक्षश्च विश्वविश्वाक्षसंज्ञकौ ॥ 3॥ विमलाक्षोऽभ्रवर्णश्च विकटाङ्गोऽजयस्तथा । विजयो गगनाङ्गश्च सूर्यवर्णो महोज्वलः ॥ 4॥ ज्वरो महाभैरवश्च श्रेष्ठो निष्कम्प संज्ञकः । सोमवर्णो निष्कळश्च नित्यनीरदनिस्वनौ ॥ 5॥ निश्यङ्कः पुष्कलः कालरूपो नीरूप संज्ञकः । विरूपाक्षो विश्वरूपश्यान्तरूपश्च सुन्दरः ॥ 6॥ उग्ररूपः कोकिलश्च किङ्किणी कुन्दकस्तथा । कुमुदः काकपादश्च कटकापादसंज्ञकौ ॥ 7॥ पिण्डकश्चाहिकटकः पिङ्गलोऽनक्षरस्तथा । मधुपिङ्गलसंज्ञश्च मधुपः पिङ्गलाम्बकः ॥ 8॥ विष्टम्भो लोकविजयश्शिष्टः श्रीकण्ठसंज्ञकः । सद्योजातो निजजलस्सर्वभूतविजृम्भणः ॥ 9॥ सूर्यपातननीलौ च चण्डीशस्सोमपातनः । अङ्गारभक्षणो विन्ध्यपातनस्सर्वपातनः ॥ 10॥ सर्वदाहस्सुरगिरिपातनः सर्वकम्पनः । चण्डकीर्तिर्दण्डपाणिरीशानश्चण्डघर्घरौ ॥ 11॥ महाकायो हरिहरः कपालधरनन्दिनौ । महाकालो भृङ्गिरिटः पुण्डरीकश्च गोपतिः ॥ 12॥ दीर्घोह्रस्वः स्थूलसूक्षौ लम्बकर्णो विकर्षणः । सहनेशो गुहोरौद्रः कूष्माण्डो जटिलस्तथा ॥ 13॥ शिखण्डिरुण्डाभरणौ भिण्ड्यण्डाभरणौ(?) तथा । घण्टाकर्णो मुण्डधर श्शङ्खकर्णोद्विकर्णकः ॥ 14॥ गजकर्णो विकर्णस्त्रिकर्णो गोकर्णसंज्ञकः । सहस्रकर्णो वाराहकर्णस्सङ्कर्षणस्तथा ॥ 15॥ पर्वताभरणो दर्पस्सर्वात्मा सर्वसंहरः । विपुलोत्कर्षणावुष्ट्र मुखाहिमुखगोमुखाः ॥ 16॥ कठोरवचनस्सिंहमुखाश्व मुखषण्मुखाः । सर्वज्ञोद्विमुखो मेषमुखः पञ्चमुखस्तथा ॥ 17॥ सहस्रमुखशार्दूलमुखा मुखचतुर्मुखाः । त्रिमुखाष्टमुखौ दक्षभास्करो ब्रह्मभक्षणः ॥ 18॥ भद्रकर्णः करिमुखो विमुखो विषभक्षणः । पूर्णभद्रो नरमुखो महाभद्रो गुहेश्वरः ॥ 19॥ अन्तकान्तकभुग्वज्रदन्तास्खलित भास्कराः । पुष्पदन्तश्च शरभमुखः कपिमुखोऽशनिः ॥ 20॥ श्री पञ्चाक्षो नवमुखश्चन्द्रगङ्गाम्बुशेखरः । दिगम्बरो दशमुखो वराहमुखदर्दुरौ ॥ 21॥ रेणुको दारुकशतसहस्राक्षौत्रियम्बकः । असितग्रीव डमरुहस्तौ श्री कालमर्दनः ॥ 22॥ अर्धनारीश्वरः क्षेत्रपालः श्री दक्षमर्दनः । वियोक्ता साम्बरः श्रीमद्घटार्धः फणिभूषणः ॥ 23॥ सुहोता वृषभः श्रीमत्कराळो हाटकेश्वरः । श्रीमद्देहार्ध वक्त्रार्ध नासार्धमणिभूषणाः ॥ 24॥ विप्रमाली वषट्कारः कपाली कालशङ्करौ । वामदेवश्चोर्ध्वाह वराहौ मेघवहनः ॥ 25॥ श्री कङ्कालधरो वज्रकाय स्त्रिभुवनन्तकः । धूमकेतुर्व्याघ्रवक्त्रस्सुषेणउङ्कारबभ्रवः ॥ 