% Text title : shrIgorakSha sahasranAmastotra % File name : gorakShasahasranAmastotra.itx % Category : sahasranAma, deities\_misc, gurudeva % Location : doc\_deities\_misc % Author : maharShi gargaproktaM % Transliterated by : DPD % Proofread by : DPD, NA % Source : shrIkalpadrumatantre mahAsiddhisAre % Latest update : August 5, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. GorakShasahasranamastotram ..}## \itxtitle{.. shrIgorakShasahasranAmastotram ..}##\endtitles ## श्रीगोरक्ष विधि विधान OM श्री गणेशाय नमः ॥ OM गोरक्षनाथाय नमः ॥ योगीन्द्रं योगगम्यं यतिपतिममलं सच्चिदानन्दरूपं शून्याधारं निरीहं जगदुदयलयस्थैर्यंहेतुं मुनीन्द्रम् । स्वात्मारामाभिरामं भवभय हरणं भुक्तिमुक्त्योर्निदानं पुण्यं वन्दारुवन्द्यं सुविदितयशसं नौमि गोरक्षनाथम् ॥ श्रीकृष्ण उवाच \- गोरक्षनाथः को देवः को मन्त्रस्तस्य पूजने । सेव्यते केन विधिना तन्मे ब्रूहि महामुने ॥ 1॥ गर्ग उवाच \- देवाश्च मुनयः सर्वे प्रपच्छुर्धर्मवादिनः । देवदेवं महादेवं गोरक्षस्य च कीर्तनम् ॥ 2॥ देवाः उवाच \- काऽसौ गोरक्षनाथो वै तपस्वी जटिलाभिधः । कथं जातो महाबुद्धिरेतद् ब्रूहि सविस्तरम् ॥ 3॥ श्रीमहादेव उवाच \- स्वयं ज्योतिस्वरूपोऽयं शून्याधारो निरञ्जनः । समुद्भूतो दक्षिणास्यां दिशि गोरक्षसंज्ञकः ॥ 4॥ माता शून्यमयी तस्य व्यवहारमयः पिता । निरञ्जनो महायोगी गोरक्षो जगतो गुरुः ॥ 5॥ अहमेवास्मि गोरक्षो मद्रूपं तन्निबोधत । योगमार्गप्रचाराय मया रूपमिदं धृतम् ॥ 6॥ गोरक्षनाथमन्त्रे तु गृहिते विधिपूर्वकम् । तस्याऽनुष्ठानमात्रेण भवेत् सिद्धिर्ध्रुवं नृणाम् ॥ 7॥ देवाः उवाच \- देवदेव महादेव गोरक्षस्य च पूजने । को मन्त्रः को विधिश्चास्य तत्सर्वं कथयस्व नः ॥ 8॥ महादेव उवाच्च \- देवाः ! शृणुत वै सर्वे गोरक्षस्य विधिक्रियाः । गोरक्षा मनसि ध्यात्वा योगीन्द्रो भविता नरः ॥ 9॥ विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते । गोरक्षस्य प्रसादेन सर्वसिद्धिर्न संशयः ॥ 10॥ श्रीकृष्ण उवाच \- धन्योऽसि मुनिशार्दूल गोरक्षस्य विधिक्रियाः । याःप्रोक्ता भवता श्रोतुं परं कौतूहलं हि मे ॥ 11॥ गर्ग उवाच \- शृणु त्वं राधिकानाथ विधिपूर्वकजां क्रियाम् । गुह्यातिगृह्यमन्त्रस्य वेदस्यागमनं विधिः ॥ 12॥ गुह्यातिगुह्याः परमाः गोरक्षस्य विधिक्रियाः । वदामि भवतामग्रे शृण्वन्तु खलु तत्त्वतः ॥ 13॥ अङ्गन्यासं करन्यासं दिङ्न्यासं मन्त्रमेव च । ध्यानं नाम्नां सहस्रं च सर्वं व्याख्यायते मया ॥ 14॥ सङ्कल्पं प्रथमं कुर्यात् तत्तो न्यासं समाचरेत् । आदौ न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ 15॥ प्रथमं तु अङ्गन्यासं करन्यासं मथापरम् । तृतीयं तु दिशान्यासं ततो ध्यानमुदीरयेत् ॥ 