% Text title : gurustutiH 2 % File name : gurustutiH2.itx % Category : deities\_misc, gurudeva % Location : doc\_deities\_misc % Transliterated by : Ganesh Kandu kanduganesh at gmail.com % Proofread by : Ganesh Kandu kanduganesh at gmail.com, NA % Latest update : December 25, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gurustuti ..}## \itxtitle{.. shrIgurustutiH ..}##\endtitles ## OM namo guruve | yaH sarvAtmAkhilajanavibhurdevadevo maheshaH svAtantryastho dhruvapadagato nishchalAtmA vareNyaH | vishvottIrNoM bhavabhayaharaH svechChayA vishvapUrNaH taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 1|| yasmAdIshAtprasarati shivatattvaprabhR^itijyAnta\- metadvishvaM paramavapuShA sthIyate yena samyak | yasmiMstoyamiva kramatayA lIyate vArirAshau taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 2|| brAhmIM mUrtiM bhuvanajanane rAjasIM yo bibharti tadrakShAyAM paramadayayA vaiShNavIM sAtvikIM cha | tatsaMhAre.analashatatanustAmasIM raudramUrtiM taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 3|| saMsArAbdhau viShayamakare dustare sa.npramagnA\- nuddhR^ityasmAtparamakR^ipayA bhedadR^iShTiM vibhidya | shaivaM sthAnamachalamamalaM prApitA yena bhaktyA taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 4|| asmiMlloke hyUpamanyukule yashcha martyAvatAra\- mAyAti sma timiraharaNaH sajjanAnAM hitAya | prAkaTyArthaM svamatayashasaH preritorudravrAtaiH taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 5|| sUrye prApte dhanuShi cha gurau tArakeshe tulAyA\- mAdye bhaume sukhagatabudhe shatruge bhArgavepi | pa~NgurAhaurdashamasadane siMhalagne tu jAtaH taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 6|| mUrtyA shambhuH paramasukhadaH tejasA dvAdashAtmA prakR^ityA tu shishirakiraNaH pAvanashchitrabhAnuH | shaivIdIkShAgalitavR^ijinairlakShyate yashcha sadbhiH taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 7|| rUpaM yasya nikhilajagatAM hR^itpramodasya hetu yadyantAnAM kiraNapaTalaiH ChAtravR^indA virejuH | vyAkhyAnena prahasitamukhaH kartanaH saMshayAnAM taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 8|| bAlyAdeva paramatapasi duHsahye vartate sma vishvametatparamamahimA yashcha svAtmanyadrAkShIt | svAtmAnaM cha jagati nikhile j~nAnadR^iShTayA sadaiva taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 9|| yaH shaivAkhyaM paramama.amR^itaM nirgataM svA.ananA.abjAt tatpAdAbjAnugatamanaso bhaktavR^indAnapIpyat | etaddehaM parityajya hyagAchChAshvataM shaivadhAma taM shrIrAmaM tribhuvanaguruM svAtmarUpaM namAmi || 10|| iti shrIgurustutiH samAptA | ## Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}