26॥ शूलायुधः श्रीसुमनाधूमाङ्गस्सुगतिर्भवः । कोलाहलो वज्रपाणिस्सु पाणिर्दमनश्शिव ॥ 27॥ उत्तुङ्गः श्वेतसर्वाङ्गो महाबाहुर्महाव्रतः । श्री सुदर्शनपाणिर्झेङ्कारोऽप्रतिमनिर्मलौ ॥ 28॥ गुरुर्लघुर्महाकेशस्सु केशस्सोम कम्पनः । कामाङ्गदहनो भर्गःप्रकुण्डो भानुकम्पनः ॥ 29॥ कुण्डोदरो विषबलश्चण्डोदर शतोदरौ । पिनाकपाणिरसितकायस्सन्तानकोन्नतौ ॥ 30॥ मृत्युञ्जयो नागदन्तस्सोमदन्तस्सुरार्चितः । श्री प्रपञ्चान्तको भीमो दैत्यान्तकमहोदरौ ॥ 31॥ महेन्द्रश्चोभयशिराः श्रीधरसूर्यपेषणः । ब्रह्माण्ड पेषणस्सोम पेषणो घोरशूलिनौ ॥ 32॥ अतिकायाभ्रकाय प्रचण्डसंवर्तकास्तथा । prakampanoM.abhodanAdo निकुम्भः कुलिशोदरः ॥ 33॥ कुम्भोदरो हरिजटाकेसरान्दोल काङ्गदौ । अट्टहासः स्वयञ्ज्योतिरङ्गोलालासुरान्तकः ॥ 34॥ वृषाङ्कः कङ्कटीभस्नेश्वरो हालाहलो हरः । नक्षत्रकृन्तनो मेघो रुद्र सूत्र निपीडनौ ॥ 35॥ अतिवासो गुहावासः कपर्दी सूर्यखेटकः । इन्दुखेटस्ततुरुषः स्थाणुर्दिग्वाहनाशनः ॥ 36॥ सागरध्वानसंहार कालदिक्पालकारयः । सागरापोशनो विद्युत् प्रभावो ह्रस्वकन्धरः ॥ 37॥ दिग्वारणाहारि महारथलिङ्गाक्षदुष्कराः । महामायश्शषिधरो (?) द्वीपिनिर्दळनः पृथुः ॥ 38॥ खट्वाङ्गपाणिर्गरुडपक्षच्छेदोऽसिताम्बरः । अष्टनागाङ्गुलीयस्सु केशानङ्गाद्रि कुण्डलाः ॥ 39॥ भगदत्तः पशुपतिर्व्याघ्रः चर्मोत्तरीयकः । कालापहरणे विष्णु कङ्काळाङ्कोऽग्नि कुण्डलः ॥ 40॥ काष्ठ कूटानन्दगिरिकन्दुकाटनदुर्धराः । एकपादःक्षितिवियत्ताळनन्दोग्र कुण्डलाः ॥ 41॥ भीमकायोविधिशिरच्छेद्युद्ध तवरप्रदाः । विष्णु नेत्रादान कुण्डकर्णदीर्घ विलोचनाः ॥ 42॥ चक्रापहो विधितिरस्करणो लम्बनासिकः । श्री बडबाग्नि तिलकवर्तुलाक्षोर्ध्वबाहवः ॥ 43॥ श्रीकालरुद्र बडबानलाननसुबाहवः । आजाण्डबाहुप्रळयाग्नि नेत्रौ दीर्घदंष्ट्रकः ॥ 44॥ सोमदत्तः कुलगिरिश्यातनस्सु चरित्रकः । कुठारदन्तो विलयाग्नि खेलनसुजङ्घकौ ॥ 45॥ कूर्माहिनटनाभी लाभ्रतालललिताङ्गकाः । वराहदंष्ट्राङ्कमुखाक्ष पादबहु वर्णकाः ॥ 46॥ श्री बादरायणभुजोत्पाटनश्चण्डघर्घरः । मातङ्गः क्षीरशरधिपानः श्रीलम्बजिह्वकः ॥ 47॥ यज्ञ चर्मासन सिंहचर्मवासास्सु पोषणः । त्यक्षश्श्रीभगवोऽकायो वह्नि जिह्वानिकृन्तनः ॥ 48॥ विश्वक्सेनहरः पाण्डुरङ्ग स्त्रिजटधूर्जटी । सोमो हरिरथारूढः श्री नाकि पशिरोहरः ॥ 49॥ श्रीलम्बकर्णेभचर्मचेलौ श्रीबहुवक्त्रकः । चारुदन्तस्तत्वमतिः कालकण्ठोक्षवाहनौ ॥ 50॥ स्वच्छन्दकर्णसेनोरुतालुजिह्वोग्र जिह्वका H । लोहजङ्घः श्रीमहोक्षपताको बहुघोणकः ॥ 51॥ बहुजङ्घोर्ध्वकेशः श्रीपातालतलवासिनः । बहुकर्णो महाबाहु बहुनेत्रोर्ध्वबाहवः ॥ 52॥ श्रीसहस्रोदरबहुतालुजिह्वमहालयाः । महाभीलोविश्वमुखस्सुमुखः स्थूलविग्रहः ॥ 53॥ प्रचण्डबलदीर्घोष्ठौ लम्बाक्षो धूमविग्रहः । मयूरकण्ठो बिम्बोष्ठ महासेनोरुबाहवः ॥ 54॥ श्रीमेघमुखलम्बाक्षौ शूलाक्षो लम्बकन्धरः । रौद्राक्षः शाश्वतसुखानन्दशम्भोरुजिह्वकाः ॥ 55॥ ऊरुबाहुमुखोजानुमुखः श्रीजतुकर्णकः । सहस्रबाहुस्सोमाक्ष महाकेश द्विबाहवः ॥ 56॥ लम्बाननो बहुमुख श्रीप्रलम्बत्रि बाहवः । विकटो गगनः पादमुखकुक्षिमुखावपि ॥ 57॥ सिंहग्रीवो दीर्घबाहुर्विद्युज्जिह्यस्त्रिजिह्वकः । सहस्र जिह्ववर्णाक्षश्रीसुकेशद्विजिह्यकाः ॥ 58॥ श्रीधराराध्यरक्ताक्ष नीलाम्बरसमाह्वयाः । पीताम्बरः क्रतुहरोऽग्नि केशो द्विभुजस्तथा. ॥ 59॥ लम्बोदरो लम्बहनुर्भीमाङ्ग प्रबलस्तथा । महाजिह्वो महादंष्ट्रः श्रीजिह्वोदरनामकः ॥ 60॥ सूर्याक्षरोमाङ्ग कम्बुग्रीवादशभुजस्तथा । ऊरुपादो लम्बतनुः पादबाहुरितीरितः ॥ 61॥ प्रमथानां प्रसिद्धनां च यस्त्रैलोक्य पावनः । इति । अथ रुद्रगण सङ्कीर्तनम् । भुवनेश्वर सर्वज्ञ विभूतिभवशाश्वताः ॥ 62॥ मेघनादो भूतिकरः पिनाकी भूतपावनः । अजश्चक्रधरः श्वेतः कपाली वेदपारगः ॥ 63॥ महाबलो दन्तदंष्ट्रस्त्रिकलो मेघवाहनः । ऊर्ध्व देहः क्रूरदंष्ट्रो धनञ्जय कपर्दिनौ ॥ 64॥ नीलरुद्रः कालकाल रुद्र विश्वेश बभ्रवः । सर्वेशदहनौ स्थूलरुद्र भद्रानिलाशनाः ॥ 65॥ दीर्घहस्त स्सुखकर स्सुनादहरपिङ्गळाः । बलभर्गमहेशत्रिदंष्ट्र स्सर्वमनोन्मनाः ॥ 66॥ अघोरः पूरकज्योति रौद्रो विषधरो गुहः । क्रोधेशो वटरुद्रः श्रीज्वलनाक्षो विवाहनः ॥ 67॥ धूम्रवर्णस्सर्वभूतदमनः श्रीचरस्तथा । विद्याधरेशो रुद्राग्निस्सु केशः श्रीगणप्रियः ॥ 68॥ मृत्युञ्जयो महानाट्यरुद्रः श्रीबडबामुखः । लघुरूपधरो मृत्युञ्जय रुद्रोभयानकः ॥ 69॥ ईशानरुद्रः प्रळयाग्नि रुद्रः काललोहितः । हररुर्द्रोऽर्धनारीश रुद्रस्त्रिदशवन्दितः ॥ 70॥ शीघ्राविकरणौ विश्वाधिकरुद्रो विचक्षणः । विज्ञानरुद्रः शरभरुद्रः शूलधरो विभुः ॥ 