16॥ अथ सङ्कल्पः । OM अस्य श्रीगोरक्ष सहस्रनामस्तोत्रमन्त्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीगोरक्षनाथो देवता । गोम् बीजम् । विमलेति शक्तिः । हँसेति निरञ्जनात्मकम् कीलकम् । अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ एवं सङ्कल्पं विधायासनशुद्धिं कुर्यात् । तदनन्तरश्च अङ्गन्यासं कुर्यात् । अथ अङ्गन्यासः । OM ह्रीं श्रीं गों गोरक्षनाथ हृदयाय नमः । OM ह्रीं श्रीं गों गोरक्षनाथ शिरसे स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ शिखायै वषट् । OM ह्रीं श्रीं गों गोरक्षनाथ कवचाय हुँ । OM ह्रीं श्रीं गों गोरक्षनाथ नेत्रत्रयाय वौषट् । OM ह्रीं श्रीं गों गोरक्षनाथ अस्त्राय फट् । OM ह्रीं श्रीं गों गोरक्षनाथसर्वविद्यापतये तुभ्यं नमः ॥ अथ करन्यासः । OM ह्रीं श्रीं गों गोरक्षनाथ अनुष्ठाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ तर्जनीभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ मध्यमाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ अनामिकाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ कनिष्ठिकाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ पञ्चाङ्गुलिनखाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ मूलाभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ मणिबन्धकन्धराभ्यां नमः OM ह्रीं श्रीं गों गोरक्षनाथ चिबुकजानुभ्यां नमः । OM ह्रीं श्रीं गों गोरक्षनाथ बाहुकवचाभ्यां नमः । OM ह्रीं श्री गों गोरक्षनाथ करतलकरपृष्ठाभ्यां नमः इति करन्यासः ॥ अथ दिग्बन्ध \- OM ह्रीं श्रीं गो गोरक्षनाथ पुर्वदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ आग्नेय दिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ दक्षिणदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ नैरृत्यदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ पश्चिमदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ वायव्यदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ उत्तरदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ ईशानदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्री गों गोरक्षनाथ अधोदिक्पालमारभ्य हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनाथ ऊर्ध्वदिक्पालमारभ्य हुँ फट् स्वाहा ॥ अथ ध्यानम् । जटिलं निर्गुणं शान्तं ब्रह्मविष्णुशिवात्मकं कमण्डलुधरं देवं कुण्डलालङ्कृतं गुरुम् । शून्यात्मकं निराकारं योगिध्येयं निरञ्जनं विश्वाराध्यमहं वन्दे नाथं गोरक्षनामकम् ॥ वन्दे गोरक्षनाथं सकलगुरुवर योगिभिर्ध्यानगम्यं विश्वाधारं निरीहं निखिलगुणगणालङ्कृतं विश्वरूपम् । योगाभ्यासे विलग्नं मुनिवरभयं चिन्मयं शून्यरूपं आनन्दैकाब्धिमगनं समधिगतशिवं ध्यानगम्यं शुभाङ्गम् ॥ गोरक्षं गुणसागरं यतिपतिं योगीश्वरं गोपतिं शून्याभारमनन्तमव्ययमजं देवदेवाधिदेवं गुरुम् । ब्रह्मारुद्रमहेन्द्र वन्दितपदं भक्तार्तिविद्रावणं योगाभ्यासरतं मृगाजिनधरं वन्दे वदान्यं वरम् ॥ हे गोरक्षगुरो ! दयार्णव विभो ! योगीश दिव्याम्बरम् ! भक्तानामभयप्रद ! प्रभुवर ! हे निर्विकारात्मज ! | वन्दे त्वां भगवन् ! कृपां कुरुमयि त्वत्पादपाथोरुहा मन्दानन्दरसैकतत्पर मतौ भृङ्गे भवत्प्रेयसि ॥ इति ध्यानम् । एवं ध्यात्वा जपेत् सिद्धिर्गोरक्षस्य प्रसादतः । नियमेन मनुष्याणां भविष्यति न संशय ॥ 17॥ अथ मन्त्र । अत्र मन्त्र प्रवक्ष्यामि शृणु तवं यदुनन्दन । श्री कल्पद्रुमतन्त्रे तु ये मन्त्राः कथिताः पुरा ॥ 18॥ जपन्ति साधका धीरास्तान् मन्त्रान् श्रद्धयान्विताः । शीघ्रं भवति संसिद्धिः साधकानां शिवाज्ञया ॥ 19॥ गोरक्षनाथमन्त्राणां प्रभावो वर्णितः पुरा । कल्पद्रुमादितन्त्रेषु बहुभिर्मुनिभिः कलौः ॥ 20॥ गोरक्ष गायत्री । OM ह्रीं श्रीं गों गोरक्षनाथाय विद्महे, शून्यपुत्राय धीमहि । तन्नो गोरक्षनिरञ्जनः प्रचोदयात । गोरक्ष मन्त्र । OM ह्रीं श्रीं गों हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्ष हुँ फट् स्वाहा । OM ह्रीं श्रीं गों गोरक्षनिरञ्जनात्मने हुँ फट् स्वाहा । शतलक्षमितं जप्त्वा साधकः शुद्ध मानसः । साधयेत् सर्वकार्याणि नात्र कार्या विचारणा ॥ 21॥ यो धारयेन्नरो नित्यं मन्त्रराजं विशेषतः । स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः ॥ 22॥ अथ नाम्नां सहस्रञ्च गोरक्षस्य वदाम्यहम् । स्नेहाद् गुह्यतमं कृष्ण ! महापातकनाशनम् ॥ 23॥ ॥ सत्यं शिवं सुन्दरम् ॥ अथ गोरक्षसहस्रनामप्रारम्भः । गोसेवी गोरक्षनाथो गायत्रीधरसम्भवः । योगीन्द्रः सिद्धिदो गोप्ता योगिनाथो युगेश्वरः ॥ 1॥ यतिश्च धार्मिको धीरो लङ्कानाथो दिगम्बरः । योगानन्दो योगचरो योगवेत्ता यतिप्रियः ॥ 2॥ योगराशिर्योगगम्यो योगिराट् योगवित्तमः । योगमार्गयुतो याता ब्रह्मचारी बृहत्तपाः ॥ 3॥ शङ्करैकस्वरूपश्च शङ्करध्यानतत्परः ॥ 4॥ योगानन्दो योगधारी योगमायाप्रसेवकः । योगयुक्तो योगधीरो योगज्ञानसमन्वितः ॥ 5॥ योगचारो योगविद्यो युक्ताहारसमन्वितः । नागहारी नागरूपो नागमालो नगेश्वरः ॥ 6॥ नागधारी नागरूपी नानावर्णविभूषितः । नानावेषो नराकारो नानारूपो निरञ्जनः ॥ 7॥ आदिनाथो सोमनाथो सिद्धिनाथो महेश्वरः । नाथनाथो महानाथो सर्वनाथो नरेश्वरः ॥ 8॥ क्षेत्रनाथोऽजपानाथो बालनाथो गिराम्पतिः । गङ्गाधरः पात्रधरो भस्मभूषितविग्रह ॥ 9॥ मृगाजिनधरो मृगयो मृगाक्षो मृगवेषधृक् । मेघनादो मेघवर्णो महासत्त्वो महामनाः ॥ 10॥ दिगीश्वरो दयाकारी दिव्याभरणभूषितः । दिगम्बरो दूरदर्शी दिव्यो दिव्यतमो दमः ॥ 11॥ जलनाथो जगन्नाथो गङ्गानाथो जनाधिपः । भूतनाथो विपन्नाथो कुनाथो भुवनेश्वरः ॥ 12॥ ज्ञपतिर्गोपिकाकान्तो गोपी गोपारिमर्दनः । गुप्तो गुरुर्गिरां नाथो प्राणायामपरायणः ॥ 13॥ यज्ञनाथो यज्ञरूपो नित्यानन्दो महायतिः । नियतात्मा महावीर्योद्युतिमान् धृतिमान् वशी ॥ 14॥ सिद्धनाथो वृद्धनाथो वृद्धो वृद्धगतिप्रियः । खेचरः खेचराध्यक्षो विद्यानन्दो गणाधिपः ॥ 15॥ विद्यापतिर्मन्त्रनाथो ध्याननाथो धनाधिपः । सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः ॥ 16॥ सृष्टिकर्ता सृष्टिधर्ता जगत्प्रलयकारकः । भैरवो भैरवाकारो भयहर्ता भवापहा ॥ 17॥ सृष्टिनाथः स्थितेर्नाथो विश्वाराध्यो महामतिः । दिव्यनादो दिशानाथो दिव्यभोगसमन्वितः ॥ 18॥ अव्यक्तो वासुदेवश्च शतमूर्तिः सनातनः । पूर्णनाथः कान्तिनाथो सर्वेशं हृदयस्थितः ॥ 19॥ अङ्गनाथो रङ्गनाथो मङ्गलो मङ्गलेश्वरः । अम्बासेवी धैर्यनाथो वपुर्गोप्ता गुहाशयः ॥ 20॥ अकारोऽनिधनोऽमर्त्यो साधुरात्मपरायणः । इकारस्त्विन्द्रनाथश्च यतिर्धन्यो धनेश्वरः ॥ 21॥ उकार ऊकारो नित्यो मायानाथो महातपाः । एकारस्त्वेक ऐकार एकमूर्तिस्त्रिलोचनः ॥ 22॥ ऋकारो लाकृतिर्लोकनाथो ॠसुतमर्दनः । ऌकारो ॡसुतो लाभो ललोप्ता लकरो ललः ॥ 23॥ खवर्णंः खर्वहस्तश्च खखनाथः खगेश्वरः । गौरीनाथो गिरांनाथो गर्गपूज्यो गणेश्वरः ॥ 24॥ गंनाथो गणनाथश्च गङ्गासेवी गुरुप्रियः । चकारश्चपतिश्चन्द्रश्चं चं शब्दश्चकृच्चरः ॥ 25॥ चोरनाथो दण्डनाथो देवनाथः शिवाकृतिः । चम्पानाथः सोमनाथो वृद्धिनाथो विभावसुः ॥ 26॥ चिरनाथः चारुरूपः कवीशः कवितापतिः । ऋद्धिनाथो विभानाथो विश्वव्यापी चराचरः ॥ 27॥ चारुशृङ्गश्चारुनाथश्चित्रनाथश्चिरन्तपाः । शक्तिनाथो बुद्धिनाथश्छेत्ता सर्वगुणाश्रयः ॥ 28॥ जयाधीशो जयाधारो जयादाता सदाजयः । जपाधीशो जपाधारो जपदाता सदाजपः ॥ 29॥ शङ्खनाथः शङ्खनादः शङ्खरूपो जनेश्वरः । सोऽहं रूपश्च संसारी सुस्वरूपः सदासुखी ॥ 30॥ ओङ्कार इन्द्रनाथश्च इन्द्ररूपः शुभः सुधीः । जकारो जञ्जपकश्च झाकारो मृत्युजिन्मुनिः ॥ 31॥ टङ्कारः टण्टनाथश्च टोकारो टोपतिष्टरः । ठकारो ठण्ठनाथश्च ठन्नाथः ठमयश्च ठ ॥ 32॥ डमयो ढमयो नित्यो डवाद्यो डमरुप्रियः । वदप्रदाऽभयो भोगो भवो भीमो भयानकः ॥ 33॥ दण्डधारी दण्डरूपो दण्डसिद्धो गुणाश्रयः । दण्डो दण्डमयो दम्यो दरूपो दमनो दमः ॥ 34॥ णकारो नन्दनाथश्च बुधनाथो निरापदः । नन्दीभक्तो नमस्कारो सर्वलोकप्रियो नरः 35॥ थकारो थकारः स्तुत्यो जुता जिष्णुर्जितो गतिः । थसेवी थन्थशब्दश्च थवासी जित्वरो जयः ॥ 36॥ दानदो दानसिद्धो दः दयोः दीनप्रियोऽदमः । अदीनो दिव्यरूपश्च दिव्यो दिव्यासनो द्यूतिः ॥ 37॥ दयालुर्दयितो दान्तोऽदूरो दूरेक्षणो दिनम् । दिव्यमाल्यो दिव्यभोगो दिव्यवस्त्रो दिवापतिः ॥ 38॥ धकारो धनदाता च धनदो धर्मदोऽधनः । धनी धर्मधरो धीरो धराधीशो धराधरः ॥ 39॥ धीमान् श्रीमान् धरधरो ध्वान्तनाथोऽधमोद्धरः । धर्मिष्ठो धार्मिको धुर्योधीरो धीरोगनाशनः ॥ 40॥ सिद्धान्तकृतच्छुद्धमतिः शुद्ध शुद्धैकरः कृती । अन्धकारहरो हर्षो हर्षवान् हर्षितप्रजः ॥ 41॥ पाण्डुनाथः पीतवर्णः पाण्डुहा पन्नगासनः । प्रसन्नास्य प्रपन्नार्तिहरः परमपावनः ॥ 42॥ फङ्कारः फूकारः पाता फणीन्द्रः फलसंस्थितः । फणीराजः फलाध्यक्षो फलदाता फली फलः ॥ 43॥ बं बं प्रियो बकारश्च बामनो बारुणो वरः । वरदस्तु वराधिशो बालो बालप्रियो बलः ॥ 44॥ वराहो वारुणीनाथो विद्वान् विद्वत्प्रियो बली । भवानीपूजको भौमो भद्राकारो भवान्तकः ॥ 45॥ भद्रप्रियोऽर्भकानन्दो भवानीपतिसेवकः । भवप्रियो भवाधीशो भवो भव्यो भयापहा ॥ 46॥ महादेवप्रियो मान्यो मननीयो महाशयः । महायोगी महाधीरो महासिद्धो महाश्रयः ॥ 47॥ मनोगम्यो मनस्वी च महामोदमयो महः । मार्गप्रियो मार्गसेवी महात्मा मुदितोऽमलः ॥ 48॥ मध्यनाथो महाकारो मकारो मखपूजितः । मखो मखकरो मोहो मोहनाशो मरुत्प्रियः ॥ 49॥ यकारो यज्ञकर्ता च यमो यागो यमप्रियः । यशोधरो यशस्वी च यशोदाता यशःप्रियः ॥ 50॥ नमस्कारप्रियोनाथो नरनाथो निरामयः । नित्ययोगरतो नित्यो नन्दिनाथो नरोत्तमः ॥ 51॥ रमणो रामनाथश्च रामभद्रो रमापतिः । रांरांरवो रामरामो रामराधनतत्परः ॥ 52॥ राजीवलोचनो रम्यो रागवेत्ता रतीश्वरः । राजधर्मप्रियो राजनीतितत्त्वविशारदः ॥ 53॥ रञ्जको रणमूर्तिश्च राज्यभोगप्रदः प्रभुः । रमाप्रियो रमादाता रमाभाग्यविवर्धनः ॥ 54॥ रक्तचन्दनलिप्ताङ्गो रक्तगन्घानुलेपनः । रक्तवस्त्रविलासी च रक्तभक्तफलप्रदः ॥ 55॥ अतीन्द्रियो विश्वयोनिरमेयात्मा पुनर्वसुः । सत्यधर्मो बृहद्रूपो नैकरूपो महीधरः ॥ 56॥ अदृश्योऽव्यक्तरूपश्च विश्वबाहुः प्रतिष्ठितः । अतुलो वरदस्तार परर्द्धिस्तु शुभेक्षणः ॥ 57॥ हिरण्यगर्भः प्रणयो धर्मो धर्मविदुत्तमः । वत्सलो वीरहा सिंहः स्ववशो भूरिदक्षिणः ॥ 58॥ गङ्गाधर गुरुर्गेयो गतरागो गतस्मयः । सिद्धगीतः सिद्धकथो गुणपात्रो गुणाकरः ॥ 59॥ दृष्टः श्रुतो भवद्भूतः समबुद्धिः समप्रभः । महावायुर्महावीरो महाभूतस्तनुस्थितः ॥ 60॥ नक्षत्रेशः सुधानाथो धवः कल्पान्त भैरवः । सुधन्वा सर्वदृग् द्रष्टा वाचस्पतिरयोनिजः ॥ 61॥ शुभाङ्ग श्रीकरः श्रेयः सत्कीर्तिः शाश्वतः स्थिरः । विशोकः शोकहा शान्तः कामपालः कलानिधिः ॥ 62॥ विशुद्धात्मा महायज्ञा ब्रह्मज्ञो ब्राह्मणप्रियः । पूर्णः पूर्णकरः स्तोता स्तुतिः स्तव्यो मनोजवः ॥ 63॥ ब्रह्मण्यो ब्राह्मणो ब्रह्म सद्भूतिः सत्पराक्रमः । प्रकृतिः पुरुषो भोक्ता सुखदः शिशिरः शमः ॥ 64॥ सत्त्वं रजस्तमः सोमो सोमपाः सौम्यदर्शनः । त्रिगुणस्त्रिगुणातीतो त्रयीरूपस्त्रिलोकपः ॥ 65॥ दक्षिणः पेशलः स्वास्यो दुर्गो दुःस्वप्ननाशनः । जितमन्युर्गम्भीरात्मा प्राणभृत् व्यादिशो दिशः ॥ 66॥ मुकुटी कुण्डली दण्डी कटकी कनकाङ्गदी । अहः संवत्सरः कालः ज्ञापको व्यापकः कविः ॥ 