श्रीगुरुसहस्रनामस्तोत्रम्

श्रीगुरुसहस्रनामस्तोत्रम्

॥ ॐ गं गणपतये नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीपरमगुरवे नमः ॥ ॥ श्रीपरात्परगुरवे नमः ॥ ॥ श्रीपरमेष्ठिगुरवे नमः ॥ ॥ ॐ श्रीपरमात्मने नमः ॥ ॥ श्रीशिवोक्तं श्रीहरिकृष्णविरचितम् ॥ ॥ अथ श्रीगुरुसहस्रनामस्तोत्रम् ॥ कैलासशिखरासीनं चन्द्रखण्डविराजितम् । पप्रच्छ विनयाद्भक्त्या गौरी नत्वा वृषध्वजम् ॥ १॥ ॥ श्रीदेव्युवाच ॥ भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । केनोपायेन च कलौ लोकार्तिर्नाशमेष्यति ॥ २॥ तन्मे वद महादेव यदि तेऽस्ति दया मयि । ॥ श्रीमहादेव उवाच ॥ अस्ति गुह्यतमं त्वेकं ज्ञानं देवि सनातनम् ॥ ३॥ अतीव च सुगोप्यं च कथितुं नैव शक्यते । अतीव मे प्रियासीति कथयामि तथापि ते ॥ ४॥ सर्वं ब्रह्ममयं ह्येतत्संसारं स्थूलसूक्ष्मकम् । प्रकृत्या तु विना नैव संसारो ह्युपपद्यते ॥ ५॥ तस्मात्तु प्रकृतिर्मूलकारणं नैव दृश्यते । रूपाणि बहुसङ्ख्यानि प्रकृतेः सन्ति मानिनि ॥ ६॥ तेषां मध्ये प्रधानं तु गुरुरूपं मनोरमम् । विशेषतः कलियुगे नराणां भुक्तिमुक्तिदम् ॥ ७॥ तस्योपासकाश्चैव ब्रह्माविष्णुशिवादयः । सूर्यश्चन्द्रश्च वरुणः कुबेरोऽग्निस्तथापराः ॥ ८॥ दुर्वासाश्च वसिष्ठश्च दत्तात्रेयो बृहस्पतिः । बहुनात्र किमुक्तेन सर्वेदेवा उपासकाः ॥ ९॥ गुरूणां च प्रसादेन भुक्तिमुक्त्यादिभागिनः । संवित्कल्पं प्रवक्ष्यामि सच्चिदानन्दलक्षणम् ॥ १०॥ यत्कल्पाराधनेनैव स्वात्मानन्दो विराजते । मेरोरुत्तरदेशे तु शिलाहैमावती पुरी ॥ ११॥ दशयोजनविस्तीर्णा दीर्घषोडशयोजना । वररत्नैश्च खचिता अमृतं स्रवते सदा ॥ १२॥ सोत्थिता शब्दनिर्मुक्ता तृणवृक्षविवर्जिता । तस्योपरि वरारोहे संस्थिता सिद्धमूलिका ॥ १३॥ वेदिकाजननिर्मुक्ता तन्नदीजलसंस्थिता । वेदिकामध्यदेशे तु संस्थितं च शिवालयम् ॥ १४॥ हस्ताष्टकसुविस्तारं समन्ताच्च तथैव च । तस्योपरि च देवेशि ह्युपविष्टो ह्यहं प्रिये ॥ १५॥ दिव्याब्दवर्षपञ्चाशत्समाधौ संस्थितो ह्यहम् । महागुरुपदे दृष्टं गूढं कौतुहलं मया ॥ १६॥ विनियोगः- ॐ अस्य श्रीगुरुसहस्रनाममालामन्त्रस्य श्रीसदाशिवऋषिः नानाविधानि छन्दांसि श्रीगुरुर्देवता श्रीगुरुप्रीत्यर्थे सकलपुरुषार्थसिद्ध्यर्थे श्रीगुरुसहस्रनाम जपे विनियोगः । ॥ अथाङ्गन्यासः ॥ श्रीसदाशिवऋषये नमः शिरसि ॥ श्रीनानाविधछन्देभ्यो नमः मुखे ॥ श्रीगुरुदेवतायै नमः हृदये ॥ श्री हं बीजाय नमः गुह्ये ॥ श्री शं शक्तये नमः पादयोः ॥ श्री क्रौं कीलकाय नमः सर्वाङ्गे ॥ ॥ अथ गुरुगायत्रीमन्त्रः ॥ ॐ गुरुदेवाय विद्महे परमगुरवे च धीमहि तन्नो पुरुषः प्रचोदयात् ॥ ॥ इति गुरुगायत्रीमन्त्रः ॥ ॥ अथ करन्यासः ॥ ॐ सदाशिवगुरवे नमः अङ्गुष्ठाभ्यां नमः । ॐ विष्णुगुरवे नमः तर्जनीभ्यां नमः । ॐ ब्रह्मगुरवे नमः मध्यमाभ्यां नमः । ॐ गुरु इन्द्राय नमः अनामिकाभ्यां नमः । ॐ गुरुसकलदेवरूपिणे नमः कनिष्ठिकाभ्यां नमः । ॐ गुरुपञ्चतत्त्वात्मने नमः करतलकरपृष्ठाभ्यां नमः । ॥ अथ हृदयादिन्यासः ॥ ॐ सदाशिवगुरवे नमः हृदयाय नमः । ॐ विष्णुगुरवे नमः शिरसे स्वाहा । ॐ ब्रह्मगुरवे नमः शिखायै वषट् । ॐ गुरु इन्द्राय नमः नेत्रत्रयाय वौषट् । ॐ गुरुसकलदेवरूपिणे नमः कवचाय हुम् । ॐ गुरुपञ्चतत्त्वात्मने नमः अस्त्राय फट् । ॥ अथ ध्यानम् ॥ हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै- र्विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया । तत्तद्योग्यतया स्वदेशिकतनुं भावैकदीपाङ्कुरम् । प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्द्विबाहुं गुरुम् ॥ १७॥ विश्वं व्यापितमादिदेवममलं नित्यं परन्निष्कलम् नित्योत्फुल्लसहस्रपत्रकमलैर्नित्याक्षरैर्मण्डपैः । नित्यानन्दमनन्तपूर्णमखिलन्तद्ब्रह्म नित्यं स्मरे- दात्मानं स्वमनुप्रविश्य कुहरे स्वच्छन्दतः सर्वगम् ॥ १८॥ ॥ इति ध्यानम् ॥ ॥ अथ मन्त्रः ॥ ॥ ॐ ऐं ह्रीं श्रीं गुरवे नमः ॥ ॥ इति मन्त्रः ॥ त्वं हि मामनुसन्धेहि सहस्रशिरसम्प्रभुम् । तदा मुखेषु मे न्यस्तं सहस्रं लक्ष्यते स्तदा ॥ १९॥ इदं विश्वहितार्थाय रसनारङ्गगोचरम् । प्रकाशयित्वा मेदिन्यां परमागमसम्मताम् ॥ २०॥ इदं शठाय मूर्खाय नास्तिकाय प्रकीर्तने । असूयोपहतायापि न प्रकाश्यं कदाचन ॥ २१॥ विवेकिने विशुद्धाय वेदमार्गानुसारिणे । आस्तिकायात्मनिष्ठाय स्वात्मन्यविकृताय च ॥ २२॥ गुरुनामसहस्रं ते कृतधीरुदिते जये । भक्तिगम्यस्त्रयीमूर्तिर्भासक्तो वसुधाधिपः ॥ २३॥ देवदेवो दयासिन्धुर्देवदेवशिखामणिः । सुखाभावः सुखाचारः शिवदो मुदिताशयः ॥ २४॥ अविक्रियः क्रियामूर्तिरध्यात्मा च स्वरूपवान् । सृष्ट्यामलक्ष्यो भूतात्मा धर्मी यात्रार्थचेष्टितः ॥ २५॥ अन्तर्यामी कालरूपः कालावयविरूपिणः । निर्गुणश्च कृतानन्दो योगी निद्रानियोजकः ॥ २६॥ महागुणान्तर्निक्षिप्तः पुण्यार्णवपुरात्मवान् । निरवद्यः कृपामूर्तिर्न्यायवाक्यनियामकः ॥ २७॥ अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः । महर्षिमानसोल्लासो महामङ्गलदायकः ॥ २८॥ सन्तोषितः सुरव्रातः साधुचित्तप्रसादकः । शिवलोकाय निर्देष्टा जनार्दनश्च वत्सलः ॥ २९॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहनः । शेषोरगफणञ्छत्रः शोषोक्त्यास्यसहस्रकः ॥ ३०॥ कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः । अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ॥ ३१॥ लीलाक्षस्तरलालोकस्त्रिपुरासुरभञ्जनः । द्विजोदितस्वस्त्ययनो मन्त्रपूतो जलाप्लुतः ॥ ३२॥ प्रशस्तनामकरणो जातुचङ्क्रमणोत्सुकः । व्यालविचूलिकारत्नघोषो घोषप्रहर्षणः ॥ ३३॥ सन्मुखः प्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतलः ॥ ३४॥ दृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णव्यावृत्तिः स्मितलक्ष्यरदोद्गमः ॥ ३५॥ धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः । ?? क्षेमणी क्षेमणाप्रीतो वेणुवाद्यविशारदः ॥ ३६॥ नियुद्धलीलासंहृष्टः कण्ठानुकृतकोकिलः । उपात्तहंसगमनः सर्वसत्त्वरुतानुकृत् ॥ ३७॥ मनोज्ञः पल्लवोत्तंसः पुष्पस्वेच्छात्मकुण्डलः । मञ्जुसञ्जितमञ्जीरपादः काञ्चनकङ्कणः ॥ ३८॥ अन्योन्यस्पर्शनक्रीडापटुः परमकेतनः । प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः ॥ ३९॥ ब्रह्मत्राणकरो धातृस्तुतः सर्वार्थसाधकः । ब्रह्मब्रह्ममयोऽव्यक्तः तेजास्तव्यः सुखात्मकः ॥ ४०॥ निरुक्तो व्याकृतो व्यक्तिर्निरालम्बविभावनः । प्रभविष्णुरतन्द्रीको देववृक्षादिरूपधृक् ॥ ४१॥ आकाशः सर्वदेवादिरणीयस्थूलरूपवान् । ?? व्याप्याव्याप्यकृताकर्ता विचाराचारसम्मतः ॥ ४२॥ छन्दोमयः प्रधानात्मा मूर्तो मूर्त्तद्वयाकृतिः । अनेकमूर्तिरक्रोधः परात्परपराक्रमः ॥ ४३॥ सकलावरणातीतः सर्वदेवमहेश्वरः । अनन्यविभवः सत्यरूपः स्वर्गेश्वरार्चितः ॥ ४४॥ ? महाप्रभावज्ञानज्ञः पूर्वगः सकलात्मजः । स्मितेक्षाहर्षितो ब्रह्मा भक्तवत्सलवाक्प्रियः ॥ ४५॥ ब्रह्मानन्दोदधौताङ्घ्रिः लीलावैचित्र्यकोविदः । विलाससकलस्मेरो गर्वलीलाविलोकनः ॥ ४६॥ अभिव्यक्तदयात्मा च सहजार्धस्तुतो मुनिः । सर्वेश्वरः सर्वगुणः प्रसिद्धः सात्वतर्षभः ॥ ४७॥ अकुण्ठधामा चन्द्रार्कहृष्टराकाशनिर्मलः । अभयो विश्वतश्चक्षुस्तथोत्तमगुणप्रभुः ॥ ४८॥ अहमात्मा मरुत्प्राणः परमात्माऽऽद्यशीर्षवान् । दावाग्निभीतस्य गुरोर्गोप्ता दावानिग्ननाशनः ॥ ४९॥ ?? मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । ? शिलान्यस्तान्नभुग्जातसौहित्यश्चाङ्गुलाशनः ॥ ५०॥ ?? गीतास्फीतसरित्पूरो नादनर्तितबर्हिणः । रागपल्लवितस्थाणुर्गीतानमितपादपः ॥ ५१॥ विस्मारिततृणस्याग्रग्रासीमृगविलोभनः । ?? व्याघ्रादिहिंस्ररजन्तुवैरहर्ता सुगायनः ॥ ५२॥ ?? निष्यन्दध्यानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कीर्णशकुन्तौघछत्रास्थितबलाहकः ॥ ५३॥ अस्पन्दः परमानन्दचित्रायितचराचरः । मुनिज्ञानप्रदो यज्ञस्तुतो वासिष्ठयोगकृत् ॥ ५४॥ ? शत्रुप्रोक्तक्रियारूपः शत्रुयज्ञनिवारणः । हिरण्यगर्भहृदयो मोहवृत्तिनिवर्तकः ॥ ५५॥ ? आत्मज्ञाननिधिर्मेधा कीशस्तन्मात्ररूपवान् । ?? kesha ?? kIsha = monkey, tanmAtrarUpavAn kIshaH – monkey having assumed a very small size as Hanuman in Lanka while searching for Seeta – wild imagination? इन्द्राग्निवदनः कालनाभः सर्वागमस्तुतः ॥ ५६॥ तुरीयः सत्त्वधीः साक्षी द्वन्द्वारामात्मदूरगः । अज्ञातपारो विश्वेशः अव्याकृतविहारवान् ॥ ५७॥ आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः । पृथ्वी स्वतःप्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ ५८॥ गुणग्राही गुणद्रष्टा गूढस्वात्मानुभूतिमान् । कविर्जगद्रूपद्रष्टा परमाक्षरविग्रहः ॥ ५९॥ प्रपन्नपालनो मालामनुर्ब्रह्मविवर्धनः । वाक्यवाचकशक्त्यार्थः सर्वव्यापी सुसिद्धिदः ॥ ६०॥ स्वयम्प्रभुरनिर्विद्यः स्वप्रकाशश्चिरन्तनः । नादात्मा मन्त्रकोटीशो नानावादानुरोधकः ॥ ६१॥ कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः । अभयीकृतदेवौघः कन्यकाबन्धमोचनः ॥ ६२॥ क्रीडारत्नबलीहर्त्ता वरुणच्छत्रशोभितः । शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ॥ ६३॥ यशस्वी नाभिराद्यन्तरहितः सत्कथाप्रियः । अदितिप्रस्तुतस्तोत्रो ब्रह्माद्युत्कृष्टचेष्टितः ॥ ६४॥ पुराणः संयमी जन्म ह्यधिपः शशकोऽर्थदः । ब्रह्मगर्भपरानन्दः पारिजातापहारकृत् ॥ ६५॥ पौण्ड्रिकप्राणहरणः काशीराजनिषूदनः । कृत्यागर्वप्रशमनो विचकृत्यागर्वदर्पहा ॥ ६६॥ ??? कंसविध्वंसनः शान्तजनकोटिभयार्दनः । मुनिगोप्ता पितृवरप्रदः सर्वानुदीक्षितः ॥ ६७॥ ? कैलासयात्रासुमुखो बदर्य्याश्रमभूषणः । घण्टाकर्णक्रियादोग्धातोषितो भक्तवत्सलः ॥ ६८॥ ? मुनिवृन्दातिथिर्ध्येयो घण्टाकर्णवरप्रदः । तपश्चर्या पश्चिमाद्यो श्वासो पिङ्गजटाधरः ॥ ६९॥ प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः । गुरुः स्वयं वरालोककौतुकी सर्वसम्मतः ॥ ७०॥ कलिदोषनिराकर्त्ता दशनामा दृढव्रतः । अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ॥ ७१॥ गुरुश्च पुण्डरीकाक्षो विष्णुश्च मधुसूदनः । गुरुमाधवलोकेशो गुरुवामनरूपधृक् ॥ ७२॥ विहितोत्तमसत्कारो वासवाप्तरिपु इष्टदः । ? वासवात्परितुष्टितः उत्तङ्कहर्षदात्मा यो दिव्यरूपप्रदर्शकः ॥ ७३॥ जनकावगतस्तोत्रो भारतः सर्वभावनः । असोढ्ययादवोद्रेको विहितात्परिपूजितः ॥ ७४॥ ?? soDhya – unable to bear; yAdavodrekaH – excessive predominance of Yadavas समुद्रक्षपिताश्चर्यमुसलो वृष्णिपुङ्गवः । मुनिशार्दूलपद्माङ्कः सनादित्रिदशार्दितः ॥ ७५॥ ?? गुरुप्रत्यवहारोक्तः स्वधामगमनोत्सुकः । प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ॥ ७६॥ सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः । वेलाकाननसञ्चारी वेलानीलहतश्रमः ॥ ७७॥ कालात्मा यादवानन्तस्तुतिसन्तुष्टमानसः । द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ॥ ७८॥ ?? सत्काराह्लादिताशेषभूसुरो भूसुरप्रियः । पुण्यतीर्थप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ॥ ७९॥ विप्रसात्स्वकृतः कोटिशतकोटिसुवर्णदः । स्वमायामोहिताशेषरुद्रवीरो विशेषजित् ॥ ८०॥ ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताय च । वरशीलः शिवारम्भः स्वसंविज्ञातमूर्त्तिमान् ॥ ८१॥ स्वभावभद्रः सन्मित्रः सुशरण्यः सुलक्षणः । सामगानप्रियो धर्मो धेनुवर्मतमोऽव्ययः ॥ ८२॥ ?? चतुर्युगक्रियाकर्त्ता विश्वरूपप्रदर्शकः । अकालसन्ध्याघटनः चक्राङ्कितश्च भास्करः ॥ ८३॥ दुष्टप्रमथनः पार्थप्रतिज्ञाप्रतिपालकः । महाधनो महावीरो वनमालाविभूषणः ॥ ८४॥ सुरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥ ८५॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ॥ ८६॥ गङ्गा च यमुनारूपी गोदा वेत्रावती तथा । कावेरी नर्मदा तापी गण्डकी सरयू रजः ॥ ८७॥ राजसस्तामसः सात्त्वी सर्वाङ्गी सर्वलोचनः । मुदामयोऽमृतमयो योगिनीवल्लभः शिवः ॥ ८८॥ बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः । सृष्टिचक्रधरो लोको विलोको मोहनाशनः ॥ ८९॥ रवो रावो रवो रावो बलो बालबलाहकः । शिवरुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ॥ ९०॥ पारकः पारकी सार्वी वटपिप्पलकाकृतीः । ?? म्लेच्छहा कालहर्ता च यशो ज्ञानं च एव च ॥ ९१॥ अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तपरायणः ॥ ९२॥ मायावी वल्लभगुरुर्विरामो विषनाशनः । सहस्रभानुर्महाभानुर्वीरभानुर्महोदधिः ॥ ९३॥ समुद्रोऽब्धिरकूपारः पारावारसरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञाप्रतिपालकः ॥ ९४॥ सदारामः कृपारामो महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ९५॥ कमलाश्वतरो रामो, भव्यो यज्ञप्रवर्त्तकः । द्यौर्दिवौ दिवओ दिव्यौ भावी भावभयापहा ॥ ९६॥ पार्वतीभावसहितो भर्त्ता लक्ष्मीविलासवान् । विलासी सहसी सर्वो गुर्वी गर्वितलोचनः ॥ ९७॥ मायाचारी सुधर्मज्ञो जीवनो जीवनान्तकः । यमो यमारिर्यमनो यामी यामविधायकः ॥ ९८॥ ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः । अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभुः ॥ ९९॥ मेरोश्चैव च केदारबदर्य्याश्रममागतः । बदरीवनसन्तप्तो व्यासः सत्यवती सुतः ॥ १००॥ भ्रमरारिनिहन्ता च सुधासिन्धुविधूदयः । चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ॥ १०१॥ सहस्रनाम च गुरोः पठितव्यं समाहितैः । स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥ १०२॥ गुरुभक्तप्रियकरं महादारिद्र्यनाशनम् । ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥ १०३॥ परद्रव्यापहरणं परदोषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ १०४॥ सहस्रनामपठनात्सर्वं नश्यति तत्क्षणात् । महादारिद्र्ययुक्तो यो गुरुर्वा गुरुभक्तिमान् ॥ १०५॥ कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं पठेत् । सुवर्णाम्बरधारी च सुगन्धपुष्पचन्दनैः ॥ १०६॥ पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च । महामायाङ्कितो धीरो पद्ममालाविभूषणः ॥ १०७॥ प्रातरष्टोत्तरं देवि पठन्नाम सहस्रकम् । चैत्रशुक्ले च कृष्णे च कुहुसङ्क्रान्तिवासरे ॥ १०८॥ पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत्क्षणात् । मुक्तानाम्मालया युक्तो गुरुभक्त्या समन्वितः ॥ १०९॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणान्भोजयित्वा च पूजयित्वा विधानतः ॥ ११०॥ पठन्नामसहस्रं च ततः सिद्धिः प्रजायते । महानिशायां सततं गुरौ वा यः पठेत्सदा ॥ १११॥ देशान्तरगता लक्ष्मीः समायाति न संशयः । त्रैलोक्ये च महालक्ष्मीं सुन्दर्यः काममोहिताः ॥ ११२॥ मुग्धाः स्वयं समायान्ति गौरवाच्च भजन्ति ताः । रोगार्त्तो मुच्यते रोगात्बद्धो मुच्येत बन्धनात् ॥ ११३॥ गुर्विणी विन्दते पुत्रं कन्या विन्दति सत्पतिम् । राजानो वशतां यान्ति किम्पुनः क्षुद्रमानुषाः ॥ ११४॥ सहस्रनामश्रवणात्पठनात्पूजनात्प्रिये । धारणात्सर्वमाप्नोति गुरवो नात्र संशयः ॥ ११५॥ यः पठेद्गुरुभक्तः सन् स याति परमं पदम् । कृष्णेनोक्तं समासाद्य मया प्रोक्तं पुरा शिवम् ॥ ११६॥ नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया त्वयि वरारोहे! प्रोक्तमेतत्सुदुर्लभम् ॥ ११७॥ शठाय पापिने चैव लम्पटाय विशेषतः । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ११८॥ देयं दान्ताय शिष्याय गुरुभक्तिरताय च । गोदानं ब्रह्मयज्ञश्च वाजपेयशतानि च ॥ ११९॥ अश्वमेधसहस्रस्य पठतश्च फलं लभेत् । मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ॥ १२०॥ यद्यद्वाञ्छति चित्ते तु प्राप्नोति गुरुभक्तितः । एकादश्यां नरः स्नात्वा सुगन्धद्रव्यसंयुतः ॥ १२१॥ आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् । आरम्भकर्त्तासौ सर्वं सर्वमाप्नोति मानवः ॥ १२२॥ शतावर्त्तं सहस्रञ्च यः पठेद्गुरवे जनाः । गुरुसहस्रनामस्य प्रसादात्सर्वमाप्नुयात् ॥ १२३॥ यद्गेहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ न मारी न च दुर्भिक्षं नोपसर्गं भयं क्वचित् ॥ १२४॥ सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः । श्रीगुरुर्वा महादेवि! वसेत्तस्य गृहे तथा ॥ १२५॥ यत्र गेहे सहस्रं च नाम्नां तिष्ठति पूजितम् । श्रीगुरोः कृपया शिष्यो ब्रह्मसायुज्यमाप्नुयात् ॥ १२६॥ ॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवेऽष्टमे धर्मस्कन्धे सम्मोहनतन्त्रोक्तश्रीगुरुसहस्रनामस्तोत्रम् ॥ Proforead by Sunder Hattangadi PSA Easwaran psaeaswaran at gmail.com
% Text title            : shrIgurusahasranAmastotra
% File name             : gurusahasra.itx
% itxtitle              : gurusahasranAmastotram
% engtitle              : gurusahasranAmastotram
% Category              : sahasranAma, deities_misc, gurudev, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Subcategory
% Texttype              : stotra
% Author                : harikRiShNa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Older webdunia.com
% Proofread by          : Sunder Hattangadi, PSA Easwaran
% Description-comments  : bRihajjyotiShArNaDaveShTame-dharmaskandhe-sammohanatantra
% Latest update         : May 2, 2015, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org