% Text title : gurutattvamAlikA by Neelakantha Dikshita % File name : gurutattvamAlikA.itx % Category : deities\_misc, gurudev, nIlakaNThadIkShita % Location : doc\_deities\_misc % Author : Nilakantha Dikshitar % Latest update : November 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guru Tattvamalika ..}## \itxtitle{.. gurutattvamAlikA ..}##\endtitles ## दुःसाधे निखिलैः सुरैः स्मृतिभुवाप्यन्योन्यसङ्घट्टने विश्लेषव्यथया द्वयोरपि वपुष्यर्धार्धशेषे शनैः । धीमद्भिस्त्वरया पुराणमुनिभिः पाणिग्रहे साधिते दिष्टया यच्छिवयोरियत्यवसितद्वन्द्वं तदेकं नुमः ॥ 1॥ नीलग्रीवमुमासखं त्रिणयनं रूपं यदाद्यं विभो\- र्दुःसंरोधभवप्रवाहलहरीकन्देन किं तेन नः । कारुण्यार्द्रकटाक्षवीक्षणकलानिर्धूतमायामलां गीर्वाणेन्द्रगुरोः प्रसन्नललितां मूर्ति स्मरामः पराम् ॥ 2॥ साम्नो नास्ति गतिर्गिरामविषये दानं विरक्ते मुधा भेदः किं क्रमते निरस्तनिखिलद्वैतप्रपञ्चे शिवे । इत्यालोच्य वशे विधातुमिव तं जग्राह दण्डं दृढं गीर्वाणेन्द्रयतिः सुनिर्मलमतिः सन्त्यज्य सर्वाः क्रियाः ॥ 3॥ ध्यात्वा यं हृदि दण्डिनं विजहति स्वप्नेऽपि दण्डस्पृहां यत्काषायपटस्मृतिः शमयते सद्यः कषायं नृणाम् । यं साक्षाद्भवरूपमेव भजतां न क्वापि भूयो भवो गीर्वाणेन्द्रगुरुं तमेव निभृतं ध्यायेम गायेम च ॥ 4॥ तत्त्वस्थानकलापदाक्षरमनून् शैवान् षडप्यध्वनः संशोध्यैव चिरन्तनैश्च गुरुभिः केचित्क्वचित्तारिताः । एकेनैव तु सारसङ्ग्रहकृतिव्यक्तेन मन्त्राध्वना गीर्वाणेन्द्रगुरुर्विशृङ्खलमवत्याप्रौढमूढं जगत् ॥ 5॥ ब्रह्मिष्ठानपरान्मुनीनिव परिज्ञाय स्वमायस्यतः कन्दर्पस्य समन्ततो निपतिता मोघाः शरौघा इव । दृश्यन्ते करुणाकटाक्षकमलग्रामा विरामाः शुचां यस्येमे प्रणमेम तं भवगिरां वैदेशिकं देशिकम् ॥ 6॥ उद्भूतस्मितमुत्प्रबन्धकरुणाकल्लोललोलेक्षणं त्रय्यन्तामृतवर्षि धर्षितपराहङ्कारशङ्कारवम् । एकं तद्वदनाम्बुजं कुलगुरोर्भक्त्या निदिध्यासतः पञ्चाहो परितः स्फुरन्ति युगपद्वक्त्राणि चित्राणि मे ॥ 7॥ स्वीकर्तुं चरणोदकं चरणयोर्मार्ष्टुं रजः पावनं मूर्ध्ना धारयितुं चिराय चरणौ हेमाब्जसामाजिकौ । स्वामिन् मे जनुषां शतैरपि तृषा नापैति जन्मैव तु द्वैतीयीकमलभ्यमेव भवता भक्तेष्वचित्ते कृतम् ॥ 8॥ कृच्छ्राणि प्रदिशन् सकृच्छ्रवणतः कृच्छ्राणि हन्ति स्वतः कर्माणि ग्रसते समूलमपि नः कर्माणि सिद्धिं नयन् । गीर्वाणेन्द्र इति श्रुतः श्रुतिषु यः सर्वासु निर्वाणदो मन्त्रोऽयं चतुरक्षरो मम भवत्वाश्वासमाश्वासनम् ॥ 9॥ रूपं यस्य किलोद्वहन्नुपदिशत्यात्मैक्यमस्मादृशां स्वे रूपे विमना मनागिव शिवोऽप्यश्रान्तमायाश्रये । तस्य श्रीगुरुराजराजपदवीभद्रासनाध्यासिनो गीर्वाणेन्द्रयतेर्यतेमहि पदद्वन्द्वे नियन्तुं मनः ॥ 10॥ देवेभ्यः शतशो ददावमृतमित्यद्यापि या स्तूयते मूर्तिं तामपि मोहिनीति हि विदुर्नारायणीयां जनाः । मोहग्राहहरा दृशैव शुभया मूर्तिस्तु नः श्रीगुरो\- गीर्वाणेन्द्र इति श्रुता तनुभृतां वृत्तेऽमृतं गृह्यताम् ॥ 11॥ आप्राणोपरमं प्रतीक्ष्यमथ च ज्ञानोपदेशः शिवात् काश्यां\-\-\-\-\- भैरवभटा कर्षन्ति चेन्नान्तरा । गीर्वाणेन्द्रगुरोस्तु पादकमलं भक्त्या सकृत्पश्यतां सिद्धं ब्रह्म करारविन्दवदिति व्यक्तं प्रविज्ञायताम् ॥ 12॥ राज्यस्थाजनि पादुका रघुपतेरित्येव चित्रीयते तद्राज्यं कियदन्वभूयत कियत्कालं न तद्गण्यते । पश्यास्मद्गुरुपादुका भवमलावच्छेदविच्छेदिनी ब्रह्मानन्दमहाधिराज्यपदवी दत्चे सकृच्चिन्तिता ॥ 13॥ निष्कृष्टाखिलदर्शनाः कियदितो विज्ञेयमित्याकुलाः प्रापुस्तत्त्वमसीति वाक्यहृदयज्ञानाय यत्सन्निधिम् । प्रागालोच्य समुत्थितार्थकणिकामात्रे पुनः स्थापिते निर्वृण्वन्ति विपश्चितः स भगवान् गीर्वाणयोगीश्वरः ॥ 14॥ न स्थातुं निभृतं क्षणोऽपि सुलभः पत्युः पदे श्रीगिरो रावां कुत्र नियोक्ष्यते स गुरु रित्याज्ञाक्षरापेक्षयोः । तस्मादापतिते तनू अपि पदि] तस्य व्रतस्थे बला\-' दारूढे चरमाश्रमं पशुपतावस्मद्गुरोरात्मना ॥ 15॥ ज्ञानेन्दुयदि मौलिगो यदि मृगो भूत्वा करस्था श्रुतिः सर्वज्ञो न भवेत्क इत्यपहसन् \-\-\- योच्छित्तये । पाणावेणकिशोरकं परिहरन्मौलौ कलां चैन्दवीं गीर्वाणेन्द्रगुरुर्भवन्विवृणुते सार्वैयमीशोऽधुना ॥ 16॥ सर्वानुश्रवसारसागरमहामाहेश्वराग्रेसरः श्रीमच्छङ्करपादसूक्तिहृदयाविष्कारनिष्णातया । यः कृत्या निजया जहार हृदयं विश्वस्य विश्वस्य तं गीर्वाणेन्द्रगुरुं कृताकृतभयोच्छेदात्प्रमोदामहे ॥ 17॥ अस्तद्वैतकलङ्कपङ्कमपि यज्योतिः परं ज्योतिषां तच्चावृत्य निवृत्तशङ्कमधुनाप्युगाढरूढं तमः । यद्वाचा विलयं निरंशमयते गीर्वाणयोगीशितु स्तस्य श्रीचरणारविन्दरजसा मार्जामि गीर्जामिताम् ॥ 18॥ आलिङ्गन्त्यपि सर्वभूतवशिनं यं वादिसङ्केतिताः स्त्रीलिङ्गब्यतिषङ्गतोऽपि चकिता चिच्छक्तिगलिङ्गति । सम्पत्ति स किमीहते मम गुरुः श्रीकण्ठवैकुण्ठयोः कैवल्यं स्खमिमौ कुतः कथयतस्तन्त्रेषु किं तेन तु ॥ 19॥ अन्तानन्तशरीरबन्धपरिवाहोपात्ततत्तच्छुभ प्रारब्धार्थसमाजभाग्यफलितो यः शक्तिपातस्तरः । निर्णीतो यदि सोऽपि देशिकयापाङ्गप्रसङ्गाबह स्तत्त्वं तर्हि गुरोः परं किमपि नेत्याख्यात बीतभ्रमाः ॥ 20॥ के लोके गुरवः \-\-न्ति भुवि ये तिष्ठन्तु ते के पुनः वर्णानां गुरवो द्विमात्रिकमुखा मूखोऽसि किं ब्रूमहे । अज्ञानप्रतिरोधको गुरुरिति ख्यातास्तु तन्त्रेषु के गीर्वाणेन्द्रगुरुः स एव भगवानन्यं कमाचक्ष्महे ॥ 21॥ दृष्ट्या शिष्यतनौ गुरोः पतितया मौलिप्रभृत्यानखा\- द्दीक्षासु व्यवरोप्यते गरलवद्भारोऽखिलः पाप्मनाम् । सद्योनिर्मिततन्तुकम्बल वरन्यायेन किं ते जना न्यस्ते मूर्ध्नि समुत्पतन्ति परथा हस्ते dR^i.Dha दण्डिना ॥ 22॥ \-\- \-\- पालनपरिक्लेशाः पितुः प्राश्नतो बालस्य स्वयमास्थलग्नकबलग्रासो यथा केवलः । इत्थं श्रीगुरु\- \-\-\- तदृत्तामृतपाननिर्जितभवोदन्यास्तु धन्या वयम् ॥ 23॥ यस्मिन्न प्रभवन्त्यखण्डितमहास्वाच्छन्द्यवन्द्या गिर\- स्तत्र ब्र \-\-\-\-\- ब्रह्मणि । ताः कर्णे पतिता ममापि कतिचिद्धन्ये किमन्येन मे निश्चिन्तोऽस्मि गतज्वरोऽस्मि निखिलं तीर्णोऽस्मि पूर्णोऽस्मि च ॥ 24॥ \-\-\-\-\-\-\- मनून् न्यस्यामो जुहुमः स्तुमो विचिनुमो ध्यायेम भद्रासने । विस्त्रम्भेमहि किं तु तत्पदयुगं \.\. \-\- \.\. \-\- गीर्वाणेन्द्रगुरोर्यथा हृदि तथा नत्यापि पक्का मतिः ॥ 25॥ कर्म ज्ञानमुपासना बहुविधा भक्तिः प्रपत्तिश्च वा कामं जाग्रतु सार(भूतमवनौ यत्तत्परं) द्रक्ष्यताम् । सर्यारम्भपराङ्मुखस्य जरया भग्नस्य रुग्णस्य मे गीर्वाणेन्द्रसरस्वतीचरणयोः चिन्ता पर तारिका ॥ 26॥ \.\. \-\- \.\. \-\- \.\. \-\-\- ब्रह्माङ्कपर्यङ्किनीं मन्दस्पन्ददृगन्तरान्तमहितब्रह्माच्युताखण्डलाम् । निष्प्रत्यूहवहद्दयारसमयं दिव्यं वपुः श्रीगुरो\- गीर्वाणेन्द्रसरस्वतेर्भगवतीं वन्दे परां देवताम् ॥ 27॥ अस्ति मे मृगामृगाङ्कलञ्छितं वस्तु किञ्चन कुलक्रमागतम् । तत्तु दृष्टमिति \.\. \- \.\. \- \.\. \- \.\. \-\- \.\. तामहम् ॥ 28॥ इति श्रीनीलकण्ठदीक्षितविरचिता गुरुतत्त्वमालिका समाप्ता । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}