67॥ भूर्भुवः स्वः स्वरूपश्च आश्रमः श्रमणः क्षमो । क्षमायुक्तो क्षयः क्षान्तः कृशः स्थूलो निरन्तरः ॥ 68॥ सर्वगः सर्ववित् सर्वः सुरेशश्च सुरोत्तमः । समात्मा संमितः सत्यः सुपर्वा शुचिरच्युतः ॥ 69॥ सर्वादिः शर्मकृच्छान्तो शरण्यः यशरणार्तिहा । शुभलक्षणयुक्ताङ्गः शुभाङ्गः शुभदर्शनः ॥ 70॥ पावकः पावनो पूतो महाकालो महापहा । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ 71॥ कपालमालाभरणः कपाली विष्णुवल्लभः । कालाधीशः कालकर्ता दुष्टावग्रहकारकः ॥ 72॥ नाट्यकर्ता नटवरो नाट्यशास्त्रविशारदः । अतिरागो रागहेतुर्वीतरागो विरागवित् ॥ 73॥ वसन्तकृद् वसन्तात्मा वसन्तेशो वसन्तदः । जीवाध्यक्षो जीवरूपो जीवो जीवप्रदः सदा ॥ 74॥ जीवबन्धहरो जीवजीवनम् जीव संश्रयः । वज्रात्मावज्रहस्तश्च सुपर्णः सुप्रतापवान् ॥ 75॥ रुद्राक्षमालाभरणो भुजङ्गाभरणप्रियः । रुद्राक्षवक्षा रुद्राक्षशिरः रुद्राक्षभक्षकः ॥ 76॥ भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गवलयावृतः । भुजङ्गेन्द्रलसत्कर्णो भुजङ्गकृतभूषणः ॥ 77॥ उग्रोऽनुग्रो भीमकर्मा भोगी भीमपराक्रमः । मेध्मोऽवध्योऽमोधशक्तिर्निर्द्वन्दोऽमोधविक्रमः ॥ 78॥ कल्प्योऽकल्प्यो निराकल्पो विकल्पः कल्पनाशनः । कल्पाकृतिः कल्पकर्ता कल्पान्तः कल्परक्षकः ॥ 79॥ सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः । लाभात्मा लाभदो लाभो लोकबन्धुस्त्रयीतनुः ॥ 80॥ भूशयोऽन्नमयो भूकृन्कमनीयो महीतनुः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ 81॥ दयासुधार्द्रनयनो निराशीरपरिग्रहः । पदार्थवृत्ति राशास्यो मायावी मूकनाशनः ॥ 82॥ हितैषी हितकृत् युग्यो परार्थैकप्रयोजनः । कर्पूरगौर परदो जटा मण्डलमण्डितः ॥ 83॥ निष्प्रपञ्ची निराधारो सत्वेशो सत्त्ववित् सदः । समस्तजगदाधारो स्मस्तानन्दकारणः ॥ 84॥ मुनिवन्द्यो वीरभद्रो मुनिवृन्दनिशेवितः । मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ 85॥ उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचनः । ओषधीशो गिरिशयः कृत्स्नवीतः शुचिस्मितः ॥ 86॥ अरण्येशो परिचरो मन्त्रात्मा मन्त्रवित्तमः । प्रलयानलकृत् पुष्टः सोमसूर्याग्निलोचनः ॥ 87॥ अक्षोभ्यः क्षोभरहितो भस्मोद्धूलितविग्रहः । शार्दूलचर्मवसनः सामगः सामगप्रियः ॥ 88॥ कैलाशशिखरावासो स्वर्णकेश सुवर्णदृक । स्वतन्त्र सर्वतन्त्रात्मा प्रणतार्तिपभञ्जनः ॥ 89॥ निकटस्थोऽतिदूरस्थो महोत्साहो महोदयः । ब्रह्मचारी दृढाचारी सदाचारी सनातनः ॥ 90॥ अपधृष्यः पिङ्गलाक्ष्यः सर्वधर्मफलप्रदः । अविद्या रहितो विद्यासंश्रयः क्षेत्रपालकः ॥ 91॥ गजारिः करुणासिन्धुः शत्रुघ्नः शत्रुपातनः । कमठो भार्गवः कल्कि ऋर्षभः कपिलो भवः ॥ 92॥ शून्य शून्यमयः शून्यजन्मा शून्यलयोऽलयः । शून्याकारः शून्यदेवो प्रकाशात्मा निरीश्वरः ॥ 