71॥ महोग्ररुद्रः शबररुद्रो दाता हुताशनः । आदिरुद्रो महाकाल रुद्रभीमभवोद्भवाः ॥ 72॥ संहाररुद्रैक पादरुद्रार्चिर्वरपानकाः । महावृषभरुद्रश्च वायुवेगस्सुदुम्बरः ॥ 73॥ किरातरुद्रो जयविजयरुद्रः परापरः । कर्ता जटाधर सदाशिवरुद्रौ क्षयान्तकः ॥ 74॥ श्रीमहाशिवरुद्रो ग्रौ स्थाणुसंहारघातुकौ कराख्यरु । वीराख्यरुद्रः कर्माख्यरुद्रो मृत्युहरोमृड H ॥ 75॥ बकरुद्रः कालमेघो निवृत्तिः पाशहस्तकः । मातङ्ग क्षयरुद्रौ च विटरुद्रः प्रमर्दकः ॥ 76॥ बुद्धो विधाता क्षेमीशो वियोक्ता प्रबलोऽव्ययः । हितप्रमतनौ ज्येष्ठो विरूपाक्षश्च गोपतिः ॥ 77॥ श्रीनिधीशो महातेजा विद्वेषानन्तशम्भवः । गणाध्यक्षान्तरिक्षाङ्ग श्रीमत्पञ्चशिखेश्वराः ॥ 78॥ सौम्यदेहोर्ध्वकेशाति भवेश गगनेश्वाराः । श्रीवज्रदन्तोज्वलनप्रकाशसहनेश्वरौ ॥ 79॥ सर्वात्मा सितवर्णश्च ग्रसनः पिङ्गलेक्षणः । असाध्यः श्रेष्ठगौरीश परमात्मसमाह्वयाः ॥ 80॥ परन्धाता प्रभुस्वामि श्रीमद्रत्नधरस्तथा । वामदेवो दुःखकरः फणीन्द्रसूक्ष्मसंज्ञिकः ॥ 81॥ बलविकरणरुद्रोस्नेक वीरस्त्रिनेत्रो । हरहरिहर कालामारहन्तैकवीरः । कलविकरणरुद्रो याम्य भस्मान्तकः । श्रीक्षणवृषभ गणेन्द्राश्चेत्ययं रुद्रवर्गः ॥ 82॥ अथ\-योगाचार्य गण सङ्कीर्तनम् । श्रीमद्दमनगोकर्णमुखौ लोकाक्षिदारुकौ । जटामालीवेदशिखी सर्वेश्वरशिखण्डिनौ ॥ 83॥ सेनो डिण्डिदधीवाहौ चारुहासस्सुधारकः । \-युवालोको गुहावासो लकुलीश्वर शूलिनौ ॥ 84॥ उग्रात्रिलाङ्गुलि महाकायकङ्कसहिष्णवः । जेगीषव्यः श्रीवृषभमहाकायश्च गौतमः ॥ 85॥ सुहोत्र मुण्डिनौ चेति योगाचार्याः प्रकीर्तिताः । आष्टा विंशति सङ्ख्याता भुवनत्रय वन्दिताः ॥ 86॥ धर्माचार्य इति ख्यातास्तेषां शिष्या महीतले । अभवन् द्वादशाधिक्य शतसङ्ख्या गुणोन्नताः ॥ 87॥ अथ त्रिषष्टिगण सङ्कीर्तनम् । सद्भक्ति विख्यात तिरुनीलकण्ठश्च कोल्पुलिः । चोलश्च चेरम तिनिरुनीलनाक्कौच वेल्पघुः ॥ 88॥ तिरुनाल्वोवश्च तिरुमूलदेवश्च नम्ब्यणः । चेलन्दिरानकञ्जारो मङ्गायक्का च चङ्गला ॥ 89॥ चीलालः कारिकालम्बा वीरपेर्मडिभूपतिः । वागीशनयिनाराख्ये रित्ताण्डि जडेयारयः ॥ 90॥ अङ्गसङ्गानायिनारिश्चण्डेशः पूसलस्तथा । श्रीपिळ्ळेनैनारिश्चैणादि नाथश्च चिरुत्तोणः ॥ 91॥ कलिकम्बः पिट्टेनङ्गरोहिणिर्मोनेयाधिपः । सोमासिमारो मुरुघः कलिकामोऽरिवालयः. ॥ 92॥ साङ्ख्यतोण्डो रुद्र पशुपतिश्चिरुपुलिस्तथा । कण्णप्पस्तापसो दीपकलियाररिरच्युतः ॥ 93॥ श्रीवीरचोळस्तिर्कुर्पितोण्डश्चन्नयनामकः । नमिनन्दी कलिगननाथो यलयदन्गुलीः ॥ 94॥ इरिवोत्तश्च परमनाचि रेकालिगुग्गुलौ । कलयोऽमरनीतिः श्रीसेदिराजाणुमूर्तयः ॥ 95॥ कलियम्बः कडवलनम्बीडुगुडिमारयौ । श्रीमन्न मित्तण्डि करवूरचोळमहीभुजौ ॥ 96॥ श्रीमच्चिरुत्तोण्ड निडुमारदेवसमाह्वयौ । मिरुमिण्डेरिभक्तौच श्रीकुलच्चरियस्तथा ॥ 97॥ एते त्रिषष्टि सङ्ख्याकाः शिवसद्भक्तपुङ्गवाः । अथ शोडषगण सङ्कीर्तनम् । होन्नय्य किन्नरिब्रह्मा केताम्बा पाण्ड्यनायकः ॥ 98॥ श्री गुड्डव्वा सेननाथो देवबाचय्य बिज्जयौ । नागय्यः श्री चिक्कुलिगिनागय्य पुष्प चाचयः ॥ 99॥ श्रीबाचलाम्बा च पडिहारिसोमण्ण बीरयौ । उघे नागय हन्दय्यौ कालाम्बा चेति षोडश ॥ 100॥ अथ दशगण सङ्कीर्तनम् । श्रीवीरघण्टामैली च दोरिदेवय्य सङ्गयौ । बोप्पदेवी कामदेवी चोडाम्बा मायिदेवयः ॥ 101॥ अन्नमाम्बा दशगणास्सिङ्गयो बिज्जयो दश । अथ त्रयोदशगण सङ्कीर्तनम् । श्रीमद्बसवराजार्यः प्रभातगणसिङ्गयः ॥ 102॥ bommisheTTirmeLge nija सङ्गाम्बा पुष्पबाचयः । पडियाराख्य बसवणार्यस्सात्विकसङ्गयः ॥ 103॥ श्रीकामलाख्यदेवी च बोप्पि देवी च देवयः । कन्नमाम्बा देवरसावोहिलश्चत्रयोदश ॥ 104॥ अथ अमरगण सङ्कीर्तनम् । परवादिघनोच्चण्डमरुच्च्रीपतिपण्डितः । सिन्धुबल्लाळ बळ्ळेश मल्लयौ जट्टि मारयः ॥ 105॥ श्रीमद्धूपदमाचय्याल्लय्य धूर्जटिकेशनः । श्रीमादिराजय्य मडिवाळमाचय्य कक्कयाः ॥ 106॥ बाचराजोबडवर ब्रह्मय्यो बिब्ब बाचयः । किन्नरब्रह्मयः केशिराजः कन्नदबोम्मयः ॥ 107॥ शूलद ब्रह्मयः काचिराजो मोळिगे मारयः । कलकेत ब्रह्महोन्न ब्रह्मयौ वीरनाचयः ॥ 108॥ उत्तमाङ्गद केशी च श्रीमत्सुरगि चौडयः । श्वपचय्यस्तेलुङ्गेशो मसणय्यो हलायधः ॥ 109॥ तेलुङ्गुजोम्मयो मारगौडो मुष्टियचौडयः । कालाग्नि रुद्रो होन्नयो गण्डगत्तरिनाचयः ॥ 110॥ महाकालय्य उदररामय्यो मोल्ले बोम्मयः । पूतिदेवस्सवरदनाचय्यो दासकेशयः ॥ 111॥ मधुवय्यो हडपद रेचय्यो गोल्लमल्लयः । वेल्लगोण्डमहादेवोद्भटौ (?) कदिररेमयः ॥ 112॥ अमात्यमल्लय्य निजलिङ्गचिक्कय्य भोगयाः । निर्लज्जशान्तो गजेशमसणय्योऽण्ण बोम्मयः ॥ 113॥ नित्यनेमद मौलिश्च निजभावोऽज्जदासयः । गौळभट्टारकः पञ्चाग्नि सूर्यश्चाकीकिदेवयः ॥ 114॥ दसरय्यो मोरटद बङ्कय्यो वीरकल्लयः । श्रीमद्देवरदासी च हाटकेश्वर मल्लयः ॥ 115॥ गोविन्दभट्टारकश्च निम्बाणद गणेश्वरः । पिट्टव्वा चिङ्करमुगि देवस्सुङ्कद बङ्कयः ॥ 116॥ दारय्योऽमुगिदेवः केम्बाविभोगय्य नाचयौ । वीरमाचय्य सन्यासि मञ्चय्योरगरायणाः ॥ 117॥ वीरनागय्य मलयराजौ शङ्करदासयः । श्रीसूरसानिरमरगोण्डमल्लय्यदेशिकः ॥ 118॥ बाहूरब्रह्मय्यो वीरब्रह्मय्यो वेङ्गिसङ्गयः । वीरकेदारबाचय्यो मुद्दय्यश्चिक्कसोमयः ॥ 119॥ मूरुजावद देवय्योऽमृतनाथाप्पयस्तथा । शिवनागय्य बेळेवी वेमनाराध्य, पुङ्गवाः ॥ 120॥ विजयापुर सोमय्यो रेवणार्यश्च हम्पयः । श्री वीरचाकिराजय्यश्चिप्पनूरप्पयास्तथा ॥ 121॥ सिद्ध बुद्धय्य सकलिदेवौ मादरदूडयः । शिवरात्र्यप्पयोगोग्गोर्त्यक्कय्यश्च वीरयः ॥ 122॥ शूलायुधय्य इडुबनाथ तिप्पय्यमारयाः । इण्डेशान्तय्य साहित्य ब्रह्मचेटलवेमयाः ॥ 123॥ बालब्रह्मय्य कोवूरब्रह्मयौ मुण्डबोम्मयः । बलदेवस्सगरद ब्रह्मय्यो बुड्ड बोम्मयः ॥ 124॥ केलवूरब्रह्मशूलब्रह्मरक्कसबोम्मयाः । भानुदेवः कल्लिनाथ भीमो विरुपकल्लयः ॥ 125॥ वीरसङ्गय्योरुलिङ्गपेद्दयौ सिद्धरामयः । मेधाविरुद्रः परमहंसोनिर्विषयसङ्गयः ॥ 126॥ राजमल्लय्य कुमारपालघोर्जरभूपतिः । श्रीमत्सेद्दिगदेवौहिलय्य रेमयदेवयाः ॥ 127॥ जूटरमल्लयोवीरशिवय्यो गङ्गमल्लयः । मिण्डसङ्गय्य राजार्धदेवौ शिवकुमारकः ॥ 128॥ श्रीमन्मैदुनरामय्य स्सिङ्गबोप्पय्य सेट्टियौ । रामेशहण्यङ्गरायौ श्रीमत्ताळ्वर्तिबोल्लयः ॥ 129॥ शिवदेवो मृगतिलकव्वा कोट्टारबाचयः । श्रीचक्रवर्तिचाळुक्य भीमो भास्करदेवयः ॥ 130॥ कुर्कुण्टदेवेलेहाळब्रह्मयौ रामदेवयः । श्रीकाळिमरसः पादाळक्का चैळेशकेतयः. ॥ 131॥ श्रीकेटिमल्लय्य गणदासिवीरय्य देवयाः । आदय्यो वीरबल्लाळः शिखरेश्वरमल्लयः ॥ 132॥ पल्लेशसोमयश्चन्नबसवोऽल्लमदेवयः । श्रीमत्सद्योजातदेवार्यमराजात्मदेवयाः ॥ 133॥ एकान्तमल्लयश्चङ्गुबोल्लय्यो मूगसङ्गयः । प्रसादिबङ्कय्य गुरुभक्तय्य शिवमुद्दयाः ॥ 134॥ निराळदेवय्य जगदेवय्याणति चन्दयाः । भानुदेवश्चिक्कराज मल्लवशसोमयाः ॥ 135॥ श्रीनिर्धनय्य द्रोणीशमल्लयाचार्यभीमयाः । प्रसादिदासय्य केरेयूरदासयशिव्वयाः ॥ 136॥ गोयिदेवो महाबलदेवस्सुङ्कद सोमयः । दण्डिप्रसन्नबसवो धवळेश्वररामयः ॥ 