% Text title : Shri Gurumahimna Stotram % File name : gurumahimnastotram.itx % Category : deities\_misc, gurudev, nimbArkAchArya % Location : doc\_deities\_misc % Author : AmaraprasAda Bhattacharya % Proofread by : Mohan Chettoor % Latest update : January 7, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gurumahimna Stotram ..}## \itxtitle{.. shrIgurumahimnastotram ..}##\endtitles ## (श्रीअमरप्रसादभट्टाचार्यविरचितम्) नमः श्रीगुरवे नित्यं नमोऽस्तु गुरवे सदा । अज्ञानध्वान्तसम्मग्नं यो मामुद्धृतवान् मुदा ॥ 1॥ श्री कृष्ण कृपया नूनं प्राप्तवानस्मि त्वां विभो । कृष्णरूपो भवान् ह्येतद् विस्मरेयं न जातुचित् ॥ 2॥ देहि त्वच्चरण द्वन्द्वे भक्ति प्रेम्नोज्जितं सदा । तत्त्वज्ञानप्रदानेन चक्षुरुन्मीलितं कुरु ॥ 3॥ नास्ति पारो महिम्नस्ते नास्ति तुला तव क्वचित् । नास्ति सीमा गुरुत्वस्य त्वं नाम्ना कार्यतो गुरुः ॥ 4॥ येन सन्दर्शितं विष्णोः सर्वव्याप्तं परं पदम् । दग्ध्वा विद्यां परं ज्ञानं दत्तं येन नमोऽस्तुते ॥ 5॥ निम्बार्कसम्प्रदायो यः कृष्णोपासनतत्परः । सदा गुर्वैकनिष्ठः सन् राजते धरणीतले ॥ 6॥ रामदासो यतिश्रेष्ठ प्रादुवर्भुव तत्र तु । \ldq{}काठिया\rdq{}नामतः ख्यातो योगी ब्रह्मविदा वरः ॥ 7॥ परात्परः गुरुं त्वञ्च भवसंसारतारकम् । रामदासं सदा वन्दे भक्तया परमया मुदा ॥ 8॥ तच्छिष्यः सन्तदासो यस्त्यागी सत्य परायणः । गुरुसेवी गुरुप्रेमी सत्तमो ब्रह्मवित्तमः ॥ 9॥ शास्त्रग्रन्थप्रणेता च इष्ट विग्रहस्थापकः तं नोमि सततं भक्तया सन्तदासं परं गुरुम् ॥ 10॥ सन्तदासस्य शिष्यो यः सन्तदासप्रियङ्करः |||| \ldq{}काठिया\rdq{} नाम प्रख्यातो ह्यस्मिन् भारतमण्डले ॥ 11॥ तं धनञ्जयदासञ्च गुरुं वन्दे ह्यनिर्निशम् । शरणञ्च सदा यामि नित्यं गुर्वात्मदैवतः ॥ 12॥ ब्रह्मानन्दामृतास्वादी देहात्मबुद्धिवर्जितः । ईशार्पितमनःप्राणो योऽहं वोधविवर्जितः ॥ 13॥ यद्वपुदर्शनेनैव\-तापशान्तिः प्रजायते । चित्तह्लादकरं तञ्च प्रणमामि सदागुरुम् ॥ 14॥ परमेशे सदा रक्तं यतिवरमनुत्तमम् । निश्चिन्तं परमानन्दं चित्तशान्ति प्रदायकम् ॥ 15 वासुदेवस्वरूपं तं जगन्मङ्गल विग्रहम् । आविर्भूत नराधारे गुरुं ब्रह्म नमाम्यहम् ॥ 16॥ जीवोद्धारव्रते युक्तो भगवच्छक्तिधारकः । जीवानुद्धरते यश्च करुणापूर्णमानसः ॥ 17॥ सदाप्रशान्तचित्तो यो वासुदेवपरायणः तं नौमि सततं भक्तया परमानन्दसद्गुरुम् ॥ 18॥ सङ्गोपितात्मशक्तिर्यश्चरति लोकवत् सदा । तं गुरुं सततं वन्दे ममत्वबुद्धिर्वाजतम् ॥ 19॥ योद्वेष्टा सर्वभूतानां समदुःखसुखः क्षमी । समत्वयोगयुक्तं तं गुरुं वन्दे अहर्निशम् ॥ 20॥ शास्त्रानुशीलने निष्ठं सदाचारपरायणम् । श्रीधनञ्जयदासं प्रपद्येऽहं सदा गुरुम् ॥ 21॥ गुरुभक्तिसमायुक्तं गुरोः प्रियङ्करं सदा । धनञ्जय गुरुं वन्दे गुरुसेवापरायणम् ॥ 22॥ गुर्वानन्दसदानन्दं गुर्वर्थे सर्वचेष्टितम् । \ldq{}गुरौ हुतामनः\-\-प्राणं गुरुं\rdq{} नौमि धनञ्जयम् ॥ 23॥ शास्त्रज्ञो मन्त्रविद्भक्तः शास्त्र व्याख्यान क विदः । शास्त्रप्रचारको यश्च निम्बार्कपथचारणः ॥ 24॥ निम्बार्कमतव्याख्याता द्वैताद्वैतप्रचारकः । (तं) धनञ्जयं गुरुं नोमि ज्ञाने भक्तौ प्रतिष्ठितम् ॥ 25॥ पूर्वाचार्यचरित्राणि योऽलिखत् सर्वमङ्गलः । प्राकाशयच्च यस्तानि जगत्कल्याणकाङ्क्षया ॥ 26॥ स्थापितवांश्च देशेषु दयाश्रमान् धर्मगुप्तये । सर्वहिते रतं तञ्च भजामि सततं गुरुम् ॥ 27॥ सिद्धान्तनिर्णये दक्षं शास्त्रानन्दं विमत्सरम् । श्रोत्रियं तं गुरुं नौमि अज्ञानतिमिरापहम् ॥ 28॥ येन प्रज्वलितो ज्ञानप्रदीपो हृदिकन्दरे । नाशिताः संशयाः सर्वे छेदितं भववन्धनम् ॥ 26॥ दर्शितमात्मरूपं तत जनिता भगवद्रतिः । महिम्नः स्तवने तस्य कः समर्थः कदा भवेत् ॥ 30॥ हे गुरो ! महिमानस्ते सदा स्फुरन्तु में हृदि । भवतु विमला भक्तिस्तत्पादकमले मम ॥ 31॥ क्षमाशीलः सदेव त्वं सततं भक्तवत्सलः । नित्यापराधशीलस्य अपराधान् क्षमस्व मे ॥ 32॥ नास्ति मे योग्यता काचित्त्वमेव शरणं मम । अशरणशरण्यस्त्वं कृपां कुरु ममोपरि ॥ 33॥ केशेषु मां गृहोत्वा त्वं संसारसागरान्नय आनीय पादपद्मे ते स्थापय मां सदाऽच्युतम् ॥ 34॥ नमोऽस्तु गुरवे तुभ्यं संसारार्णवतारक । संसारसागरे मग्नं मां समुद्धर हे गुरो ॥ 35॥ न जातु विस्मरेयं त्वां न त्वं मां विस्मरेः क्वचित् । भवतान्मे परा भक्तिस्त्वयि जन्मनि जन्मति ॥ 36॥ देहि मे प्रेमभक्ति त्वं कृपया स्वात्मसात् कुरु ॥ गुरो ! त्वच्चरणद्वन्द्वे भूयो भूयो नमाम्यहम् ॥ 37॥ ! ! जय श्रीराधे ! ! इति श्री अमरप्रसादभट्टाचार्यविरचितं श्रीश्रीश्रीगुरुमहिम्नस्तोत्रं सम्पूर्णम् । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}