93॥ गोराजो गोगणोपेतो गोदेवो गोपतिप्रियः । गवीश्वरो गवा दाता गोरक्षकारको गिरिः ॥ 94॥ चेतनश्चेतनाध्यक्षो महाकाशो निरापदः । जडो जडगतो जाड्यनाशनो जडतापहा ॥ 95॥ रामप्रियो लक्ष्मणाढ्यो वितस्तानन्ददायकः । काशीवासप्रियो रङ्गो लोकरञ्जनकारकः ॥ 96॥ निर्वेदकारी निर्विण्णो महनीयो महाधनः । योगिनीवल्लभो भर्ता भक्तकल्पतरूर्ग्रहीः ॥ 97॥ ऋषभो गौतमः स्त्रग्वी बुद्धो बुद्धिमत्तां गुरुः । नीरूपो निर्ममोऽक्रूरो निराग्रहः ॥ 98॥ निर्दम्भो नीरसो नीलो नायको नायकोत्तमः । निर्वाणनायको नित्यस्थितो निर्णयकारकः ॥ 99॥ भाविको भावुको भावो भवात्मा भवमोचनः । भव्यदाता भवत्राता भगवान् भूतिमान भवः ॥ 100॥ प्रेमी प्रियः प्रेमकरः प्रेमात्माः प्रेमवित्तमः । फुल्लारविन्दनयनो नयात्मा नीतिमान् नयी ॥ 101॥ परंतेजः परंधाम परमेष्ठी पुरातनः । पुष्करः पुष्कराध्यक्षः पुष्करक्षेत्रसंस्थितः ॥ 102॥ प्रत्यगात्माऽप्रतर्क्यस्तु राजमान्यो जगत्पतिः । पुण्यात्मा पुण्यकृत पुण्यप्रियः पुण्यवदाश्रितः ॥ 103॥ वायुदो वायुसेवी च वाताहारो विमत्सरः । बिल्वप्रियो बिल्वधारी बिल्वमाल्यो लयाश्रयः ॥ 104॥ बिल्वभक्तो बिल्वनाथो बिल्वभक्तिप्रियो वशी । शम्भुमन्त्रधरः शम्भुयोगः शम्भुप्रियो हरः ॥ 105 ॥ स्कन्दप्रियो निरास्कन्दो सुखयोगः सुखासनः । क्षमाप्रियः क्षमादाता क्षमाशीलो निरक्षमः ॥ 106॥ ज्ञानज्ञो ज्ञानदो ज्ञानो ज्ञानगम्यः क्षमापतिः । क्षमाचारस्तत्त्वदर्शी तन्त्रज्ञस्तन्त्रकारकः ॥ 107॥ तन्त्रसाधन तत्त्वज्ञस्तन्त्रमार्गप्रवर्तकः । तन्त्रात्मा बालतन्त्रज्ञो यन्त्रमन्त्रफलप्रदः ॥ 108॥ गोरसो गोरसाधीशो गोसिद्धा गोमतीप्रियः । गोरक्षकारको गोमी गोराङ्गोपपिर्गुरुः ॥ 109॥ सम्पूर्णकामः सर्वेष्ठ दाता सर्वात्मकः शमी । शुद्धोऽरुद्धोऽविरुद्धश्च प्रबुद्धः सिद्धसेवितः ॥ 110॥ धर्मो धर्मविदां श्रेष्ठो धर्मज्ञो धर्मधारकः । धर्मसेतुर्धर्मराजो धर्ममार्गप्रवर्तकः ॥ 111॥ धर्माचार्यो धर्मकर्ता धर्म्यो धर्मविदग्रणीः । धर्मात्मा धर्ममर्मज्ञो धर्मशास्त्रविशारदः ॥ 112॥ कर्ता धर्ता जगद्भर्ताऽपहर्तासुर रक्षसाम् । वेत्ता छेत्ता भवापत्तेर्भेंता पापस्य पुण्यकृत् ॥ 113॥ गुणवान् गुणस्मपन्नो गुण्यो गण्यो गुणप्रियः । गुणज्ञो गुणसम्पूज्यो गुणानन्दितमानसः ॥ 114॥ गुणाधारो गुणाधीशो गुणिगीतो गुणिप्रियः । गुणाकारो गुणश्रेष्ठो गुणदाता गुणोज्वलः ॥ 115॥ गर्गप्रियो गर्गदेवो गर्गदेवनमस्कृतः । गर्गनन्दकरो गर्ग गीतो गर्गवरप्रदः ॥ 116॥ वेदवेद्यो वेदविदो वेदवन्द्यो विदाम्पतिः । वेदान्तवेद्यो वेदान्तकर्ता वेदान्तपारगः ॥ 117॥ हिरण्यरेता हुतभुक् हिमवर्णो हिमालयः । हृतभुक् हयग्रीवो हिरण्यस्त्रक् हयनाथो हिरण्यमयः ॥ 118॥ शक्तिमान् शक्तिदाता च शक्तिनाथः सुशक्तिकः । shakti.ashaktaH शक्तिसाध्य शक्तिहृत् शक्तिकारणम् ॥ 