137॥ वरगुण्डचक्रवर्तीजत्तरटद सोमणेण्डेसोमण्णौ । बिसिगेलसददेवण्णोनिलविगे बैचय्यगोनेयमारय्यौ ॥ 138॥ बैतलेय मायिदेवो वेरलदमारय्य रुद्रियण्णय्यौ । सेट्टण्ण सेट्टियय्यो बेट्टददेवरस वीरपोल्लय्यौ ॥ 139॥ वनिपुरशङ्करदेवो बलगरमाचय्य वेड्डु सोमयौ । आय्दक्किय मारण्णो जोदुळमायण्णलेङ्कमञ्चण्णौ ॥ 140॥ सरवूरबङ्किदेवो धर्मय्यो हसियमस्तकदमाचः । पडियारिवुत्तणार्यः श्रीहाविनहाळ कल्लिदेवार्यः ॥ 141॥ पल्लवरायो गोल्लळरायो गङ्गापुरद बसवण्णः । इङ्गुळिय वैजव्वा शङ्करसेट्ट्यवगडद बसवय्यौ ॥ 142॥ श्रीमत्कङ्गळबसवः शिवरात्रियसङ्कणः शिगुरिचेन्दः । प्रख्यातानिमिषय्यः श्वेतय्यो वीरगुड्डव्वा ॥ 143॥ भवलश्चाकलदेवी चरेकव्वपि तथैव कमळव्वा । वीररेमव्वोडुतडिमहादेव्यावपि तथैवकमलव्वा ॥ 144॥ बोन्तादेव्यादव्वारेब्यव्वा चापि बिज्ज महादेवी । सत्यक्का चामव्वा वैजव्याप्यरसवाचनिम्ब्यव्वा ॥ 145॥ कोडगूसुश्चापि तथा होट्टलकेरे वीरचोळव्वा । एवं सहस्रनामानि गणानां बुधपुङ्गवैः ॥ 146॥ आदृतानिभवन्त्यत्र पावनानि जगत्रये । गणसहस्रनामाख्ये स्तवेऽन्पठितेश्रुते ॥ 147॥ लिखिते भक्तिविस्फूर्तिलभ्यते शुभमेधते । दुरितानि प्रणश्यन्ति सिद्ध्यन्ताशु मनोरथाः ॥ 148॥ महाप्रसाद सम्पत्तिर्जायते गिरिजापतेः । घनदुष्ककर्मदुःस्वप्नदुःश्यकुन कुलान्यपि ॥ 149॥ सर्वग्रहादिदोषाश्च ज्वलनाहिजलोद्भवम् । मृगवृश्चिकचोरामृत्यु रोगविषो(?)तम् ॥ 150॥ विपक्षरक्षःपवनभूतोल्कापविभूजपम् । दारिद्र्यजं भयमपि प्रविनश्यतितत् क्षणात् ॥ 141॥ ये दनार्थं पठन्त्येनं स्तवं तैर्लभ्यते धनम् । पठन्त्येनं स्तवं पुण्यं भक्त्याये पुत्रकाङ्क्षिणः ॥ 152॥ तेषां सत्पुत्र जननी विभूतिरुपजायते । शत्रुक्षयार्थं येभक्त्या पठन्त्येनं स्तवं जनाः ॥ 153॥ तेषां शत्रुक्षयकरी शक्ति सञ्जायते क्षणात् । भुक्त्यर्थं ये पठन्त्येतत् स्तवनं भोगसम्पदः ॥ 154॥ लभ्यन्तेऽभीप्सिततमास्त्तयैरत्रैव महीतले । मुक्तीच्छया सम्पठिते सत्येतस्मिंस्तवोत्तमे ॥ 155॥ अचिरादेव सिद्ध्यन्ति त्रिविधामुक्तयः क्रमात् । भक्तीच्छयाऽस्मिन्पठिते भक्तिस्सिद्यन्त्यनुत्तमा । आयाति दिक्षु भरिता कीर्तिः श्रीरपि मङ्गला ॥ 156॥ श्रीमल्लिकार्जुनपण्डिताराध्य विरचिता शिवगणसहस्रनामस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}