% Text title : Goraksha Stotrarajah % File name : gorakShastotrarAjaH.itx % Category : deities\_misc, stavarAja % Location : doc\_deities\_misc % Transliterated by : Chandrasekhar Karumuri % Proofread by : Chandrasekhar Karumuri % Description/comments : Goraksha Nikilavani Year 11-10, page 31/32 . From kalpadrumatantra % Latest update : December 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Goraksha StotrarajaH ..}## \itxtitle{.. gorakShastotrarAjaH ..}##\endtitles ## OM asya श्रीगोरक्षनाथस्तोत्रमन्त्रस्य विष्णु ऋषिः । अनुष्टुप् छन्दः । श्रीगोरक्ष निरञ्जनो देवता । विमला शक्तिः । धर्मार्थकाममोक्षार्थे जपे विनियोगः । आकाशमन्दिरं चैव तारारत्नैश्च मण्डितम् । तस्य मध्ये स्थितो नित्यं वराभयकराम्बुजः ॥ 1॥ निरञ्जनो निराकारो निर्विकल्पो निरामयः । अगम्योऽगोचरोऽलक्ष्यो गोरक्षः सिद्धवन्दितः ॥ 2॥ कौपीनी च परध्यानी तप्तकाञ्चनसन्निभः । ध्येयः शिवः परो देवो जटामुकुटमण्डितः ॥ 3॥ चिन्तामणिः पुमर्थानां चन्द्रार्काग्नित्रिलोचनः । सिद्धगन्धर्वयक्षेड्यो देवर्षिगणसेवितः ॥ 4॥ विमला वामभागे च निजा शक्तिः परात्मिका । एवं ध्यात्वा शिवं योगी बद्धसिद्धासनः सदा ॥ 5॥ इदं स्तोत्रं पठेन्नित्यं सर्वसिद्धिफलप्रदम् । श्रीगोरक्षस्तोत्रराजं दुर्लभं भुवनत्रये ॥ 6॥ देवासुरमनुष्याश्च न जानन्ति महीतले । सम्यग्ज्ञात्वा स्तुतो देवः सर्वकामप्रदायकः ॥ 7॥ श्रीगोरक्ष ! नमस्तुभ्यं नमस्तुभ्यं सदाशिव ! | सम्पूर्णाय नमस्तुभ्यं नमो लक्ष्मीप्रियाय ते ॥ 8॥ सर्वेषामेव जन्तूनां पापपुण्यविपाकदः । परं ब्रह्म परं धाम ! श्रीगोरक्ष ! नमोऽस्तुते ॥ 9॥ गकारो गुणसंयुक्तो रकारो रूपलक्षणः । क्षकारेणाक्षयं ब्रह्म श्रीगोरक्ष ! नमोऽस्तुते ॥ 10॥ ब्रह्मणां च परं ब्रह्म रुद्रादीनां शिरोमणिः । त्रैलोक्यं निर्मितं येन श्रीगोरक्ष ! नमोऽस्तुते ॥ 11॥ क्षमाधारी जितक्रोधः सन्तोषी विजितेन्द्रियः । धर्माधर्मपरित्यागी श्रीगोरक्ष ! नमोऽस्तुते ॥ 12॥ ब्रह्मचारी सदाशुद्धः कायकर्मी महातपाः । आशापाशो हृतो येन श्रीगोरक्ष ! नमोऽस्तुते ॥ 13॥ ज्ञानी धर्मेषु यो लीनः सत्यवादी दृढव्रतः । आत्मध्यानरतो नित्यं श्रीगोरक्ष ! नमोऽस्तुते ॥ 14॥ शुभाशुभविनिर्मुक्तो भावाभावविवर्जितः । निजभक्ते स्वयं दाता श्रीगोरक्ष ! नमोऽस्तुते ॥ 15॥ नरलोके नराधीशो नागलोके च नागराट् । देवलोके च देवेन्द्रः श्रीगोरक्ष ! नमोऽस्तुते ॥ 16॥ राजन्यानाञ्च यो राजा महाराजो महेश्वरः । महीपतिर्महीन्द्रश्च श्रीगोरक्ष ! नमोऽस्तुते ॥ 17॥ समस्तरसभोक्ता यो यः सदा भोगवर्जितः । सदा समरसो यश्च श्रीगोरक्ष ! नमोऽस्तुते ॥ 18॥ हठयोगविधाता च मत्स्यकीर्तिविवर्धनः । योगिभिर्मनसा गम्यः श्रीगोरक्ष ! नमोऽस्तुते ॥ 19॥ रेचकः पूरकश्चैव कुम्भक स्त्रोटक स्तथा । प्राणायामश्चतुर्धा ते श्रीगोरक्ष ! नमोऽस्तुते ॥ 20॥ ब्रह्मादिश्चैव बिष्णवादी रुद्रादिश्च सदाशिवः । ज्योतिर्मयोऽनवच्छिन्नः श्रीगोरक्ष ! नमोऽस्तुते ॥ 21॥ सिद्धानाञ्च महासिद्ध ऋषीणां च ऋषीश्वरः । योगिनाञ्चैव योगीन्द्र: श्रीगोरक्ष ! नमोऽस्तुते ॥ 22॥ पीठादीनां महापीठं शिवादीनां महाशिव: | मन्त्रादीनां महामन्त्रः श्रीगोरक्ष ! नमोऽस्तुते ॥ 23॥ विश्वतेजो विश्वरुपं विश्ववन्द्यः सदाशिवः । विश्वनामा विश्वनाथ: श्रीगोरक्ष ! नमोऽस्तुते ॥ 24॥ सर्वगुणो गुणाभावो निर्गुणश्च गुणस्थितः । साकारो वा निराकारः श्रीगोरक्ष ! नमोऽस्तुते ॥ 25॥ अनन्तलोकनाथश्च नाथनाथशिरोमणिः । सर्वनाथसमाराध्यः श्रीगोरक्ष ! नमोऽस्तुते ॥ 26॥ विश्वोत्पत्तिकरश्चैव विश्वेषां प्रतिपालकः । विश्वसंहारकर्ता च श्रीगोरक्ष ! नमोऽस्तुते ॥ 27॥ उत्पत्तिस्थितिसंहार कारिणे क्लेशहारिणे । सर्वाधारस्वरुपाय श्रीगोरक्ष ! नमोऽस्तुते ॥ 28॥ पिण्डब्रह्माण्डमध्ये च भुवनानि चतुर्दश । सर्वत्र व्यापको नाथः श्रीगोरक्ष ! नमोऽस्तुते ॥ 29॥ न जानामि कुलं गोत्रं वर्णावर्णविवर्जित ! | लक्ष्यालक्ष्यस्वरुपोऽसि श्रीगोरक्ष ! नमोऽस्तुते ॥ 30॥ नोत्पत्तिर्न लयो नास्ते विकारो न च बन्धनम् । सदा समरसा बृत्तिः श्रीगोरक्ष ! नमोऽस्तुते ॥ 31॥ न माता न पिता चैव न ते बन्धुः सहोदरः । अजः स्वयम्भूः सर्वात्मा श्रीगोरक्ष ! नमोऽस्तुते ॥ 32॥ अदृश्यं दृश्यते नाथ ! अश्राव्यं श्रूयते सदा । त्वत्कृपालेशमात्रेण श्रीगोरक्ष ! नमोऽस्तुते ॥ 33॥ सर्वत्र व्यापकः सूक्ष्मो जीवरुपी महेश्वरः । सर्वेन्द्रियमयो नाथ ! श्रीगोरक्ष ! नमोऽस्तुते ॥ 34 ॥ चन्द्रादीनां तथा शैत्यं सूर्यादीनां त्वमुष्णता । सर्वसारस्वरुपोऽसि श्रीगोरक्ष ! नमोऽस्तुते ॥ 35॥ उत्तमं मध्यमं नीचं त्वया सर्व विनिर्मितम् । यर्थवाग्निः सर्वरुपः श्रीगोरक्ष ! नमोऽस्तुते ॥ 36॥ अण्डजस्वेदजोद्भिज्ज जेरजानां त्वमुद्भवः । अनन्तकोटिजीवानां श्रीगोरक्ष ! नमोऽस्तुते ॥ 37॥ वायुस्त्व पञ्चरुपेण प्राणिनां देहधारकः । स्वयं सर्वमयो नाथः श्रीगोरक्ष ! नमोस्तुते ॥ 38॥ शून्यानां च परं शून्यं परेषां परमेश्वरः । ध्यायताञ्च परंधाम श्रीगोरक्ष ! नमोऽस्तुते ॥ 39॥ एकाकी वर्तते नित्यं भवपाशविवर्जितः । परं ब्रह्माक्षरं ज्योतिः श्रीगोरक्ष ! नमोऽस्तुते ॥ 40॥ स्वर्गेषु पूज्यते दैवैर्मर्त्यलोकेषु मानवैः । पाताले नाथलोकैश्च श्रीगोरक्ष ! नमोऽस्तुते ॥ 41॥ त्रिनेत्र स्त्रिपुराराति स्त्रिवेद स्त्रिजगत्पतिः । त्रयीवेद्य स्त्रिदेवात्मा श्रीगोरक्ष ! नमोऽस्तुते ॥ 42॥ सिद्धाम्नायसमाम्नाता सिद्धाम्नायैकसिद्धिदः । सिद्धसङ्घैः सदा सेव्यः श्रीगोरक्ष ! नमोऽस्तुते ॥ 43॥ तेजःपुञ्जः स्वयं देवो दीपो दीप्तिमतामपि । सर्वस्वान्तःस्थितं ज्योतिः श्रीगोरक्ष ! नमोऽस्तुते ॥ 44॥ सर्वासां जीवजातीनां पापपुण्यैकसाक्षिणे । शुभाशुभफलाध्यक्ष ! श्रीगोरक्ष ! नमोऽस्तुते ॥ 45॥ श्रीगोरक्ष स्तोत्रराजः स्वयं कृणेन निर्मितः । जपतां भक्तिभावेन सर्वसिद्धिविधायकः ॥ 46॥ शिवस्तोत्रं विष्णुकृतं ब्रह्मणा पठितं पुनः । ये पठन्ति सदा भक्त्या ते लभन्ते समीहितम् ॥ 47॥ इदं स्तोत्रं जपेन्नित्यं सर्वपापैः प्रमुच्यते । धनं पुत्रांस्तथा दाराँल्लभते नात्र संशयः ॥ 48॥ मनसा कर्मणा वाचा स्तोत्रं यः पठते नरः । उद्धरेत्सप्तगोत्राणि कुलान्येकोत्तरं शतम् ॥ 49॥ धनवाञ्जायते वंशे स्तोत्रं यस्य हृदि स्थितम् । जन्मजन्मकृतं पापं नाशमायाति सत्वरम् ॥ 50॥ दर्शनं लभते साक्षाच्छ्रीनाथस्य जस्पतवम् । भूर्जपत्रे लिखेत्स्तोत्रमष्टगन्धेन भक्तितः ॥ 51॥ धारयेतकण्ठमध्ये च यमलोके न पीड्यते । स्तोत्रराजं जपेत् प्रातः यत्स्वयं हरिणोदितम् ॥ 52॥ गोरक्षमक्षयं देवं मनोवाचामगोचरम् । सिद्धनाथं सिद्धसेव्यं लभते नात्र संशयः ॥ 53॥ इति श्रीकल्पद्रुमतन्त्रे श्रीकृष्णविरचितः श्रीगोरक्षनाथस्तोत्रराजः सम्पूर्णः । ## Encoded and proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}