119॥ सर्वाशास्यगुणोपेतः सर्व सौभाग्यदायकः । त्रिपुण्ड्रधारी संन्यासी गजचर्मपरिवृतः ॥ 120॥ गजासुरविमर्दी च भूतवैतालशोभितः । श्मशानारण्यसंवासी कर्परालङ्कृतः शिवः ॥ 121॥ कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः । कर्मण्यः कर्मदः कर्मी कर्महा कर्मकृद् गुरुः ॥ 122॥ गोसङ्कष्टसन्त्राता गोसन्तापनिवर्तकः । गोवर्धनो गवांदाता गोसौभाग्यविवर्धनः ॥ 123॥ गर्ग उवाच \- इदं गोरक्षनाथस्य स्तोत्रमुक्तम् मया प्रभो । नाम्नां सहस्रमेतद्धि गुह्याद्गुह्यतमं परम् ॥ 124॥ एतस्य पठनं नित्यं सर्वाभीष्टप्रदं नृणाम् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ 125॥ पुत्रार्थी लभते पुत्रान् मोक्षार्थी मुक्तिमाप्नुयात् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 126॥ राज्यार्थी लभते राज्यं योगार्थी योगवान् भवेत् । भोगार्थी लभते भोगान् गोरक्षस्य प्रसादतः ॥ 127॥ अरण्ये विषमे घेरे शत्रुभिः परिवेष्टितः । सहस्रनाम पठनान्नरो मुच्येत् तत्क्षणम् ॥ 128॥ राजद्वारे महामारी रोगे च भयदे नृणाम् । सर्वेष्वपि च रोगेषु गोरक्ष स्मरणं हितम् ॥ 129॥ नाम्नां सहस्रं यत्रस्याद् गृहे गृहवतां शुभम् । धनधान्यादिकं तत्र पुत्रपौत्रादिकं तथा ॥ 130 ||| आरोग्यं पशुवृद्धिश्च शुभकर्माणि भूरिशः । न भयं तत्र रोगाणां सत्यं सत्यं वदाम्यहम् ॥ 131॥ सहस्रनाम श्रवणात् पठनाच्च भवेद् ध्रुवम् । कन्यादान सहस्रस्य वाजपेय शतस्य च ॥ 132॥ गवां कोटि प्रदानस्य ज्योतिष्टोमस्य यत् फलम् । दशाश्वमेध यज्ञस्य फलं प्राप्नोति मानवः ॥ 133॥ सहस्रनामस्तोत्रस्य पुस्तकानि ददाति तः । ब्राह्मणेभ्यस्तु सम्पूज्य तस्य लक्ष्मी स्थिरो भवेत् ॥ 134॥ लभते राजसम्मानं व्यापारस्य फलं लभेत् । राजसन्मानं प्राप्नुयाच्च गतां लक्ष्मी सर्वज्ञविजयी भवेत् ॥ 135॥ चतुर्दश्यां प्रदोषे च शिवं गोरक्ष संज्ञितम् । पूजयेद्विविधाचारैर्गन्धपूष्पादिभिर्नरः ॥ 136॥ संस्थाप्य पार्थिवं लिङ्गं गोरक्ष जगद्गुरोः । भक्तया समर्चयेन् नित्यं साधकः शुद्ध मानसः ॥ 137॥ स्तोत्रपाठं प्रकुर्वीत कारयेद् ब्राह्मणैस्तथा । सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ 138॥ ध्यायेदन्ते महेशानं पूजयित्वा यथाविधि । ब्राह्मणान् पूजयेत्तत्र धनवस्त्रादिभिः शुभैः ॥ 139॥ ध्यानम् \- यस्मादुद्भवती दमद्भ त तमं येनैव तत्पाल्यते यस्मिन् विश्वमिदं चराचरमयं संलोयते सर्वथा । ब्रह्माविष्णुशिवादयोऽपि न पर पारं गता यस्य ते गोरक्षप्रभवं परात्परतरं शून्यं परं धीमहि ॥ 140॥ ॥ इति श्रीकल्पद्रुमतन्त्रे महासिद्धिसारे महर्षि गर्गप्रोक्तं निरञ्जनात्मकं श्रीगोरक्षसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Proofread by DPD, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}