% Text title : gurustutiH 3 % File name : gurustutiH3.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Transliterated by : Girdhari Lal Koul glkoul.18 at gmail.com % Proofread by : Girdhari Lal Koul glkoul.18 at gmail.com % Latest update : December 6, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guru Stuti 3 ..}## \itxtitle{.. gurustutiH 3 ..}##\endtitles ## OM शिवाय गुरवे नमः । OM तत्त्वोत्तीर्णोऽतुल\-निज\-चमत्कारपूर्णो ह्यनन्या पेक्षी स्वैरी कचनपरमो भैरवो बोधभानुः । मालिन्यान्ध्यं त्रिविधमखिलं नाशयित्वाहृदब्ज\- सङ्कोचं नः स्वकरनिकरेणोदितः सन्धुनोतु ॥ 1॥ या व्यक्तेः प्राक् किल परमहामन्त्रभूमिः पराख्या पश्यन्ती तामुपगतवती द्योतयन्त्यर्थजातम् । भेदामर्शारचन\-कुशला मध्यमा वैखरी या व्यक्ता संविल्लसतु हृदिनः क्षोभतूलाग्निहेतिः ॥ 2॥ श्री श्रीकण्ठादनुपम\-फला याहि सन्तान\-शाखा याता तस्यां समधिगतवान् शैशवे शक्तिपातात् । श्रीरामाख्यं गुरुमथ च तत् सेवयावाप्तधीर्यः तं श्रीविद्याधर\-गुरुवरं स्वात्मरामं नमामि ॥ 3॥ देहाय्चात्मे त्यखिल जगतामान्ध्यपूर्णो विवादः तुच्छोच्छेद्यो यदपिच शिवः शास्ति चैतन्यमात्मा । आमृश्यैवं विपिनमगमद्रागजालस्य छित्यै तं श्रीविद्याधरगुरुवरं स्वात्म\-रामं नमामि ॥ 4॥ कार्कोटाहेर्गहन भवने हिंस्त्र\-जीवैः परीते शाक्रस्फारातिशय\-विमलो जातसंविद्\-वकासः । क्रुद्धा हिंस्रा गुरु\-वर\-धिया मस्तकैर्यं प्रणेमुः तं श्रीविध्याधर\-गुरु\-वरं स्वात्म\-रामं नमामि ॥ 5॥ यस्या\-भूम्ना चकित\-चकितोऽभूदयं मर्त्यवर्गः पादौ स्पृष्टं द्रुतमुपययौ प्रावृणो\-ch चाश्रमं तत् । नैतत् शर्मेत्यमर विवरं प्राप यः शैवधर्मा तं श्रीविध्याधर\-गुरु\-वरं स्वात्मरामं नमामि ॥ 6॥ आश्यानोयं चितिरस\-मयः सर्वतो भाववर्गः नानारूपं श्रयति द्रवतामागतोऽव्यक्रतां च । इत्यानीतः स्वगृहममरे\-शेनयः शिक्षणार्थं तं श्रीविध्याधर\-गुरु\-वरं स्वात्मरामं नमामि ॥ 7॥ स्वानारण्या वट\-झर\-महीधेशुचीर्णव्रतो यो योगक्षेमी वितरणमतिशिचन्तयदात्त्मज्ञानम् । दानं भूत्यै भवति जगतां शिक्षियंश्चाविनीतान् तं श्रीविद्याधर\-गुरु\-वरं स्वात्मरामं नमामि ॥ 8॥ क्रीडाशीलो वलित\-स्वतनुश्चेत्यसङ्कोचधर्मा संसारी स्याच्छिव इत्युदितं शक्तिसूत्रेषु सम्यक् । तत्रोपायं स्वकरमविददुद्यमो भैरवो यः तं श्रीविद्याधर\-गुरुवरं स्वात्मरामं नमामि ॥ 9॥ शैवाम्नाय\-प्रवचन\-रति\-शङ्करो यो हि देवः पीयूषांशुः इव मुख\-रुचा ह्लादयन् शिष्यसङ्घान् । दीप्त्या भास्वान् इव हृदयपं केरुहोद्\-बोधहेतुः तं श्रीविद्याधर\-गुरुवरं स्वात्मरामं नमामि ॥ 10॥ जज्ञे लग्ने धनुषि सविधौ यस्तुमीनेऽथ केतौ भौमे सौरे रतिगृहगते कर्कटे चोष्मरश्मौ । शुक्रे ज्ञेज्ये नवमगृहगे कन्यकायां चराहौ तं श्रीविध्याधर\-गुरुवरं स्वात्मरामं नमामि ॥ 11॥ भूयः स्यात्प्रतिमेलनं प्रतिभुवः सूत्रं शिवस्यान्तिमम् सम्यक् योप्यवधार्य शाश्वतपदं शैवं सहस्यामले । बाण\-द्वय\-भ्र\-शरे समेऽपिच तृतीयस्यां निशान्ते ययौ श्रीविध्याधर स्वामि\-दैशकमणिर्भूयादघध्वंसकृत् ॥ 12॥ यत्पाद\-पद्म\-संस्पर्शात् सत्त्वरं श्यामचेतसाम् । सुन्दरो जायते बोधः शरणं सोऽस्तु नः शिवः ॥ 13॥ इति श्रीविध्याधरगुरुस्तुतिः समाप्ता । ## Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}