% Text title : Guru Parampara Parichayah % File name : guruparamparAparichayaH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Proofread by : Mohan Chettoor % Latest update : January 13, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guru Parampara Parichayah ..}## \itxtitle{.. guruparamparAparichayaH ..}##\endtitles ## (वाराणसीस्थ श्रीध्रुवेश्वरमठीय गुरुपरम्परापरिचयः) नारायणं पद्मभवं वसिष्ठं शक्ति च तत्पुत्रपराशरञ्च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ 1॥ श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकञ्च शिष्यम् । तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ 2॥ विप्राग्रणीं जोधपुरीयविप्रवंशोद्भवं मानगिरिं यतीन्द्रम् । ध्रुवेश्वरस्थापकसद्गुरोर्गुरुं श्रियोऽधिवासं प्रथमं प्रणौम्यथा ॥ 3॥ पाञ्चालभूदेवकुलोद्भवं तं प्रणौम्यथामेघगिरिं द्वितीयम् । ध्रुवेश्वराधीशगुरुं यतीन्द्रं श्रीभारतीयुग्मसमाश्रयञ्च ॥ 4॥ अथात्र काश्यां विबुधाश्रयार्थं ध्रुवेश्वराख्यं भवनं भवस्य । संस्थापितं यैश्च ससाधुवादं विद्याविनोदाय सुविस्तृतं तम् ॥ 5॥ पञ्चाम्बुदेशीयसुविप्रवंशसमुद्भवं रामगिरिं तृतीयम् । संस्थापकं नौमि तपोऽधिवासं रेवाडिनामाञ्चलजातरत्नम् ॥ 6॥ श्रीसच्चिदानन्दगिरिं तुरीयं तुरीयवर्णाश्रममण्डनञ्च । यद्राजपुत्रेऽस्ति पुरं प्रसिद्धं जयाभिधं तत्र धृतावतारम् ॥ 7॥ येनान्नसत्राणि विनिर्मितानि सप्तानि सत्सेवनतत्पराणि । सम्प्रेरयन्भक्तवरान्स्वकीयाननन्तजन्मोदितपुण्यपुञ्जान् ॥ 8॥ शिष्यं हि तेषाममरेश्वराख्यं ध्रुवाधिपं पञ्चममानतोऽस्मि । श्रीमन्मनीशाख्ययतिं च षष्ठं पञ्चाम्बुविप्रान्वयलब्धकायम् ॥ 9॥ अद्वैतवेदान्तविलासभाष्यकारैरथाद्यैः समधिष्ठितं यत् । निरञ्जनं पीठमनादिविद्याप्रकाशबिम्बं समधिष्ठितं यत् ॥ 10॥ योगीन्द्रं तमनन्तपादनिलये लीनं प्रणम्यादरात् पीठाधीशमथाष्टमं यतिवरं श्रीमन्नृसिंहं भजे ॥ 11॥ अद्वैतं दुरितार्दने द्वयमपि प्रत्यक्षतो यत्पदं सत्यश्चापि विमोहचौर्यचतुरा वाचो यदीयास्तथा । दत्ताशेषजनाभयोऽपि निरतः संसारनिःशेषणे यः सोऽयं यतिभूपतिर्विजयते श्रीमन्नृसिंहाधिपः ॥ 12॥ बाल्यादेव तिरस्कृतं भवसुखं येनाश्रिता ब्रह्मदृक् यस्मिन्नित्यसुखाम्बुधौ बुधजनाः नित्यं निमग्नाः सदा । कीर्तिर्यस्य सुविस्तृता धवलिता चानिर्जगन्तादिह सोऽयन्नः परमो गुरुर्विजयते श्रीमन्नृसिंहाधिपः ॥ 13॥ कालिन्द्याः पुलिने विशालभवने प्रोत्तुङ्गशृङ्गाङ्किते यस्मिन्नादनिबद्धयन्त्रघटिका वैतालिको राजते । विद्यादानपरायणैर्यतिवरैः श्रीमन्नृसिंहाभिधैः विद्यापीठमधिष्ठितं सुललितं श्रीविश्वनाथाह्वयम् ॥ 14॥ यास्मिन्सौरभपूरिता सुफलदा रम्या शुभा वाटिका विश्रामार्थविनिर्मिता कुसुमिता भृत्यैः सदा सेविता । विद्यापाठपरायणा वटुवरास्तस्मिन्वसन्तोऽव्ययां विद्यामाकलयन्ति हे बहुविधां धर्मार्थमोक्षप्रदाम् ॥ 15॥ मध्ये वर्तुलवेष्टितो ह्युपवने विश्रामकार्यालय\- स्तस्याग्रे च विशालयज्ञभवनं यनिर्मितं नूतनम् । छात्राश्चात्र सदा चरित्रविषयेऽचिन्त्यञ्चयञ्चेतसि लोकाचारविचारचारुचपलाश्चिन्वन्ति चिन्मङ्गलाः ॥ 16॥ तत्राराच्च विनिर्मितः सुललितः श्रीविश्वनाथालयः संन्यासाश्रमनामकञ्च भवनं धर्माथिभिर्निर्मितम् । सायम्प्रातरखण्डशास्त्रविषये यस्मिन् रताः सज्जनाः श्रुत्वा श्रौतवचश्चतुर्थफलदं साध्यं फलं यान्ति ते ॥ 17॥ देहल्यामितिसर्वसंस्कृतमहाविद्यालयो नाऽपरः एवन्नापरमस्ति साधनयुतं स्थानं क्वचिच्छोभनम् । श्रीविद्यायुगलं हि यत्र रमते शश्वत्सुशङ्कारकं यस्याऽयं सुनिरीक्षको विजयते श्रीमन्नृसिंहेश्वरः ॥ 18॥ काश्यामप्यतिविस्तृतं बुधवरैः संसेवितं सादरं विद्यापीठमधिष्ठितञ्च सुखदं ग्रन्थालयो नूतनः । दिव्यं यत्र विराजते ह्युपवनं देवालयञ्चादिमं यस्मिन्विश्वगुरुर्भवो विजयते श्रीदक्षिणामूर्तिभृत् ॥ 19॥ आसीत्पूर्वमिदं सुजीर्णमभितो ध्वंसावशेषायितं यत्रेदं भवनं नवं विरचितं यत्नैश्च येनात्मनः । रक्षार्थ हि समर्पितं बहुधनं सद्भक्तवृन्दार्पितं सोऽयन्नः परमो गुरुर्विजयते पीठाधिपश्चाष्टमः ॥ 20॥ यं भक्ताः समुपासते सुमनसा स्वाभीष्टसंसिद्धये स्वात्मानन्दविवृद्धयेऽपि यमिनो वैराग्यरागान्विताः । सच्छास्त्राम्बुधिपारगा अपि सदा स्तुन्वन्ति यं सादरं वन्देऽहं तमखण्डबोधविभवं श्रीमन्नृसिंह गुरुम् ॥ 21॥ रामानन्दगिरिं गिरन्तमनिशं ब्राह्मीं गिरं सादरं विद्याधीश्वरमुत्तरापथधराविप्रात्मजं सप्तमम् । राजस्थानधरामरान्वयभवः श्रीमन्महेशाधिपः पीठाधीश्वरचक्रवर्त्यनुपमः संरक्षको राजते । ज्ञानं यस्य नवानवं सुविमलं वैदेशिकं दैशिकं मर्त्यानां प्रहिनस्ति दर्पभरितं ह्यज्ञानमेकान्ततः ॥ 22॥ येषाञ्चामृतपूरितां मृदुगिरां श्रुत्वैव मुक्तिप्रदां मुञ्चन्तो भवबन्धनं मुनिपथं प्रायान्तिं भक्ताभृशम् । तेषां सज्जनचेतसां श्रुतिविदां सम्प्राप्य संरक्षणं विश्वासः खलु नः समुन्नतिपदं प्राप्स्यन्ति पीठादयः ॥ 23॥ भाले यस्य सुशोभितं सुभसितं तापापहं चन्दनं वस्वाधिक्यशतं गले विलुलितं रुद्राक्षमाल्यं सदा । कौशेयश्च य सुप्रभासितमतो बालार्ककान्तं वपु\- स्तं वन्दे नवमं निरञ्जनपतिं श्रीमन्महेशाधिपम् ॥ 24॥ त्यक्त्वा दुःखावलोढं भवविभवमुखं शैशवादेवपूर्णं यैराचारैः स्वकीयैरथ सुजनमनस्तोषपोषौ जुषाणम् । दिव्यं विज्ञानमाध्यात्मिकमखिलसुखाभासमूलं ह्यधीतं तं कृष्णानन्दपादं वयमभिनवमाचार्यवयं भजामः ॥ 25॥ नानाविद्यानिवासं नवयुगयुवकोत्साहवादस्वभावं श्रौतस्मार्तादिकर्मस्वविरतनिरतं ब्रह्मविद्याविलासम् । नित्यं गीर्वाणवाणीविपिनहृतसुधासौरभापूरितास्यं कृष्णानन्दं गिरिं तं वयमभिनवमाचार्यवयं नमामः ॥ 26॥ यदीयवानिर्झरिणी समुज्झयत्युपेतचेतः कलुषाण्यशेषतः । तमः समुद्ध्य ददातु सद्धियं नृसिंहसंज्ञो यतिवासवः स वः ॥ 27॥ इति गुरुपरम्परापरिचयः सपूर्णः । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}