गुरुस्तुतिप्रमाणिका

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । वाक्स्वरूपाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥ अथ गुरुस्तुतिप्रमाणिका । सुनादरामपूजनं सुगानसर्वमोदनम् । सरागभक्तिवन्दितं सुगीतसेवितं गुरुम् ॥ १॥ सुरामनामकीर्तनं सुनामगानतल्लजम् । समाधियोगसंस्थितं सदासुलीननामकम् ॥ २॥ सुगानवर्षगङ्गिकं सुगीतनामतारकम् । गलस्वरातिमञ्जुलं श्रुतिस्वलीनगीतकम् ॥ ३॥ लयप्रशान्तिकीर्तनं प्रवाहरागसारतम् । सुनामतारकाजपं सुदृष्टरामविग्रहम् ॥ ४॥ सुनादरूपतेजसं सुलीननादसद्रसम् । सदाविलीनरामकं सदानुभूतदैविकम् ॥ ५॥ कराम्बुजस्थझल्लकं सुलासपादपङ्कजम् । लयश्रुतिस्वभावकं प्रगीतभावकीर्तनम् ॥ ६॥ सुतत्त्वसत्त्वदर्शनं अहंहरम् अहँल्लयम् । मनोविलीनसद्गुरुं विलीनमानसार्चितम् ॥ ७॥ मनःप्रसन्नदैवतं मनःप्रसादरूपकम् । मनोजपुष्पसार्चितं मनोजभावसामुदम् ॥ ८॥ स्वभावमानसार्पणं सुरागभावमोदितम् । स्वरागरत्नमालिकं स्वशिष्यपुष्पमालिकम् ॥ ९॥ सुपादसेविताश्रयं पदागतासुरक्षणम् । सदा भजे गुरुं शुभं सुभव्यमङ्गलास्पदम् ॥ १०॥ गुरुस्तुतिप्रमाणिका गुरुप्रचोदमातृका । गुरुप्रमोददायिका गुरुप्रसादमङ्गला ॥ ११॥ गुरुप्रसादमङ्गलं सदाशुभं सुमङ्गलम् । सरक्तिगाथमङ्गलं सुभक्तिगीतमङ्गलम् ॥ १२॥ मङ्गलं त्यागराजाय गुरुदेवाय मङ्गलम् । प्रमाणिकास्तुतिस्तोत्रपुष्पार्चिताय मङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता गुरुस्तुतिप्रमाणिका गुरुपादपुष्पे समर्पिता । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : gurustutipramANikA
% File name             : gurustutipramANikA.itx
% itxtitle              : gurustutipramANikA (puShpA shrIvatsena virachitA)
% engtitle              : gurustutipramANikA
% Category              : deities_misc, gurudev, puShpAshrIvatsan
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali 2017
% Latest update         : September 30, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP