% Text title : Guru Stava Nirajana ShatakaM 100 Songs for Guru % File name : gurustavanIrAjanashatakam.itx % Category : deities\_misc, gurudev, shataka, kRitI % Location : doc\_deities\_misc % Author : Smt. Rajeshwari Govindaraj % Transliterated by : Smt. Rajeshwari Govindaraj % Proofread by : Smt. Rajeshwari Govindaraj % Latest update : September 24, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guru Stava Nirajana ShatakaM 100 Songs for Guru ..}## \itxtitle{.. gurustavanIrAjanashatakam ..}##\endtitles ## \section{1 gurureva sadguruH gurureva jagadguruH} gurureva सद्गुरुः गुरुरेव जगद्गुरुः । गुरुरेव विरिञ्चिविष्णुविषकण्ठः ॥ पल्लवि॥ अध्यात्मयोगनिष्ठो विशिष्टः अनुभवतत्परः परमविशिष्टः अपरविद्यातटदर्शकः अक्षरविद्याप्रदायकः ॥ 1॥ आर्षसंप्रदाय रक्षकः आत्मश्रद्धासंवर्धकः अन्तःकरणवैकल्यनाशकः आत्मतृप्तः गीतसुधास्वादकः ॥ 2॥ \section{2 guruvaraM vande divyanetram} गुरुवरं वन्दे दिव्यनेत्रम् । गुणसागरं सच्चरित्रम् ॥ पल्लवि॥ शान्तं दान्तं विपश्चितं पञ्चविषयस्पन्दनरहितं गुणातीतं द्वन्द्वातीतं गहनतत्त्ववेत्तं रञ्जितम् ॥ 1॥ अनुभवरहित संवाददूरं अन्धश्रद्धाहरणचतुरं कृतनिश्चयं अप्रतीकारं कृतकृत्यं गीतसुधाकरम् ॥ 2॥ \section{3 gurupAdavArijAbhyAM namaste} गुरुपादवारिजाभ्यां नमस्ते । गुरुहस्तनीरजाभ्यां नमस्ते ॥ पल्लवि॥ लोकसेवापरायणाय लोकसम्पर्क विधिपावनाय सहज सात्त्विकभावपूर्णाय नमस्ते ज्ञानविज्ञानपूर्णाय ॥ 1॥ समस्त जीवहितचिन्तकाय समस्त शिष्यगणपरिरक्षकाय स्वावलम्बनसुखदायकाय नमस्ते गीतसुधास्तुताय ॥ 2॥ \section{4 gocharAgocharatattvakovida} गोचरागोचरतत्त्वकोविद । गम्यं गच्छामि तव कारुण्येन ॥ पल्लवि॥ लोकव्यवहारनिरतोऽहं राजसिकगुणग्राम सदनोऽहं साधकगुणदोषमर्मज्ञ त्वया ध्येयं पशयामि गीतसुधाश्रय ॥ 1॥ वासनाबद्धोहं कामनावृतोऽहं विवेकज्योतिं कथं पश्यामि वैराग्यपूर्णेन बुद्धिबलपूर्णेन तव कारुण्येन गम्यं गच्छामि ॥ 2॥ \section{5 gurudeva tava vachanasudhAvAhinI} गुरुदेव तव वचनसुधावाहिनी । गूढतत्त्वबोधिनी जीवभावकर्षिणि ॥ पल्लवि॥ साधकसंस्तुत ज्ञानवैभव स्वाधीनकृत प्राणवैभव सहज मधुर हितकरस्वभाव संतृप्तिसदन सदा मामव ॥ 1॥ स्वलाभ योजन दर्शन दूर स्वजन व्यामोहभ्रान्तिहर स्थूलसूक्ष्मविवेकपर शिष्यगण कृतपुण्य सुरूपधर ॥ 2॥ \section{6 gurorshAnti nilaye tvaM chara} गुरोर्शान्ति निलये त्वं चर । गुरोर्कान्ति वलये सञ्चर ॥ पल्लवि॥ सर्वतीर्थमयस्य ज्ञानधनस्य सर्वकाल मन्दस्मितवदनस्य सर्वस्वतन्त्रस्य प्रमोदस्य सर्वसाधक स्तोम सम्भावितस्य ॥ 1॥ शुभाशुभातीतस्य शान्तस्य श्रवणमनन निधिध्यासनवेत्तस्य पञ्चक्लेशरहितस्य भीतिहरस्य पाञ्चभौतिक देह मोहहरस्य ॥ 2॥ \section{7 gurumUrtisthApita j~nAnAlaye} गुरुमूर्तिस्थापित ज्ञानालये । गुरुविश्वविद्यालये समुद्धर ॥ पल्लवि॥ गुरुरेव निर्मलः गुरुरेव केवलः गुरुरेव ध्यानसमाधिमूलः क्षराक्षरविवेचनविशारदः पुरुषोत्तम धामारूढः ॥ 1॥ सनातनधर्म परिरक्षकः निरुपद्रवकर कर्मकुशलः ईषणत्रय पाशमुक्तः ईप्सितदायकः गीतसुधासक्तः ॥ 2॥ \section{8 guruvachanapIyUSha sarasi nimagna} गुरुवचनपीयूष सरसि निमग्न । गुरुचरण रजस्पर्शे संलग्न ॥ पल्लवि॥ वाक्कायमानस सामरस्ये आरोह वाग्वादभेद तरुशाखाभ्याम् अवरोह जपतप ध्यानादि योगे अनुगच्छ सत्प्रवर्तने सर्वदा त्वं गच्छ ॥ 1॥ वेदसारवर्षिणी गुरुबोधतरङ्गिणी इत्यस्तु गुरुस्म्रृतिः चित्तवृत्तिपावनी निजानन्दनिधि संशोधया त्वरया निस्त्रैगुण्यो भव गीतसुधामय ॥ 2॥ \section{9 gurudeva tvameva nistraiguNyaH} गुरुदेव त्वमेव निस्त्रैगुण्यः । गुणमय प्रकृतिलीलाविलासे ॥ पल्लवि॥ सत्यमिथ्यदर्शन स्पर्शमणीश दृग्दृश्यविवेक चिन्तामणीश चतुरन्तःकरण नागमणीश सम्भाव्य संसेव्य स्वयम्प्रकाश ॥ 1॥ नूतन समाज सत्यनिर्मापक नव नव यौगिक विधाननिर्देशक । परम्परासंप्राप्त ज्ञानरक्षकः परस्परं भावयितुं शिक्षकः ॥ 2॥ \section{10 gurora~Nghri vArijadvaye} गुरोरङ्घ्रि वारिजद्वये । गहनविषयं सुग्राह्यम् ॥ पल्लवि॥ घटनावलि मध्ये सत्यमावृतं घोषित सुभाषित सारमज्ञातं यशापयशसम जीवितमस्तु एतानि विषयाः प्रतिदिनं विदिताः ॥ 1॥ कृतकर्मफलानि समर्पिताः विकृतभावाः परिवर्तिताः शान्ताः वचनाः संवर्धिताः गीतसुधामय गीतास्सुगीताः ॥ 2॥ \section{11 gurusevAkArye dIkShAM vaha} गुरुसेवाकार्ये दीक्षां वह । गुरुकृपावर्षे दोषान् दह ॥ पल्लवि॥ सच्चिन्तनसमयः शुक्लपक्षः विषयचिन्तनायां कृष्णपक्षः एतत् बुद्ध्वा भव योगस्थः गीतसुधानुत भवाशुस्वस्थः ॥ 1॥ लौकिकजनमध्ये मूकवद्भव विकारग्रीष्मे अन्धवद्भव शमदमयुक्तो भव प्रतिदिनं रजस्तमो रहितो भव प्रतिक्षणम् ॥ 2॥ \section{12 gurunayana shashibhAnu tejodarshane} गुरुनयन शशिभानु तेजोदर्शने । गीर्वाणि कृपा ज्योतिं स्थापय ॥ पल्लवि॥ उपवास गिरिवास महत्वमल्पं दानहवनयात्रा साफल्यमल्पं लोकप्रदक्षिणे आद्यन्तमस्ति आत्मप्रदक्षिणे सोऽहम्भावमस्ति ॥ 1॥ सहस्रसहस्रकर्माणि करोषि सहस्रसहस्रालोचनान् करोषि उदात्तभागे तव प्राप्तिरस्ति लौकिकभागे अल्पप्राप्तिरस्ति ॥ 2॥ \section{13 guravara dhIvara tavArAdhane} गुरवर धीवर तवाराधने । विकसित मम प्रज्ञा प्रज्वलितः ॥ पल्लवि॥ दैवीभावोद्दीपितोऽहं धृत्युत्साह पूरितोऽहं सहज समर्पणभावार्चने सुनिश्चित सुमतिर्जागृतं मम ॥ 1॥ शरणागतं मां कृपया दृष्ट्वा सच्छिष्य गुणान् नवरत्नान् दत्वा सृजनशील प्रवृत्तिं सर्वदा यच्छ जन्म मे सफलमस्तु गीतसुधाश्रित ॥ 2॥ \section{14 gurudeva prasarasi j~nAnakiraNAn} गुरुदेव प्रसरसि ज्ञानकिरणान् गगनमणीव मम भाग्यमिदम् ॥ 1॥ गद्य पद्य शिक्षाप्रदानेन बुद्धिव्यवसाय विधानेन अनूह्य विधिनेम प्रेमबलेन आनयसि मां हे दिव्यचेतन ॥ 1॥ विमृश्य लौकिकं किं मम लाभम् ? विमृश्य तात्त्विकं कुत्र मम शोकम् ? प्रज्ञाप्रबोधक योगपथदर्शक गीतसुधानुत जीवशुभचिन्तक ॥ 2॥ \section{15 gurupadapa~Nkeruhau dhyAyAmi} गुरुपदपङ्केरुहौ ध्यायामि । गुरुपदरजेन भवपङ्कं त्यजामि ॥ पल्लवि॥ मम गुरुः परमगुरुरिति हृष्यामि मम गुरुसान्निध्य भाग्यं स्मरामि अमलं छलं ममाभूषणमिति अहं तु तृप्तः गुरुध्यानेन ॥ 1॥ उद्विग्न जनमध्ये मौनरतो भूत्वा सद्भावमय भक्तिगानरतो भूत्वा अद्वैतसुधा स्वातिवृष्टि कातरे चातकोऽहमस्मि करिष्यतु मां मौक्तिकम् ॥ 2॥ \section{16 gururshreShTha hR^idayaguhAntargAmI} गुरुर्श्रेष्ठ हृदयगुहान्तर्गामी गुरुवर ममाभ्यासे भवतु क्षमी ॥ पल्लवि॥ ऋषिसन्देशामृत प्रचारकः ऋषिरचित सद्ग्रन्थमर्म बोधकः शरणागत धीयन्त्रचालकः लोकसङ्ग्रहानन्ददायकः ॥ 1॥ सच्छिष्यजित योगपथ परिपालकः जीवेश्वराभेद सद्दर्शकः ज्ञानखड्गधरः मोहभ्रान्तिदूरः ज्ञानधरः भवतु गीतसुधाकरः ॥ 2॥ \section{17 gahanatama parama tattvadarshi} गहनतम परम तत्त्वदर्शि । गुहोपम हृदये हे प्राणस्पर्शि ॥ पल्लवि॥ कारुण्य मेरुशृङ्गारोहि औदार्यगुणनिधि त्वमेव सम्भाव्य विरुद्ध संस्कार घर्षणेऽहं निरुद्धसंस्कारः कथं भवामि ॥ 1॥ जीवनसमर समये हृद्दौर्बल्ये साधनायात्रापथे विचलितोऽहं सर्वाक्षराः तव मन्त्राः तन्त्त्राः स्तुतिबले पाहि मां गीतसुधाश्रित ॥ 2॥ \section{18 guruvara sudhIvara paramAshraya} गुरुवर सुधीवर परमाश्रय । गुरुभास्कर मां पालय ॥ पल्लवि॥ जन्मतः पुण्यगृहे पुण्यपुरे गान काव्य कला मुदितोहं लघुचेतसां बहुपरुषवादान् श्रुत्वा मम मनोबलमस्ति विचलितम् ॥ 1॥ सर्वविरक्त हे प्रशान्तहृदय अनभिषिक्त निज विश्वाचार्य तव सन्निधिफलम् मम धीचोदनं रक्ष गीतसुधा धनम् ॥ 2॥ \section{19 gurukulavAse tvameva prerakaH} गुरुकुलवासे त्वमेव प्रेरकः । त्वमेव कारकः त्वमेव तारकः ॥ पल्लवि॥ अनुपमवात्सल्य सागरो त्वं असीम दयानिधीश्वरो त्वं क्षण क्षण संस्मरण स्पर्शपुलकेन अशृ कम्पनभावे मूकोऽस्मि ॥ 1॥ नाहमेकाकी न चिन्तावृतः तव स्मृतिदीपः नित्य स्थापितः नाहन्निरतोऽपि विषयानन्दे मुदितं कुरु मां गीतसुधानन्दे ॥ 2॥ \section{20 guruvaraM vande j~nAnAdhipatim} गुरुवरं वन्दे ज्ञानाधिपतिम् । गुणशेखरं राजयोगाधिपतिम् ॥ पल्लवि॥ ब्रह्मकमलोपम दिव्यचरणं ब्रह्मतत्त्वासनं सुप्रसन्नवदनं मृदु पल्लव सदृश वराभयकरं मुक्तिमोददायकं गीतसुधाकरम् ॥ 1॥ चरितार्थं सच्चरितार्थं शुभचरितार्थं महा शुभचरितार्थं शिष्यगण वेष्टितं शुद्धोऽसि बुद्धोऽसि प्रबुद्धोऽसि सिद्धोऽसि प्रसिद्धोऽसि गीतसुधाप्रियोऽसि ॥ 2॥ \section{21 gurumUrti tvameva parabrahma dUto.asi} गुरुमूर्ति त्वमेव परब्रह्मर्षि दूतोऽसि गुरुतर कार्ये मां किं नियोजयसि ॥ पल्लवि॥ सारस्वतनिधि संरक्षकोऽसि प्रतिभाज्योतिरुद्दीपकोऽसि आत्मयात्रार्थं त्वामाश्रयामि अनुदिनं तव महिमान् कीर्तयामि ॥ 1॥ धर्मक्षेत्रप्रभो नास्ति तव कामना तपोयज्ञव्रत नास्ति तव वेदना किन्तु सन्तुष्यसि साधकवृन्देन दृष्ट्वा सम्भाषितोऽसि गीतसुधामथनेन ॥ 2॥ \section{22 gaganopama sAdhanamaNDale} गगनोपम साधनमण्डले गुरुरेव विहरति विहगो भूत्वा ॥ पल्लवि॥ लौकिकस्पर्शान् क्षणमात्रे त्यजति ज्ञानतपसा सर्वदा खेलति दहराकाशे निरालम्ब सुखे पूर्णो भवति परमात्मसम्मुखे ॥ 1॥ पराविद्यालयं स्थापयित्वा परमपद निर्देशनं कृत्वा परमाप्तशिष्य हृदिप्रविष्ठः परमहंसः सुगीतसुधानिष्ठः ॥ 2॥ \section{23 guruM sadguruM paramaguruM vande} गुरुं सद्गुरुं परमगुरुं वन्दे गुरुवरं हितकरं भयहरं वन्दे ॥ पल्लवि॥ उत्तिष्ठत जाग्रत प्राप्य वरान्नि\- बोधतेति श्रुतिघोषं तु सुशृतं उत्तिष्ठत एव मया श्रुतं जाग्रत इत्यपि मयाश्रितम् ॥ 1॥ प्राप्य वरान्निबोधतेति ध्वनि मात्रं मन्दं शृतं तु अग्राह्यं मया योगप्रशिक्षकः मां मा विस्मरतु गीतसुधाकरः मम दोषान् दहतु ॥ 2॥ \section{24 guruvarya mayi sthairyaM pravardhaya} गुरुवर्य मयि स्थैर्यं प्रवर्धय गुरुवर कार्पण्यदोषं निवारय ॥ पल्लवि॥ श्रद्धान्वितः बन्धात् प्रमुच्यते द्वन्द्वमय जीवने त्वामुपसेवते अहं तु खिन्नमनस्कः भावशुष्कः भोगेपि वञ्चितः योगेपि वञ्चितः ॥ 1॥ ध्येयराहित्यं कदापि न प्रियः ज्ञेयशून्यत्त्वं सदा मे अप्रियः अतो त्वामाश्रयामि गीतसुधाश्रय आर्जव गुणं दत्वा मां पालय ॥ 2॥ \section{25 gurudeva tava tapobalaM prasAdaya} गुरुदेव तव तपोबलं प्रसादय गुरुभक्तिपुष्पं स्वीकुरु कृपालय ॥ पल्लवि॥ मोद प्रमोद प्रमाद विषादादि भावावेशेभ्यो अप्रबुद्धोऽस्मि जीवसंस्करण शास्त्रज्ञोऽसि त्वं अद्वितीय समुदाय हितरतोऽसि त्वम् ॥ 1॥ स्वयङ्कृतापराधाः ममैव सुज्ञानभिक्षां देहि गुरुदेव संश्रितवत्सल शिष्यगण परिपाल संशय निवारक गीतसुधालोल ॥ 2॥ \section{26 guru tava dhyAnaM sarvakaluShaharam} गुरु तव ध्यानं सर्वकलुषहरं गुरुगुण गानं मधुरातिमधुरम् ॥ पल्लवि॥ ऋषिसंप्रदाय परम्परावन ऋषिवेषनाटकदूर निर्गुण निर्भय निर्भव करुणान्तरङ्ग निर्मम निरञ्जन हे मुक्तसङ्ग ॥ 1॥ परन्धामसदन परतत्त्वासन परब्रह्मरूप परम पवित्र परामानस शास्त्रवेत्त तृप्त पराभक्तवरेण्य गीतसुधाशरण्य ॥ 2॥ \section{27 guNagambhIra yogadhurandhara} गुणगम्भीर योगधुरन्धर गुरुवर कारुण्यसागर ॥ पल्लवि॥ प्रणव नादानुसन्धान निरत प्रमाणादि पञ्चवृत्ति रहित सर्वात्मभावन साधकपरीक्षण शरणागत प्रलोभन निवारण ॥ 1॥ सर्व देशकाल प्रेमपूर्ण सर्व पुरुषार्थ साफल्य कारण महाशक्त हे महाविरक्त महाभक्त गीतसुधारक्त ॥ 2॥ \section{28 gurudeva tvayA kathaM sa.nprAptam} गुरुदेव त्वया कथं संप्राप्तं गहनतम चिद्रूपं परतत्त्वम् ॥ पल्लवि॥ जन्मजन्मान्तरे परिपक्वोऽसि लोकसङ्ग्रहार्थं जन्ममिदं तवैव साधनारम्भं ममेदानीं किं तु तव जन्म ममोद्धारकम् ॥ 1॥ तव दिव्य कर्ममिदं साधकप्रेरकं तव तपोफलं आत्मबलवर्धकं धनिक पिता स्वयार्जित सम्पद्दत्वा पुत्रं धनिकं पश्यतीव गीतसुधाकर ॥ 2॥ \section{29 gurupITha dIptiM prasAraya} गुरुपीठ दीप्तिं प्रसारय गुरुशक्ति वित्तं प्रयच्छ कृपया ॥ पल्लवि॥ हे जीवन्मुक्त सफलजन्मार्थं ध्यानयोगे मां गमय त्वरया हे समचित्त सदृढगात्र अमनस्क योगे गमय चिन्मय ॥ 1॥ गुणातीतोऽसि न निष्क्रियः द्वन्द्वातीतोऽसि दयापूर्णः अकर्तारोऽपि लोकसङ्ग्रहकर्ता अभोक्तारोऽपि सेवातृप्त ॥ 2॥ \section{30 gurunAtha tvayA vinA ko dAtA} गुरुनाथ त्वया विना को दाता गुणनाथ त्वया विना को त्राता ॥ पल्लवि॥ ज्ञानाम्बुधि तलस्थित रत्नाः श्रेयो पथे त्वया विनियुक्ताः सर्वकाल गेय शिष्योत्तम ध्येय प्रातःस्मरणीय अविस्मरणीय ॥ 1॥ किमस्ति गुरो गोप्तं हे परिपूर्ण अदृश्यं दृश्यं अग्राह्यं ग्राह्यं अप्राप्तं प्राप्तं हे सिद्धिपूर्ण सर्वदरणीय गीतसुधाप्रिय ॥ 2॥ \section{31 gurudeva varayogAnushAsaka} गुरुदेव वरयोगानुशासक गुरुवर्य पाहि मां शिष्योद्धारक ॥ पल्लवि॥ नित्यप्रवर्तित कर्मचक्रे निकेतनरहित कालचक्रे अनुवर्तयेति प्रबोधसि अनुभव गम्ये मां नियोजयसि ॥ 1॥ प्रतिदिनमहं अवस्थाचक्रे वशः आजीवपर्यन्तं विकारचक्रे वशः त्वद्दर्शित राजयोगे तिष्ठामि गीतसुधाप्रेरक नतोऽस्मि श्रितोऽस्मि ॥ 2॥ \section{32 gururakShito.asmi janmAntarapuNyena} गुरुरक्षितोऽस्मि जन्मान्तरपुण्येन गुरुशिक्षितोऽस्मि योगिवरेण्येन ॥ पल्लवि॥ शतशतानुभव कटुविषयवलये साधनोल्लासं प्राप्तं गुरुकृपालये सुदुष्कर मनो निग्रहमर्मं संप्रीत गुरुणा बोधितमनुक्षणम् ॥ 1॥ प्रारब्ध कर्माणी आवर्तिनीव तिर्यग्गमने तु मम श्वासबन्धः शिष्यवात्सल्यमहापूरेण गुरुणा पोषितोऽस्मि गीतसुधानुतेन ॥ 2॥ \section{33 guNamaNidhara tvaM tattvabhAskara} गुणमणिधर त्वं तत्त्वभास्कर गुरुदेव धीवर ज्ञानमकुटधर ॥ पल्लवि॥ सङ्कल्पमात्रेण इच्छाशक्तिघन निश्चयमात्रेण ज्ञानशक्तिघन चलनमात्रेण क्रियाशक्तिघन अप्रतिम महातेज योगशक्तिधन ॥ 1॥ तपोव्रत धर्मव्रत सत्यपथगामी योगव्रत सुश्रुत त्वं संयमी लोकहितकार्यं विश्वे प्रसिद्धः गीतसुधावन गुरुकुलबद्धः ॥ 2॥ \section{34 gurudeva pa~nchaviShayaparA~Nmukha} गुरुदेव पञ्चविषयपराङ्मुख गुरुनाथ पञ्चशरापराजित ॥ पल्लवि॥ सर्व नराणां चित्ते संस्काराः सर्व वयावस्थे सुप्रकटिताः अविद्यापह सात्त्विक कर्ता असीम प्रभाव शुद्धसत्त्वस्थ ॥ 1॥ व्यष्टिभावरहित हे शान्तिदूत विश्वसम्पूजित पावनचरित साधकहृदय सन्निहित सर्वाश्रित गीतसुधानुत ॥ 2॥ \section{35 guruvara tava prAptiraprApta prAptiH} गुरुवर तव प्राप्तिरप्राप्त प्राप्तिः गुरुदेव मम तु कर्मणा प्राप्तिः ॥ पल्लवि॥ अन्तरतम शोधनं कृत्वा त्वं तेजस्वी त्वं ओजस्वी शमदमोपरति साधने नय श्रेयोप्रियं मामजेयाभय ॥ 1॥ जन्मजन्मान्तरे अनुत्तीर्णोऽहं जरा व्यधिपीडे पुनरपि धृतिहीनः अन्यथा शरणं नास्तीति प्रार्थना मामव कृपया गीतसुधावन ॥ 2॥ \section{36 guruvareNa vinA ko.asti sucharitaH} गुरुवरेण विना कोऽस्ति सुचरितः गुरुकुलवासेन विना को सुशिक्षितः ॥ पल्लवि॥ नभःस्पृशं तस्य वात्सल्यशिखरः नीरजदलमम्बुवत् निर्लिप्तः देवप्रीत्यर्थं कर्मक्षेत्रस्थः कर्तुं भोक्तुं सिद्धः न निबद्धः ॥ 1॥ बहुमुख धर्म प्रवर्तकोऽपि स्वधर्मगामी संरक्षकः साधनाशैलिरञ्जनः निरञ्जनः सद्दर्शनपरः गीतसुधावनः ॥ \section{37 guruvara ekadA mamAbhimukho bhava} गुरुवर एकदा ममाभिमुखो भव गुरुभक्तिसागर पतितपावनो भव ॥ पल्लवि॥ साधकलोक साक्षिस्वरूप सर्वभूत कारुण्यरूप यज्ञ तपो दान कर्मप्रेरक सद्भक्ति सच्छक्तिदायको भव ॥ 1॥ ज्ञानघन लङ्घयसि पङ्गुं शैलं तपोधन करोषि मूकं वाचालं जिज्ञासु पोषक विज्ञानदर्शक सुज्ञानदायक गीतसुधाभिमुख ॥ 2॥ \section{38 gurusAmIpye chakShurunmIlanam} गुरुसामीप्ये चक्षुरुन्मीलनं गुरुमार्गगमने सत्यदर्शनम् ॥ पल्लवि॥ निस्त्रैगुण्यः योगीशगण्यः निन्दास्तुतिसमः ज्ञानिवरेण्यः निर्लेपयोगे कर्मविमुक्तः निर्भवः गुरुः जलजपत्रमिवजले ॥ 