% Text title : One Hundred and Eight Names of Lord ShrI Gauranga Caitanya Mahaprabhu % File name : gaurAngAShTottarashatanAmastotram.itx % Category : deities\_misc, krishna, gurudev, aShTottarashatanAma, sArvabhaumabhaTTAchArya % Location : doc\_deities\_misc % Author : Sarvabhauma Bhattacharya % Proofread by : PSA Easwaran % Description/comments : Gauranga Chaitanya Mahaprabhu % Latest update : February 22, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gauranga Ashtottarashatanamastotram ..}## \itxtitle{.. shrIgaurA~NgAShTottarashatanAmastotram ..}##\endtitles ## ##One Hundred and Eight Names of Lord ShrI Caitanya Mahaprabhu ## आमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् । नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥ 1॥ विश्वम्भरो जितक्रोधो मायामानुषविग्रहः । अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥ 2॥ जगन्नाथप्रियसुतः पितृभक्तो महामनाः । लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥ 3॥ द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः । द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥ 4॥ तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः । पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥ 5॥ द्विभुजश्च गदापाणिः चक्री पद्मधरोऽमलः । पाञ्चजन्यधरः शार्ङ्गी वेणुपाणिः सुरोत्तमः ॥ 6॥ कमलाक्षेश्वरः प्रीतो गोपलीलाधरो युवा । नीलरत्नधरो रुप्यहारी कौस्तुभभूषणः ॥ 7॥ श्रीवत्सलाञ्छनो भास्वान् मणिधृक्कञ्जलोचनः । ताटङ्कनीलश्रीः रुद्र लीलाकारी गुरुप्रियाः ॥ 8॥ स्वनामगुणवक्ता च नामोपदेशदायकः । आचाण्डालप्रियाः शुद्धः सर्वप्राणिहिते रतः ॥ 9॥ विश्वरूपानुजः सन्ध्यावतारः शीतलाशयः । निःसीमकरुणो गुप्त आत्मभक्तिप्रवर्तकः ॥ 10॥ महानन्दो नटो नृत्यगीतनामप्रियः कविः । आर्तिप्रियः शुचिः शुद्धो भावदो भगवत्प्रियाः ॥ 11॥ इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजः । न्यासिचूडामणिः कृष्णः संन्यासाश्रमपावनः ॥ 12॥ चैतन्यः कृष्णचैतन्यो दण्डधृङ्न्यस्तदण्डकः । अवधूतप्रियो नित्यानन्दषड्भुजदर्शकः ॥ 13॥ मुकुन्दसिद्धिदो दीनो वासुदेवामृतप्रदः । गदाधरप्राणनाथ आर्तिहा शरणप्रदः ॥ 14॥ अकिञ्चनप्रियः प्राणो गुणग्राही जितेन्द्रियः । अदोषदर्शी सुमुखो मधुरः प्रियदर्शनः ॥ 15॥ प्रतापरुद्रसन्त्राता रामानन्दप्रियो गुरुः । अनन्तगुणसम्पन्नः सर्वतीर्थैकपावनः ॥ 16॥ वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् । नारायणो महायोगी ज्ञानभक्तिप्रदः प्रभुः ॥ 17॥ पीयूषवचनः पृथ्वी पावनः सत्यवाक्सहः । ओडदेशजनानन्दी सन्दोहामृतरूपधृक् ॥ 18॥ यः पठेत्प्रातरुत्थाय चैतन्यस्य महात्मनः । श्रद्धया परयोपेतः स्तोत्रं सर्वाघनाशनम् । प्रेमभक्तिर्हरौ तस्य जायते नात्र संशयः ॥ 19॥ असाध्यरोगयुक्तोऽपि मुच्यते रोगसङ्कटात् । सर्वापराधयुक्तोऽपि सोऽपराधात्प्रमुच्यते ॥ 20॥ फाल्गुनीपौर्णमास्यां तु चैतन्यजन्मवासरे । श्रद्धया परया भक्त्या महास्तोत्रं जपन्पुरः । यद्यत् प्रकुरुते कामं तत्तदेवाचिराल्लभेत् ॥ 21॥ अपुत्रो वैष्णवं पुत्रं लभते नात्र संशयः । अन्ते चैतन्यदेवस्य स्मृतिर्भवति शाश्वती ॥ 22॥ इति सार्वभौम भट्टाचार्यविरचितं श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}