श्रीगुरुवन्दनम् १

श्रीगुरुवन्दनम् १

श्रीगणेशाय नमः । गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥ नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराच्रम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥ सच्चिदानन्दरूपाय व्यापिने परमात्मने । नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥ ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥ अनेकजन्मसम्प्राप्त कर्मधर्मविदाहिने । ज्ञानानल्प प्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥ गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥ ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्त्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ १५॥ गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते । तत्पदाम्भोरुहरजः कणायास्तु नमो मम ॥ १६॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्ल प्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥ Proofread by NA From Balasaparya edited by S.V.Radhakrishnasastri of Mahaperiaval Trust This is a compilation from different sources.
% Text title            : guruvandanam 1
% File name             : guruvandanam1.itx
% itxtitle              : guruvandanam 1
% engtitle              : Prayer to Guru 1
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description-comments  : From bAlAsaparyA edited by S.V.Radhakrishnasastri
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : January 4, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org