1॥ गीतसुधारतः स्वार्थरहितः निर्धूतकलुषः देवदूतः भावविश्लेषण विशारदः शास्त्रार्थकोविदः गुरुवर वरदः ॥ 2॥ \section{39 guruvarya hitakara tava shiShyo.aham} गुरुवर्य हितकर तव शिष्योऽहं गुरुवरिष्ट तव प्रशिष्योऽहम् ॥ पल्लवि॥ त्वमेव सर्वस्वं ममाराध्य त्वय्यैव सोऽहं विश्ववेद्य अप्रबुद्ध प्रलाप विलाप मध्ये मौनव्रत दीक्षां दत्वा पालय ॥ 1॥ सम्पूजित भक्त समाश्रित सम्भावित नित्यजागरित जितकाम जितक्रोध जितान्तःकरण जितनिद्र जितेन्द्रिय गीतसुधावन ॥ 2॥ \section{40 gurudeva tava satya j~nAnayaj~ne} गुरुदेव तव सत्य ज्ञानयज्ञे गुरुवर तव तत्त्वदर्शनमनुपमम् ॥ पल्लवि॥ द्रव्ययज्ञं तु बहुजनाश्रितं बहुक्रिया कलाप पूरितं बहुलायासं बहुवस्तुमयं बहुमुख सामर्थ्य बलमयम् ॥ 1॥ गुरुब्रह्म तवैव अन्तर्मुखयज्ञे । अक्लिष्टसाधनं सुलभसुयोजनं अधिकतरशान्तिः विनष्टभ्रान्तिः गीतसुधाज्योतिः योगतन्त्र क्रान्तिः ॥ 2॥ \section{41 gururnArAyaNaH nArAyaNo guruH} गुरुर्नारायणः नारायणो गुरुः गुरुर्तत्परायणः गुरुर्कल्पतरुः ॥ पल्लवि॥ विष्णुहृदय स्थित विश्वगुरुपीठे विराजति मद्गुरुः त्रिपुण्ड्रललाटः मम विष्णुस्मरणे गुरुस्मरणं मम गुरुस्मरणे महाविष्णु ध्यानम् ॥ 1॥ सुज्ञानसिंहासनारूढः विज्ञानतत्परः स्वानुभवे गाढः नवविध भक्ति रसपाने मत्तः गीतसुधासक्तः मन्त्रशक्तिवेत्तः ॥ 2॥ \section{42 gurusannidhAnaH kR^ipAsAgaraH} गुरुसन्निधानः कृपासागरः गुरुयोगदानः कार्यागारः ॥ पल्लवि॥ सञ्चर मानस स्वाध्याय गगने सार्वभौम गुरोर्वचनं शृणु सत्यार्थ तत्त्वार्थ ग्रहणार्थं मनन चिन्तनाभ्यासं कुरु ॥ 1॥ विमृश्य लौकिकं नास्त्यात्मलाभं विमृशय तार्किकं नास्ति परमलाभं गुरुवचन भावार्थसुधापानेन दिव्यचक्षून्मीलनं गीतसुधावन ॥ 2॥ \section{43 gUrumUrti tvameva karuNAnidhiH} गूरुमूर्ति त्वमेव करुणानिधिः गुरुवर त्वं स्वानुभवनिधिः ॥ पल्लवि॥ मम मानस सरसि सन्दृश्य भीकर रागद्वेष मकरौ भीतिनिवारणं कथं न वेद्यं मानसलयं कथं सुसाद्यम् ॥ 1॥ जीवनक्षेत्रे तापत्रयसमरे पुनीत विजेत त्वं गीतसुधाकर ज्ञानेश्वर सर्वशत्रुभञ्जन योगेश्वर धीशक्तिप्रेरण ॥ 2॥ \section{44 gurusUrya prakAshe jIvitaM dR^iShTvA} गुरुसूर्य प्रकाशे जीवितं दृष्ट्वा गुरुकार्ये जह तव मनोगतान् ॥ पल्लवि॥ अव्यक्त भावाः सुप्रकटिताः अग्राह्य विचाराः संस्फुरिताः अनूह्य शक्तयः आशु जाग्रताः अप्राप्त लाभाः सुखेन लब्धाः ॥ 1॥ समस्त प्रपञ्चे नास्ति गुरोरधिकं समस्त जीवव्यूहे नास्ति गुरोरधिकं समस्त नृपेषु नास्ति गुरोरधिकम् । गीतसुधाप्रियानां गुरोरधिकम् ॥ 2॥ \section{45 guruvara tvayAdhyakSheNa kalAkShetram} गुरुवर त्वयाध्यक्षेण कलाक्षेत्रं गुरुवर्य भवति मधुर क्षेत्रम् ॥ पल्लवि॥ प्रत्येक जीवस्य चित्ते निवसितं प्रमोद प्रिय ललित कलानन्दनं अनुपम कला रथोत्सवकारक अपूर्व कलाकृति निर्देशक ॥ 1॥ लोकसङ्ग्रहार्थं जनस्तोमप्रेरक आत्मविद्या लाभार्थं एकान्तवास अवाङ्मानस गोचर तत्त्वलीन आत्मबलं देहि गीतसुधारञ्जन ॥ 2॥ \section{46 gurudeva namAmi svArAjyapAla} गुरुदेव नमामि स्वाराज्यपाल गुरुवर श्रितोहं गीतसुधालोल ॥ पल्लवि॥ यथा पुरे चरति नेत्ररहितः पुनर्पुनर्पतति अन्धकूपे तथैवान्ध साधकः गच्छति पतति कृपया त्वमेव ज्योतिं दर्शय ॥ 1॥ सकल विषयवश विचलितो वक्रगामी चरति व्यर्थं जीवति कृपया माममृतं गमय सर्वदा संरक्ष गीतसुधामय ॥ 2॥ \section{47 guruvariShTha tava varNanamashakyam} गुरुवरिष्ठ तव वर्णनमशक्यं गुरुवर तव कीर्तनमपूर्णम् ॥ पल्लवि॥ तव महिमान् कथं जानामि तव सङ्कल्पान् कथं जानामि अमित गुणशक्तिसाधननिधि अमितान्तर्शोधन निधि ॥ 1॥ तव स्मरणार्थं काव्यरक्तोऽस्मि तव स्मरणार्थं गानरक्तोऽस्मि तव ध्यानार्थं ज्ञानसक्तोऽस्मि तव कृपार्थं गीतसुधारतोऽस्मि ॥ 2॥ \section{48 gurupUjArAdhana vrato.asi} गुरुपूजाराधन व्रतोऽसि गुरुदेव श्रुतिघोषं करोषि ॥ पल्लवि॥ अन्तर्बहिर्वृत्ति नद्याः तव आत्मजलधिं प्रविशन्ति ब्रह्मभाव आत्यन्तिकं सुखमाप्नोषि धीवर अध्यात्म राज्याधिप काव्यसुधापर ॥ 1॥ सत्य ज्ञानानन्द शरीरम् । सच्चिद्रूपं पापहरं परात्परं असंशयं ज्ञात्वा गीतसुधाकर अपरोक्ष ज्ञानं प्रद हे शुभकर ॥ 2॥ \section{49 gurudeva nashvara prapa~nche tvam} गुरुदेव नश्वर प्रपञ्चे त्वं गुरुवर तत्त्ववेत्तासि कथम् ॥ पल्लवि॥ भावविश्लेषण वेत्ताघहर भावमैत्रिवर्धन श्वेतवस्त्रधर करण सामरस्ये दक्ष रक्षक करण निग्रहतन्त्रे गीतसुधा पोषक ॥ 1॥ निरतिशय सुखनिर्मग्न चेतन निरुपाधिकात्म चिन्तनलीन निरुपद्रव जीवन मर्मबोधक निरुपम भक्तिशक्ति संवर्धक ॥ 2॥ \section{50 gurupadasaroruhe tava makuTo.asti} गुरुपदसरोरुहे तव मकुटोऽस्ति गुरुहृदयाम्बुरुहे मोदसदनमस्ति ॥ पल्लवि॥ पञ्चविषय मण्डले पुष्पबाणः पञ्चशरसन्धाने महाशनः अनङ्गरूपेण सदास्ति सफलः अनुत्तीर्णः त्वं त्वमसि विफलः ॥ 1॥ सुजनस्य हृदये रमति रामः कुजनस्य मनसि क्रीडति कामः रामनामजपेन विजितोऽसि शृणु कामः पराजितः गीतसुधारक्तः ॥ 2॥ \section{51 गुरुवचन स्मृतिः तव जन्मसम्पदः} गुरुवचन स्मृतिः तव जन्मसम्पदः गुरुदर्शित पथे सुगोचरो चिद्पदः ॥ पल्लवि॥ ज्ञानसाम्रट् शिष्योद्धारकः विज्ञानविराट् लोकोद्धारकः वर्णनमशक्यं सद्गुरुमहिमा गुरुसिद्धिगरिमा गीतसुधाधाम ॥ 1॥ निरुत्साह समये चैतन्याभावे निस्सार साधने तन्मयताभावे भक्तिसहितं कुरु गुरुवाक्य मननं धृतिपूर्वकमस्ति कुरु कर्माचरणम् ॥ 2॥ \section{52 gurudeva kathamasti vishvaprabhurekaH} गुरुदेव कथमस्ति विश्वप्रभुरेकः गुरुवर कुत्रास्ति तत् अद्वितीयः ॥ पल्लवि॥ पञ्चभूत व्यापकः कथं प्राणदायकः त्रिगुण प्रेरकः सुखदुःख प्रेक्षकः धर्मरक्षकः कर्मनिर्वाहकः देहवाहनचालकः किमर्थम् ॥ 1॥ जनन मरण चक्रप्रवर्तकः कथं कालचक्र नियन्त्रकः कथं पापपुण्य नियामकः कथं गीतसुधास्वादकः शक्यमेतत् कथम् ॥ 2॥ \section{53 guru divAkara namastubhyam} गुरु दिवाकर नमस्तुभ्यं गुरुदेव धीवर नमस्तुभ्यम् ॥ पल्लवि॥ कर्षति सौन्दर्यं विकर्षति वैकल्यं कर्षति माधुर्यं विकर्षति पारुष्यं समत्वयोगं मे प्रबोधय द्वन्द्वातीत हे गुणातीत ॥ 1॥ भावातीत तत्त्वदर्शि नमस्ते देहातीतानुभवस्थ नमस्ते देहयात्राविधानबोधक गीतसुधाश्रित नमो नमस्ते ॥ 2॥ \section{54 gurudeva sudhAkara brahmaj~na} गुरुदेव सुधाकर ब्रह्मज्ञ गुरुवर दिनकर हे तत्त्वज्ञ ॥ पल्लवि॥ स्वयार्जितं मम किञ्चित् नास्ति त्वत्प्रसादं मम सर्वस्वं अक्षरमक्षरं दत्तं त्वया अध्यात्म गणितमपि बोध्यं त्वया ॥ 1॥ सद्भाव सत्स्पन्दनाः त्वया वृद्धाः सदाचार सुविचाराः शिक्षिताः नाहं कविः नाहं वाक्पटुः तव शिष्य मात्रोहं गीतसुधामय ॥ 2॥ \section{55 guruvaryaM namAmi yogAdhIsham} गुरुवर्यं नमामि योगाधीशं गुणसागरं ज्ञानाधीशम् ॥ पल्लवि॥ सुविचार रत्नाकरं वरगुरुं सत्कर्म प्रेरक पारिजात तरुं सुरगुरुसम गुरुं शिक्षकगुरुं सद्गुरुं वन्दे जगद्गुरुम् ॥ 1॥ नित्यसम्पूज्यं सद्भाववेद्यं नित्यभक्तवेष्टितं सच्छिष्यसेव्यं गीतसुधापोषकं आश्रितपालकं ध्येयनिरूपकं ज्ञेयधाम निर्देशकम् ॥ 2॥ \section{56 guru charaNAmburuha dvaye} गुरु चरणाम्बुरुह द्वये गहनविषयमपि सुग्राह्यम् ॥ पल्लवि॥ अभिमानमावृतं शतृषट्क मध्ये सत्यमावृतं घटनावलि मध्ये गुरुसन्निधाने जीवो पराजितः गुरुपथगमने तत्त्वैव दर्शितः ॥ 1॥ सुज्ञान नावे प्रमोदानुभवे सुलभ विधाने तरसि संसारं नेति नेति भावे हृदय गुहं प्रविश्य इति इत्यनुभवे गीतसुधार्चको भव ॥ 2॥ \section{57 gurumUrti tvameva satyavAdI} गुरुमूर्ति त्वमेव सत्यवादी गुरुवर हे अक्षय सुखनिधि ॥ पल्लवि॥ दुर्गम भवाद्रितारण श्रुतिपाल दुरितमय चित्त परिवर्तनशील ज्ञात्वा मम मानससञ्चारं भावोद्वेगे कुरु मां निर्विकारम् ॥ 1॥ रक्षक संरक्षक धर्मसंरक्षक सद्दर्म सत्कर्म नित्यसंरक्षक हे सर्वभूतात्मा ममान्तरात्मा हे प्रसन्नात्मा गीतसुधात्मा ॥ 2॥ \section{58 gurunAtha dhImanta sadgamaya mAm} गुरुनाथ धीमन्त सद्गमय मां गुरुदेव ज्योतिर्गमय माम् ॥ पल्लवि॥ लोकसेवारत ज्ञानदाननिरत दीनजनाश्रित करुणापूरित बुधप्राज्ञ द्विजगुरु रूपादिधर भक्तिरत्नाकर गीतसुधाधर ॥ 1॥ निर्मल समचित्त द्वन्द्वातीत नृपगण कुलाश्रित धर्मवीरसेवित सौजन्यभरित आर्तोपासित सौमनस्यपूरित शिष्यपरिवेष्टित ॥ 2॥ \section{59 saMsmara mAnasa parabrahmadUtam} संस्मर मानस परब्रह्मदूतं परिप्रश्नेन विद्धि स्वानुभव स्रोतम् ॥ पल्लवि॥ विषयकामने ज्ञातुं अशक्तोऽसि तत्त्वकामने द्रष्टुं समर्थोऽसि आदिमध्यान्तरहिते कर्मचक्रे अन्तर्मुखी भव आत्मसुखी भव ॥ 1॥ अवस्थाचक्रे दिनदिनं अतीतं ऋतुचक्रे मासं मासं व्यतीतं कायवाङ्मन बुद्ध्या भज हे गुरुभक्त करणेभ्योऽपि भज गीतसुधासक्त ॥ 2॥ \section{60 gurumUrti shrutakIrti pAlaya mAm} गुरुमूर्ति श्रुतकीर्ति पालय मां गुरुचन्द्र गुणसान्द्र परिपालय माम् ॥ पल्लवि॥ हे मेरुपुरुष गतिस्त्वं मम हे विज्ञानेश गतिस्त्वं मम कर्मचक्रव्यूहे न ताडितोऽसि धर्मज्योतिगगने इन्दुरूपोऽसि ॥ 1॥ हे विश्वरूप विश्वप्रेमरूप हे बुद्धरूप निस्सन्ताप गीतसुधाधिप तारय मां गुरुगीतरसप्रिय पोषय माम् ॥ 2॥ \section{61 gurubrahma tvadIya brahma tejovalaye} गुरुब्रह्म त्वदीय ब्रह्म तेजोवलये गुरुहरि वर्धति मम सृजनबलम् ॥ पल्लवि॥ भक्तवृन्दाराध्य नव विश्वरूप ब्रह्मनिर्वाणस्थित ज्ञानदीप लीनोऽसि अन्तर्सौन्दर्य दर्शने तन्मयोऽसि माधुर्यास्वादने ॥ 1॥ नित्यनूतनास्मिन् दृश्यप्रपञ्चे नित्यवन्दनीयोऽसि निरञ्जन नित्यस्मरणीयोऽसि ज्ञानघन नित्य सत्यमय गीतसुधावन ॥ 2॥ \section{62 guruvara kR^ipayA ArakShaNaM kuru} गुरुवर कृपया आरक्षणं कुरु गूरो ममान्तर् ध्यानपीठीकाम् ॥ पल्लवि॥ पञ्चविषय वृक्षनिलयोऽहं वाञ्छामूलं तु मया न दृश्यं प्रसृत शाखोपशाखासहितोऽहं दृढमूल सन्ततिः अच्छेद्यम् ॥ 1॥ न जानामि ज्ञानास्त्र प्रयोगं न जानामि भक्तिशस्त्र प्रयोगं कथं ध्यायामि तत्परो भूत्वा गीतसुधाश्रित मां रक्ष ॥ 2॥ \section{63 guru tava prashikShaNa vasante gAyati} गुरु तव प्रशिक्षण वसन्ते गायति गुरुदेव मम मानस कोकिलः ॥ पल्लवि । जितकाम जितक्रोध वात्सल्यसुधाकर विजितलोभ जितमोह निर्मत्सर निर्मम निर्मद सौम्यदिनकर अमोघ कल्याणकर शुभ्राम्बर ॥ 1॥ नानावृत्तिमय देहयात्रे नान्यगामी चित्तं प्रसादय । हे शान्तिमय अवर्णनीय हे गीतसुधामय सदा ध्यानप्रिय ॥ 2॥ \section{64 guruvariShTha yogijanavishiShTha} गुरुवरिष्ठ योगिजनविशिष्ठ गुरुदेव ज्येष्ठ ब्रह्मनिष्ठ ॥ पल्लवि॥ विद्वत्सुमेरु शिखराधिवास विद्या विन्द्यद्रि क्रीडाविलास अपर बृहस्पति जगद्गुरुरूप दहराकाशे चिन्मयरूप ॥ 1॥ पञ्चक्लेश निवारणनिष्ठ पञ्चकोश नगरे सन्तुष्ट तव विद्यादान विधानमसीमः निजभक्तिरेव गीतसुधासुमः ॥ 2॥ \section{65 gurusmaraNe tyaja abhimAna kilbiSham} गुरुस्मरणे त्यज अभिमान किल्बिषं गुरुपदतले त्यज अनुमानकलुषम् ॥ पल्लवि॥ प्रकृति संस्कृति सोपानवेत्तः प्रणव नादानुसन्धान रक्तः नवनव परीक्षणे नवनव निरीक्षणे अस्ति सुगतिप्रद मार्गे चालकः ॥ 1॥ धर्मार्थ काम मोक्ष चतुर्विध पुरुषार्थ सिद्धि साधन दर्शकः शुभचिन्तन शुभयोजन सहितः शुभनाम सुखधाम गीतसुधाश्रितः \section{66 gurupu~NgavaH mAM parivartayatu} गुरुपुङ्गवः मां परिवर्तयतु गुरुवरः मे कमलगुणं ददातु ॥ पल्लवि॥ निर्लेपगुणेन निस्सङ्गत्वेन नीरज कुसुमः सर्वदेवप्रियः सरसिजनाभेति माधवः प्रसिद्धः सरसिजासनेति सरस्वतीपतिः ॥ 1॥ सरसिजनाभ भगिनीति शिवसती सरसिजालयेति केशवसती वारिजहृदयः गीतसुधाप्रियः वारिजचरणः गुरुर्मामवतु ॥ 2॥ \section{67 guruga~NgAdhara shR^iNu mama vA~nChAm} गुरुगङ्गाधर शृणु मम वाञ्छां गुरुवर भव नवमणिहारधर ॥ पल्लवि॥ कमलपुष्पमाला मर्पयामि सूर्यकान्ति कुसुमार्चित चरणो भव शिष्योद्धरणार्थं श्रुतिप्रवचने तव कण्ठघोशं श्रुत्वा मोदयामि ॥ 1॥ मम प्रति पद भाव योचनकर्मान् शुद्धीकृत्य सृष्टीकृत्य परिश्रान्तोऽसि विश्वशुभङ्कर परिवर्तयसि मां गीतसुधाकर ॥ 2॥ \section{68 गुरुवर तव कमलचरणौ शोभितौ} गुरुवर तव कमलचरणौ शोभितौ गुरुदेव मयार्पित जलजौ राजितौ ॥ पल्लवि॥ नलिनपद नलिनसुम सख्यमतिशयं नलिनहस्त नलिनगुण स्नेहमपूर्वं नलिनहृदय नलिनकान्तिरनुपमं नलिनषट्चक्रविकासं योगबलम् ॥ 1॥ श्वेत नलिनकान्तिः सात्त्विकं अरुण नलिनकान्तिः प्रेमात्मकं निजं केसरीनलिनकान्तिः त्यागात्मकं काञ्चन नलिनकान्तिः गीतसुधात्मकम् ॥ 2॥ \section{69 gurudeva vishvanetra sachcharitra} गुरुदेव विश्वनेत्र सच्चरित्र गुरुनाथ नमामि चिन्मयगात्र ॥ पल्लवि॥ तव पात्रमहत्वं सुज्ञातव्यं तव निरुपमात्मबलं सुविज्ञेयं तव वात्सल्यधूपं लोकपूजनीयं तव तपोनिष्ठा गीतसुधाश्रयम् ॥ 1॥ सत्यान्वेषक गुणं मयि सृष्ट्वा सत्यमार्ग गमने धीबलं यच्छसि अन्तर्यामि त्वां ध्यायामि हे चतुरास्य हरिहराधिक त्वां स्मरामि ॥ 2॥ \section{70 gurudeva me sthApaya shishuhR^idayam} गुरुदेव मे स्थापय शिशुहृदयं गुरुदयाकर प्रेरय शिशुमन्दहासम् ॥ पल्लवि । शिशुहृदय सदृशं ऋषिहृदयं ऋषिहृदयमेव आत्महृदयं आत्महृदयमेव लोकहृदयं लोकहृदयमेव विराट् हृदयम् ॥ 1॥ शिशुहृदयं रागद्वेषरहितं मृदुमधुरं वाञ्छा मोहसुदूरं निर्दोषं निर्लिप्तं सन्तृप्तं गीतसुधानुत कुरु मां सन्दीप्तम् ॥ 2॥ \section{71 guruvara praj~nAraviH mayi bhAsayate} गुरुवर प्रज्ञारविः मयि भासयते गुरुदेव त्वयि लग्न मनसैव रमते ॥ पल्लवि॥ नव नव सुविचार संस्फुरणे अन्तर्गङ्गा वहति मम हृदये नव नव सद्भावोद्दीपने अव्याहृत सृजनधारा स्रवति ॥ 1॥ नव नव सद्भक्ति गीतसङ्कीर्तने नित्यनूतन कृतयः विरचिताः नाहं बुधः नाहं कोविदः तव चरणरजबलेन गीतसुधामोदः ॥ 2॥ \section{72 guruR^iShipu~Ngava he tattvadarshi} गुरुऋषिपुङ्गव हे तत्त्वदर्शि गुरुवर यच्छ मे प्रमाणपत्रम् ॥ पल्लवि॥ हृदयराज्ये वसति पुरुषोत्तमः त्वया वेद्यः त्वं धीरोत्तमः हे ध्यानगम्य हे ज्ञानगम्य भूयो भूयो वन्दे गीतसुधालय ॥ 1॥ हिरण्मयकोश प्रवेशं तु कठिणं प्रज्ञासारथ्ये पुरुषोत्तमैक्यं हे दूरदर्शि हे दीर्घदर्शि भूयो भूयो आश्रयामि समदर्शि ॥ 2॥ \section{73 guruvara pAlaya he dakShiNAmUrti} गुरुवर पालय हे दक्षिणामूर्ति गुरुमूर्ति कृपया योगचक्रवर्ति ॥ पल्लवि॥ अचल निश्चल हे ध्यानमूर्ति विमल क्रियाशील हे धर्ममूर्ति अमल तत्त्वज्ञ हे ज्ञानमूर्ति निर्मल भावज्ञ गानमूर्ति ॥ 1॥ सुनायास साधन मर्मज्ञ विज्ञानवेत्त दशनादलग्न व्यष्टि समष्टि सम्बन्ध शोधक पालय कृपया गीतसुधास्वादकः ॥ 2॥ \section{74 गुरुदेव शुभकर शृणु विद्याधर} गुरुदेव शुभकर शृणु विद्याधर गुरो यच्छ मे भक्तिं प्रेमसागर ॥ पल्लवि॥ बहुपद वाक्यान् वक्त्वाहं न मौनी बहुदृश्यान् दृष्ट्वा निमिषोऽहं बहुस्वाद बहुगन्ध विषयान् गृहीत्वा नाहं तुष्यामि नाहं त्यजामि ॥ 1॥ यावद् मम मनः धावत्यन्तर्मुखं तावद् प्राप्यामि सत्यान्तः सुखं क्षण क्षणेऽहं मृत्युमुखगामी गीतसुधाकर कुरु मां मुक्तिगामी ॥ 2॥ \section{75 gurunAtha trideha bandhavivechaka} गुरुनाथ त्रिदेह बन्धविवेचक गुरुवर त्रिगुणविलास क्रियानियन्त्रक ॥ पल्लवि॥ दृश्य देहमेतत् सर्वजीवप्रियः अदृश्य मनोकरणं जीवनकारणं गूढतमचित्ते संस्कार राशयः अहंसहित जन्मयात्रा सहजः ॥ 1॥ कर्माचरणे संस्कार प्रेरणं भावाभिव्यक्ते मानस प्रेरणं कार्यक्षेत्रे दृश्यति केवलं देहं कथं देहमपराधी तनुः गीतसुधाकर ॥ 2॥ \section{76 gurudeva praNamAmi he satyakAma} गुरुदेव प्रणमामि हे सत्यकाम गुरो महानुभाव सत्यसङ्कल्प ॥ पल्लवि॥ ब्रह्माम्बुधि तटे साक्षी भूत्वा क्रीडसि मोदसि सद्धर्म सदने तव योगबलं वर्णयितुं न शक्नोमि ज्ञातुं न शक्नोमि गीतसुधाकाम ॥ 1॥ स्थिर गम्भीर सागरं प्रविश्य समुद्रैव भवति यथा जलवाहिनि तथा कुरु मां आत्मज्ञ्यं समदर्शि सङ्गवर्जित प्रणमामि सम्यग्दर्शि ॥ 2॥ \section{77 gurukulapAla shiShyAya pratibodhayasi} गुरुकुलपाल शिष्याय प्रतिबोधयसि गुरुदेव इदमित्थमिति प्रतिपादयसि ॥ पल्लवि॥ अनुभवशून्य विद्वत्तु व्यर्थं धनार्जनार्थं ज्ञानसूक्ति व्यर्थं शास्त्रसार रहित वाक्चक्ति व्यर्थं तव कृपयानुभवं परमार्थम् ॥ 1॥ तव दर्शित मार्गे गम्यं सुनिश्चितं तवानुभव वचने ध्येयं निस्संशयं तव सान्निध्य मुदे लोकसुखमल्पं तवानुशासने गीतसुधातानम् ॥ 2॥ \section{78 guruvara AchAryAgragaNya} गुरुवर आचार्याग्रगण्य गुरुगीताप्रिय गुरुवरेण्य ॥ पल्लवि॥ प्रतिमानवस्य अन्तिमयात्रे पाप पुण्यैर्विना गच्छन्ति किं अनित्यमसुखं अस्वतन्त्रं लोकं प्राप्य कथं भजति किं जानाति ॥ 1॥ एकान्ताभ्यासं मोदकरं जनसम्पर्कं तु उद्विग्नकरं देवमाराध्यं सदा स्मरामि ध्याननिष्ठां प्रद गीतसुधाश्रय ॥ 2॥ \section{79 गुरुमूर्तिं भजेऽहं शिष्योद्धरणम्} गुरुमूर्तिं भजेऽहं शिष्योद्धरणं गुरुनाथं वन्दे पतितपावनम् ॥ पल्लवि॥ निराकार विश्वेश साकारं निरुपम गुणशक्ति प्रसारकरं निरुपाधिक तत्त्वे चिदानन्दलीनं नामरूपरहितावस्थालीनम् ॥ 1॥ साधकावनं सङ्कटहरणं प्रसन्नवदनंं प्रदीप्त चरणं भजेऽहं सदा शान्तिकारणं गीतसुधावनं सौम्यगुणभूषणम् ॥ 2॥ \section{80 गुरुनाथ शृणृ मम नम्र निवेदनम्} गुरुनाथ शृणृ मम नम्र निवेदनं गुरुवर बालानामपि बोधय ॥ पल्लवि॥ धर्मपाठबलं त्वया देयं अज्ञोद्धारमपि त्वया साध्यं कुटुम्ब जीवने सर्वेषां शुभं भवतु सर्वेषां साधने पूर्णं भवतु ॥ 1॥ कालधर्माधीन जीवनयात्रे पाप पुण्येषु भेदमविदितं आबालगोप चिन्तक शुभकर आश्रित रक्षक गीतसुधाधर ॥ 2॥ \section{81 gurudeva tvaM garIyase turIya} गुरुदेव त्वं गरीयसे तुरीय गुरुवर देवानामपि पूजनीय ॥ पल्लवि॥ हिमगिरिवत् ममाहङ्कारमस्ति ज्ञानाग्नि स्पर्शेन द्रवतु वहतु गोचर पञ्चविषयाः कर्षयन्ति अगोचर भावाः घर्षयन्ति ॥ 1॥ सोहं दासोहं भावाः स्वानुभवे घन गिरिवद्वर्धतु परा भक्तियोगे सनातन धर्मसारथि त्वं सारथ्यं कुरु मे गीतसुधानिधि ॥ 2॥ \section{82 guruvarya samAshrita jananAyaka} गुरुवर्य समाश्रित जननायक गुरुवर विनीत शिष्योद्धारक ॥ पल्लवि॥ सर्व जीवसुखोन्नति हितचिन्तक सर्व खेद भीति भ्रान्तिनिवारक समयासमय ज्ञानदायक ध्यानमौनभावदीक्षित ॥ 1॥ जिज्ञासा वने दृग्पथं न दृश्यं सञ्चरामि अन्धवत् अहर्निशं सर्वजीवबन्ध निर्मोचक सर्वदोषहर गीतसुधामुख ॥ 2॥ \section{83 gurureva mahAnubhAvaH} गुरुरेव महानुभावः गुरुदेवः ब्रह्मानुभावः ॥ पल्लवि॥ सञ्चर मानस स्वाध्यायगगने सत्यार्थ तत्त्वार्थ ग्रहणार्थं गुरु सार्वभौमः योगारूढः वाङ्मनातीत शास्त्रविशारदः ॥ 1॥ सञ्चर मानस गुरुभक्तिनन्दने सर्व परिग्रह गुणान्त्यजसि करुणात्मा युक्तात्मा दिव्यात्मा गुरुः गीतसुधाधामे कृपापात्रो भव ॥ 2॥ \section{84 guruvara shAshvata dharmagoptA} गुरुवर शाश्वत धर्मगोप्ता गुरुदेव भवान् योगस्थचित्त ॥ पल्लवि॥ मिथ्या जगमिति त्वं न तटस्थः आत्मैव सत्यमिति सदा न ध्यानस्थः तवदिग्दर्शने करोमि कर्माणि आत्मबलं देहि मे गीतसुधानुत ॥ 1॥ स्थूलदेहस्य स्थूलभोगमिति सूक्ष्मदेहस्य सूक्ष्मभोगमिति ज्ञात्वा हे निर्भव चिदानन्दोऽसि भोगातीत सम्यग्ज्ञानि ॥ 2॥ \section{85 guruguNagAnaM madhurAtimadhuram} गुरुगुणगानं मधुरातिमधुरं गुरुशक्तिध्यानं सर्वदौर्बल्यहरम् ॥ पल्लवि॥ ऋषि संप्रदाय परम्परावनः ऋषि वेष रहितोऽपि परमहंसः प्रणवनादानुसन्धान निरतः प्रमाणादि पञ्चवृत्तिरहितः ॥ 1॥ सद्वर्तनशील वृन्दवेष्टितः परिवर्तनशील समुदाय सेवितः महाविरक्तः करुणान्तरङ्गः मुक्तसङ्गः गीतसुधातरङ्गः ॥ 2॥ \section{86 guNagambhIra yogadhurandhara} गुणगम्भीर योगधुरन्धर गुरुवर कारुण्यकामधेनुः त्वम् ॥ पल्लवि॥ सर्वात्मभावन साधकसंरक्षण सर्वदेश विदेश मैत्रिकारण सर्वभाषा रत्नगण सूत्रधर सर्व पुरुषार्थ सिद्धिकारण ॥ 1॥ परन्धामासन परन्धाम सदन परब्रह्मरूप परम पवित्र परा पश्यन्ती मध्यमा वैखरी वाग्विलासरत गीतसुधाधारि ॥ 2॥ \section{87 guruvara aghahara kR^ipAsAgara} गुरुवर अघहर कृपासागर गुरुप्रभाकर रक्ष मां शुभकर ॥ पल्लवि॥ मनोचाञ्चल्यं निवारय चिन्मय चिज्ज्योतिं स्थापय गीतसुधाप्रिय जनन मरण चक्रं तु चक्रव्यूहवत् निष्क्रमण मार्गं निर्देशय ॥ 1॥ दीर्घसूत्रतालस्य जडताः कबन्ध बाहुवत् निबध्नन्ति मां विमोचय परिवर्तय आनन्दमय गीतासारप्रिय ॥ 2॥ \section{88 गुरुनभोमणि मां स्पृश स्पर्शमणि} गुरुनभोमणि मां स्पृश स्पर्शमणि गुरुवर कुरु मां पुनीतं विजेतम् ॥ पल्लवि॥ सुविशेष गुण शक्ति धीयुक्तात्मा निर्विशेष धामे रञ्जसि मुक्तात्मा समाश्रितानां हे कल्पवृक्ष सुधीवर धीरवर गीतसुधात्मा ॥ 1॥ अधिदैविक तापे भूतराशि नष्टः अधिभौतिक तापे जीवगण त्रस्तः आध्यात्मिक तापे जीव्यन्तर्व्यस्तः । त्रितापरहित धामे त्वमेको स्वस्थः ॥ 2॥ \section{89 gurudeva sadAchAraniShTho.asi} गुरुदेव सदाचारनिष्ठोऽसि गुरुवर करणनियामकोऽसि ॥ पल्लवि॥ सर्वारम्भाः दोषावृताः सर्वमार्गाः व्यापार सहिताः कर्महीनस्य नास्ति निजसुखं कर्मकृतस्यापि नास्त्यात्मसुखम् ॥ 1॥ कर्मणैवहि त्वं शुद्धः सिद्धः विशुद्ध बुद्ध्या भवान् बुद्धः योगसेवया चित्तं निरोधितुं बलं प्रयच्छ गीतसुधानुत ॥ 2॥ \section{90 गुरुराज ब्रह्मतेज सर्वं तव महिमा} गुरुराज ब्रह्मतेज सर्वं तव महिमा गुरुशिष्य भावैक्य बलं तव गरिमा ॥ पल्लवि॥ राजयोगयज्ञ दीक्षितोऽसि भक्ति पुष्पक याने विहरसि निष्काम कर्मचक्र स्थितोऽसि ज्ञानदीपोत्सव तुष्टोऽसि ॥ 1॥ द्रव्यसञ्चयेन न त्वं मुदितोऽसि स्तुति स्तोत्रेण न प्रसन्नोऽसि सेवाभावेन परिप्रश्नेन प्रहसन्नोऽसि गीतसुधावन ॥ 2॥ \section{91 guruvarya he kR^itakR^itya} गुरुवर्य हे कृतकृत्य गुरुसूर्य प्रणमामि सम्पूज्य ॥ पल्लवि॥ जनाः पश्यन्ति देहे आत्मानं त्वमेव पश्यसि आत्मनि देहं सर्वत्र सञ्चरसि आत्मौपम्येन सर्वदा त्वं सुखी भेदराहित्येन ॥ 1॥ सर्वकार्य कलापे अविरतोहं लोकाभिमुखोऽपि तव दासोहं अद्यैव जानामि ध्यानयोगलाभं गीतसुधा स्वादं सुलभातिसुलभम् ॥ 2॥ \section{92 guruvarya prabodha samadarshi} गुरुवर्य प्रबोध समदर्शि गुरुवर प्रसीद सम्यग्दर्शि ॥ पल्लवि॥ राजविद्या सागर योगेश्वर राजीवदलनेत्र ज्ञानेश्वर महोदारचरित जितपञ्चशर महाराजोपम गीतसुधाकर ॥ 1॥ त्वयैव मात्रं ज्ञानविज्ञानं त्वरितं मे दातव्यं सुज्ञानं सद्धर्मप्रदीपः प्रज्वालितः सत्कर्म पथमेव निर्देशितः ॥ 2॥ \section{93 gurucharaNa rajaM pAvanAtmakam} गुरुचरण रजं पावनात्मकं गुरुकिरण प्रसारं ज्ञानात्मकम् ॥ पल्लवि॥ प्रकृतिसहज रजस्तमो गुणाः ज्ञानाग्निदग्धाः पदरजरूपाः भक्त्या नित्यं विभूतिवत् धारय त्यक्त्वा शोकं गीतसुधाप्रिय ॥ 1॥ शुद्धमानसो भूत्वा इहे रञ्जय आत्मशिक्षणार्थं प्रवर्तय कुरु सर्वकर्माणि गुरुसमर्पणं कुरु सदात्मगानं मौनं ध्यानम् ॥ 2॥ \section{94 gurubAndhavAH santu nirAmayAH} गुरुबान्धवाः सन्तु निरामयाः गुरुशिष्याः भवन्तु सुखिनः ॥ पल्लवि॥ अपारप्रेम सुज्ञानधाम आत्माराम पूर्णकाम । योगस्थः भूत्वाहं कर्माणि करोतुं रागद्वेषरहितं मां कुरु ॥ 1॥ केनचिदपि सहचर्ये न सुखं अग्रे मुदकरं अन्त्ये तु दुःखं भगवद्ध्यानेन मात्रं निजसुखं इत्यहं जानामि गितसुधासुखम् ॥ 2॥ \section{95 guruj~nAnara~Nge dAsAnudAso.asmi} गुरुज्ञानरङ्गे दासानुदासोऽस्मि गुरुध्यान गङ्गे सुपुनीतोऽस्मि ॥ पल्लवि॥ श्रीपद्मचरण शमदमनिधान निरवधिसुख शोध निरञ्जन निरुपम सुखसदन सदयानयन समाधान मानस स्मितवदन ॥ 1॥ निगमागमसार सर्वस्वनिरत स्वस्वरूपे निरतिशयप्रमोद मार शर हर साम दान चतुर समदर्शि गुरुवर गीतसुधाधर ॥ 2॥ \section{96 guruvara j~nAnasiMhAsanAdhIsha} गुरुवर ज्ञानसिंहासनाधीश गुरुहर हितकरं वद योगेश ॥ पल्लवि॥ कस्यचित् स्नेहे ऐक्यता नास्ति केनचिदपि मम शुभकरं नास्ति निरालम्ब सुखमेव मम परध्येयं गीतसुधाश्रित किं मम श्रेयम् ॥ 1॥ वचनेन प्रचनेन श्रवणेन लोकसञ्चारेण लब्धं विषयसुखं भक्तिगानेन ध्यानेन जपेन लब्धं तल्लीनता शान्तिसुखम् । \section{97 गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तम्} गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तं गुरुनाथ कर्मगतिं कथं वेद्यम् ॥ पल्लवि॥ तव मार्गदर्शने प्रतिवादी अविद्या शृङ्खलया बद्धोऽस्ति अन्धकूपे पतति अविधेय दुष्कर्मी भ्रान्ति पङ्के निमग्नति निष्कर्मी ॥ 1॥ नास्ति मम सदृशो इति गर्वितः शम दम रहितोऽस्ति ज्ञानवञ्चितः अहम्भाव त्यागमेव जन्मसाफल्यं इति घोषय मे हृदि गीतसुधाराध्य ॥ 2॥ \section{98 guruH sAkShAt chaturmukha brahma} गुरुः साक्षात् चतुर्मुख ब्रह्म गुरुरेव हरिहररूपः परब्रह्म ॥ पल्लवि॥ शतकृति रचने सरस्वती सदने प्रतिशब्द प्रतिवस्तु प्रतिक्षणानि विद्यामयं दिव्य ज्योतिर्मयं भावान्तर्वीणा वादनमयम् ॥ 1॥ ब्रह्माण्ड वलये अगणित मुक्ताः लोक सङ्ग्रहार्थं ध्यायन्ति सर्वदा गुरुशक्तिपुञ्जं सर्वत्र प्रसरति एतन्महाभाग्यं गीतसुधा प्रिय ॥ 2॥ \section{99 gurubhakti gItamAlikA ratnamAlikA} गुरुभक्ति गीतमालिका रत्नमालिका गुरुशक्तियुत साधना चन्द्रिका ॥ पल्लवि॥ प्रातः साधने तेजोमय मतिः न सन्ति कस्यामन्त्रण विघ्नाः सायं साधने शान्त चित्तमस्ति दिव्य तेजोवदन गीतसुधावन ॥ 1॥ सात्त्विक गुणस्थितिरस्तु मे सर्वदा तामसिक जडस्थिति वियोगमस्तु धारणध्याने रजस् शान्तमस्तु तव कृपावर्षे मम धीः स्थिरमस्तु ॥ 2॥ \section{100 gurugIta shatakR^itirachane mathane} गुरुगीत शतकृतिरचने मथने गुरुदिनकर मे प्राप्तं नवनीतम् ॥ पल्लवि॥ ध्यानासक्तीति नवनवनीतं ध्याने सृजनमिति मधुरनवनीतं ध्यानं गानमिति शान्तिनवनीतं ध्यानप्रसादमिति कृष्णनवनीतम् ॥ 1॥ शब्द गगनयाने प्रणवोपासक प्राणवाहनगामि हे चित्तस्पर्शक ज्योतिर्नौकायाने सर्वतत्त्वदर्शक हे सगुण निर्गुणसम आराधक ॥ 2॥ बहुविध समाधि योगान्तर्वीक्षक व्यष्टि समष्टि विश्लेषण तिलक अदृश्य तन्मात्रा विज्ञानशोधक सर्वानुभव साम्राज्यपालक ॥ 3॥ नवरत्नमय ज्ञानदीपनीराजनं नवरसमय भक्तिताननीराजनं विज्ञानमय योगनीराजनं सोऽहं दासोऽहं स्वानुभवनीराजनम् ॥ 4॥ विश्वस्पन्दनमय प्रणवनीराजनं सृष्टिचक्र सञ्चलननीराजनं गीतसुधावर्षनीराजनं सर्वत्र परञ्ज्योति दीप्तिनीराजनम् ॥ 5॥ इति गुरुस्तवनीराजनशतकं सम्पूर्णम् । ## Composed, encoded, and proofread by Smt. Rajeshwari Govindaraj \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}