% Text title : Shri Gurucharitra Adhyaya Saramsha Shlokas % File name : gurucharitrAdhyAyasArAMshashlokAH.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gurucharitra Adhyaya Saramsha Shlokas ..}## \itxtitle{.. श्रीगुरुचरित्राध्यायसारांशश्लोकाः ..}##\endtitles ## %139 अध्याये प्रथम इहेष्टवन्दनाख्यं प्रोक्तं मङ्गलमथ नामधारकाख्यम् । प्राप्येष्टं स्तुत इह धाम हर्षणीयं दत्तोऽदर्शयदु तनुः प्रहर्षिणीयम् ॥ 1॥ सिद्धः सृष्टियुगस्थितीरिह जगौ सर्गे द्वितीये विधेः । संवादं कलिना च दीपकगुरूपाख्यानकं सद्विधेः ॥ यच्चाकारि हि दीपकेन गुरुसत्सेवाख्यविक्रीडितम् । कुर्यात्कोऽत्र तथा करोत्यपि शशः शार्दूलविक्रीडितम् ॥ 2॥ तृतीयेऽध्यायेऽम्भोनशनमिति मौनैः प्रथमतोऽ\- म्बरीषोपाद्विष्णुव्रतहतिभिया वैष्णवमतः । व्रजानेका योनीरिति शपति दुर्वाससि हरि\- स्तमादाच्छापं यन्निजसहनताभूच्छिखरिणी ॥ 3॥ तुर्ये त्रीशाः सत्वहृत्यै यथान्नं स्मेहन्तेऽदाच्चानसूया तथान्नम् ॥ बाला भूत्वा दुग्धमस्याः पपुस्ते यत्कीर्तिदिक्षालिनी सर्वदाऽऽस्ते ॥ 4॥ दत्ताय ददौ द्विजाङ्गनान्नं श्राद्धात्पुरतः स पञ्चमेऽभूत् । श्रीपादाभिधः सुतोऽन्धपङ्गूद्धृद्भद्रविराडभूत्परिव्राट् ॥ 5॥ शिवो दशास्याय ददौ स्वलिङ्गं प्रगृह्य तस्माद्गणपतस्ततस्तत् ॥ उपेन्द्रवज्रास्त्रमुखेरितः कौ महाबलेशं निदधौ स षष्ठे ॥ 6॥ भूपेन्द्रवंशोन्नतयेऽत्र सप्तमे गोकर्णमाहात्म्यमुवाच गौतमः ॥ तद्ब्रह्महत्त्यालयकृद्गतिं वदन् चण्डालिकायाः प्रशशंस भूभते ॥ 7॥ सकुसुतविधवा सा मर्तुकामा प्रदोष\- व्रतकथनत ईशस्तान्निवत्र्याष्टमेऽन्तात् ॥ स विबुधमकरोत्तज्जं च जन्मान्तरेऽस्याः सुत इह भविता दिङ्मालिनी यस्य कीर्तिः ॥ 8॥ आख्यानकीर्तिश्रुतितोऽस्य मुक्तिर्भवान्तरेऽसौ रजकाय राज्यम् । दास्यन्तिरोभून्नवमेऽत्र कृष्णातटेऽपि सम्पूरयति स्वतृष्णाम् ॥ 9॥ पथि तस्करघातितभक्तं सार्थमजीवयदेत्य चिरस्य । विनिहत्य च तान्दशमे श्रीपादातिवेगवती गतिरस्य ॥ 10॥ एकादशे नृहरिसंज्ञक आस सोऽम्बा\- पुत्रः प्रदोषफलदः प्रणवं पठिष्यन् ॥ भूत्वाप्यवाक्ष्रुतिगणानुपनीत ऊच उद्धर्षणीं स्वजननीं बहुधा परिष्यन् ॥ 11॥ माणवक्राक्रीडितकृद्वादश आश्वास्य विभुः । मातरमेत्य च काशीं न्यास्यभवत्स निराशीः ॥ 12॥ प्रसूमुखैर्जनिभुवि सङ्गतः स्वकै\- स्त्रयोदशेऽनुगयुगुपेत्य गौतमीम् ॥ मृतोत्सुकं जठररुगार्तमुद्धरन् व्यदर्शयद् भुवि रुचिरां प्रभुर्गतिम् ॥ 13॥ सायन्देवं शक्रमिताध्याय उवाच त्रीशो म्लेच्छं याहि न भीस्ते स तथेति ॥ गत्वा भीतम्लेच्छनृपेणार्चित एत्य नृत्यन् रेजे मत्तमयूरो हि यथा सः ॥ 14॥ चित्रपदोक्तित ईशस्तीर्थगमाय स शिष्यान् । पञ्चदशे कथयित्वा तद्विधिमीरयदेव ॥ 15॥ षोडशे गुरुरथोद्धृतात्मने धौम्यशिष्यचरितोपदेशतः । ब्राह्मणाय विदमर्पयद् गुरुद्रोहिणेऽलमनुतप्तचेतसे ॥ 16॥ आर्यावमानितोऽदादार्यायै मूढविप्र इह जिह्वाम् । सप्तदशे तत्प्रेरित ईशमवाप्यालभत्ततो जिह्वाम् ॥ 17॥ भिक्षार्थं गत्वा कुसुमितलतावेल्लितद्वारदेशं गेहं विप्रस्य प्रभुरतिदरिद्रस्य भुक्त्वापि शाकम् ॥ छित्वा वल्लीं स्ववसतिमगात्तल्लतामूलदेशे लेभेऽर्थौघं द्विजवर इहाष्टादशे चाशिषोऽपि ॥ 18॥ अमरापूर ऊनविंशकेऽनुगगङ्गानुजपा उदुम्बरे । वरदे स निधाय पादुके गुरुराश्वास्य च योगिनीरगात् ॥ 19॥ प्रेतार्तिहृताऽर्भौ दत्तौ मृत एकः । वर्ण्यापतदम्बां विंशे तनुमध्याम् ॥ 20॥ विद्युन्मालावत्सम्बन्धं पुत्रादेः सन् चोक्त्वा बोधम् । सत्यै चक्रे जीवोपेतं सैके विंशेऽसौ तत्पोतम् ॥ 21॥ गन्धर्वं प्राप्य भीमामरदुहितृयुतिं भिक्षार्थमथ गुरु\- र्गत्वा दीनद्विजौको गतरदमहिषीं वन्ध्यां भरवहाम् ॥ दृष्ट्वा दुग्धं ययाचे तदनु सुवदना स्त्रीः क्षीरमदुहद्वा इंवशेऽदात्पयोऽस्मै तदु वरदगुरुः पीत्वागमदसौ ॥ 22॥ राट् त्रयोविंश आकर्ण्य सत्तद्यशः स्रग्विणीं स्वां पुरीमानयत्तद्वशः ॥ श्रीगुरू रक्षसेऽदाद्गतिं राजवद्राजदत्ते मठे विश्ववासोऽवसत् ॥ 23॥ निन्दाकर्तृयतित्रिविक्रमं प्राप्य श्रीगुरुराश्वदर्शयत् । सैन्यं न्यासिवपुः क्षणं चतुर्विंशे यानगराजवद्विराट् ॥ 24॥ मत्तावाप्तौ श्रुतिनयविज्ञौ म्लेच्छाज्ञप्तौ द्विजविजिगीषू । भिक्षुर्निन्ये श्रितशिबिकौ तौ गुर्वग्र्यं पञ्चसहितविंशे ॥ 25॥ चित्रपदोक्तिभिरीशः षड्युतविंश उवाच । वेदतदङ्गविशाखा यं प्रणमन्ति हि लेखाः ॥ 26॥ अपि क इह यदीक्षणादपराजिताः स बुरुडवदनाच्छ्रुइईः समवाचयत् ॥ अनयदुभमिते द्विजौ च पिशाचतां सुगतिमथ गतौ च तौ द्विषडद्बतः ॥ 27॥ अकथयदसाविष्टाविंशे स्वकर्मविपाकतो विविधकुगतिं हीनत्वाप्ति सचिह्नपुनर्भवम् ॥ तदघहृतये प्रायश्चित्तं च कृच्छ्रजपादिकं पतितमकरोद् भूयोऽज्ञं सा मनोहरिणी कथा ॥ 28॥ नवद्वययुते नतेन मुनिना स पृष्टोऽवदत् विभूतिमहिमानमानतपदास्रपायावदत् ॥ कुमारहरवादमप्यथ स वामदेवो ददौ गतिं भसितधारणेन विधिवच्च पृथ्वीधरः ॥ 29॥ गोपीनाथसुतोऽत्रिसुतभजनात्पुत्रमापोद्वहोर्ध्वं तत्स्त्री रुग्णं तमनयदथो पत्तनं गाणगाख्यम् ||| मन्दाक्रान्ताध्वनि स तु पुरस्योपकण्ठं ममार तिंरशे तत्स्त्रीनिकटमथ गतो भूतिरुद्राक्षधृक्सन् ॥ 30॥ स्त्रीधर्ममुवाच कुपूर्मितेऽध्याये धिषणोक्तमुपस्थिताम् । विन्ध्याद्रिचरित्रसमन्विताऽगस्त्यर्षिसतीचरितं च सन् ॥ 31॥ रुक्मवतीमूचे प्रणतां तामष्टसुता सौभाग्यवती स्याः । प्रेतमपि द्वातिंरश इहास्या वल्लभमाशूत्थापयदीशः ॥ 32॥ भुजगशिशुभृता नीता कुलयुगिह पुराग्न्याढ्ये । स्वपुरमपि सती वेश्या तत इह विकपी भूपौ ॥ 33॥ कृतकरपुटराजप्रार्थितर्षिः सुतमृतिहतये रुद्राभिषेकम् । श्रुतिपुरमितसर्गेकारयद्राट्तनयमुत मृतितोऽजीवयद्द्राक् ॥ 34॥ सुरहितदकचकथा वृत्ता शरपुरमित इह सोमाख्यम् । व्रतमपि यत इह सीमन्तिन्यलभदपि च दयितं नष्टम् ॥ 35॥ तर्कपूर्युजि हलमुखी स्त्री सुशिक्षणमिषत IT । आह्निकाचरणमवदच्छाक्त्यसम्मतमु सुधिये ॥ 36॥ प्रमिताक्षरोक्तिगुरुराह सुचिरसुरपूजनादिसकलाह्निकवित् । अशनादिधर्मशयनादिविधिः स्वरपूर्मितेऽत्र हतभक्तविधिः ॥ 37॥ त्रिलोकपर्याप्तकृतोदनेन सम्भोजिता विप्रमुखा अनेन । अष्टत्रियुक्ते ह्युपजातयोऽपि भक्ताय दत्तो गुरुणा वरोऽपि ॥ 38॥ नवत्रिमितसर्गे व्यधात्स्थविरवन्ध्याम् । कुमारललितां पिप्पलार्चनत ईशः ॥ 39॥ खयुगमितेऽत्र कुष्ठविनिवृत्त्यै नरहरयेऽवदत्समिदर्चाम् । तदु विटपी द्विजश्च शुचिरासीदियमजकीर्तिरिन्नवमालिनी ॥ 40॥ अवददिह परीक्ष्य सायन्देवं कुयुगमिते भगवान्गुरूक्तलब्ध्यै । विधिजमुपगतः सुपुष्पिताग्रगमवन आर्य उवाच काशीयात्राम् ॥ 41॥ वातोर्मीतिर्द्वियुगाढ्ये स सर्गे शिष्टां यात्रां कथयन्दर्शयित्वा । काशीं दारादिनुतश्चानयित्वा सायन्देवं गुरुराह व्रतं सत् ॥ 42॥ सायन्देवाय त्रियुगपरिमितेऽध्याये प्राहेशोऽनन्तव्रतमिह च परत्रेष्टम् ॥ यस्याचीर्णेन व्यपगतदुरितो यायात्कौण्डिण् यः पार्थश्च सुगतिमितोसम्बाधाम् ॥ 43॥ क्षणतः श्रुतिवेदसम्मितेऽस्मिन्ननयद्यतिराज एकरूपः । श्र्यगमात्मरतं स तन्तुकं चानयदाशु निवेद्य राट्चरित्रम् ॥ 44॥ यद्धीरासीद्भ्रमरविलसिता नन्द्यम्बोक्त्या कुरुगुपशमधीः । प्राप्येशं द्राक्स शुचिकविरभूद् गुर्वीक्षातोऽक्षयुगमित इह ॥ 45॥ स्वप्न उपेत्य स आदद ईशो रसकृतयुक्त इहार्चनमग्र्यम् । केसरिदत्तमभूद्द्रुतमध्यात्मकपददस्य कविः स च शिष्यः ॥ 46॥ दीपावल्यां सम्प्रार्थितः सप्तशिष्यैः सप्तग्रामान्तत्क्षेत्रसंस्थोऽप्यगात्सः ॥ अष्टात्मा भूत्वा सप्तवेदाढ्य्सर्गे लोके यन्मूर्तिर्विश्रुता वैश्वदेवी ॥ 47॥ क्षेत्रं गुरूक्तवदशेषमपक्वधान्यं चिच्छेद शूद्र उपगां विनिवारयन्तीम् ॥ सिंहोन्नताक्ष इव चात्मवधूं निवार्य लेभेऽमितर्धिमिभवेदयुजीशभक्त्या ॥ 48॥ सर्गेऽङ्कवाक्सम्मित इन्द्रवज्रालेपोपमाघक्षतिकृद्भगिन्याः । तत्क्षेत्रमाहात्म्यमुवाच सोऽष्टतीर्थानि चादर्शयदत्र सद्भ्यः ॥ 49॥ खशरयुते पुरोक्तरजकोऽभवद्यवनराज आस वृषकृत् पृथुपिटकस्तदङ्क उदितस्तदीयशमकृद्विजो नृपकथाम् ॥ अवददथो ययौ स गुरुं स्मृतिं प्रथमजन्मनोऽलभदथो गतरुगसौ सुयानगमजं गजाश्वललितं पुरं स्वमनयत् ॥ 50॥ राजपुरादेत्य स च नीजपीठं कीर्तिरभून्मम सुशुचिरतन्वी स्थेयमिहातः परमिह न साक्षादित्यवनीषुयुजि स च विचार्य ॥ स्वानपि चाश्वास्य बहुवरदानैः पुष्पकृतासनगत इदमाह मद्भजनाद्वः सुगतिरिह तिष्ठे सत्यमितीडरमभवददृश्यः ॥ 51॥ श्रवणेच्छाश्रुतानां च तदन्येषां स्मृतिर्यतः । सैकपञ्चाशदध्यायसारभूतार्थमालिका ॥ 52॥ तीर्णा आशु तरन्त्यस्मात्तरिष्यन्त्यघतो नराः । तीर्थं गुरुचरित्राख्यमवगाह्यमिदं बुधैः ॥ 53॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीगुरुसंहिता(समश्लोकीगुरुचरिता)ध्यायसारावतरणिका सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}