इन्द्रसहस्रनामावली गणपतेः कृता

इन्द्रसहस्रनामावली गणपतेः कृता

ॐ इन्द्राय नमः । देवतमाय । अनीलाय । सुपर्णाय । पूर्णबन्धुराय । विश्वस्य दमित्रे । विश्वस्येशानाय । विश्वचर्षणये । विश्वानिचक्रये । विश्वस्मादुत्तराय । विश्वभूवे । बृहते । चेकितानाय । अचक्रयास्वधय । वर्तमानाय । परस्मै । विश्वानराय । विश्वरूपाय । विश्वायुषे । विश्वतस्पृथवे नमः । २० ॐ विश्वकर्मणे नमः । विश्वदेवाय । विश्वतो धिये । अनिष्कृतायः । त्रिषुजाताय । तिग्मङ्क्षश‍ृङ्गाय । देवाय । ब्रध्नाय । अरुषाय । चरते । रुचानाय । परमाय । विदुषे । अरुचोरोचयते । अजाय । ज्येष्ठाय । जनानां वृषभाय । ज्योतिषे । ज्येष्ठाय सहसे । महिने नमः । ४० ॐ अभिक्रतूनां दमित्रे नमः । विश्वस्य कर्मणो धर्त्रे । धनानां धर्त्रे । धातॄनां धात्रे । धीराय । धियेषिताय । यज्ञस्य साधनाय । यज्ञाय । यज्ञवाहसे । अपामजाय । यज्ञं जुषाणाय । यजताय । युक्तग्राव्णोऽवित्रे । इषिराय । सुवज्राय । च्यवनाय । योद्ध्रे । यशसाय । यज्ञियाय । यहवे नमः । ६० ॐ दुर्मर्तानामवयात्रे नमः । पापस्य रक्षसो हन्त्रे । कृशस्य चोदित्रे । ॐ कृत्रवे नमः । ॐ कृतब्रह्नणे नमः। धृतव्रताय । घृष्ण्वोजसे । धीनामवित्रे । धनानां सञ्जिते । अच्युताय । तमसो विहन्त्रे । त्वष्ट्रे । तनूपे । तरुत्रे । तुराय । त्वेषनृम्णाय । त्वेषसंदृशे । तुरासाहे । अपराजिताय । तुग्य्रावृधाय । दस्मतमाय नमः । ८० ॐ तुविकूर्मितमाय नमः । तुजाय । वृषप्रभर्मणे । ॐ विश्वानि विदुषे नमः । आदङ्क्षर्दिराय नमः। तवसे । मन्द्राय । मतीनां वृषभाय । मरुत्वते । मरुतामृषये । महाहस्तिने । गणपतये । धियं जिन्वाय । बृहस्पतये । माहिनाय । मघोने । मन्दीने । मर्काय । अर्काय । मेधिराय । महते नमः । १०० ॐ प्रतिरूपाय नमः । परोमात्राय । पुरुरूपाय । पुरुष्टुताय । पुरुहूताय । पुरःस्थात्रे । पुरुमायाय । पुरन्दराय । पुरुप्रशस्ताय । पुरुकृते । पुरां दर्त्रे । पुरूतमाय । पुरुगूर्ताय । पृत्सुजेत्रे । पुरुवर्पसे । प्रवेपनिने । पप्रये । प्रचेतसे । परिभुवे । पनीयसे नमः । १२० ॐ अप्रतिष्कुताय नमः । प्रवृद्ध्याय । प्रवयसे । पात्रे । पूषण्वते । अन्तराभराय । पुरुशाकाय । पाञ्चजन्याय । पुरुभोजसे । पुरूवसवे । पिशङ्गरातये । पपुरये । पुरोयोधाय । पृथुज्रयसे । प्ररिक्व्ने । प्रदिवाय । पूर्व्याय । पुरोभुवे । पूर्वजे ऋषये । प्रणेत्रे नमः । १४० ॐ प्रमतये नमः । पन्याय । पूर्वयाव्रे । प्रभूवसवे । प्रयज्यवे । पावकाय । पूष्णे । पदव्ये । पथिकृते । पत्ये । पुरुत्मते । पलिताय । हेत्रे । प्रहेत्रे । प्रावित्रे । पित्रे । पुरुनृम्णाय । पर्वतेष्ठे । प्राचामन्यवे । पुरोहिताय नमः । १६० ॐ पुरां भिन्दवे नमः । अनाधृष्याय । पुराजे । पप्रथिन्तमाय । पृतनासाहे । बाहुशर्धिने । बृहद्रेणवे । अनिष्टृताय । अभिभूतये । अयोपाष्टये । बृहद्रये । अपिधानवते । ब्रह्नप्रियाय । ब्रह्नजूताय । ब्रह्नवाहसे । अरङ्गमाय । बोधिन्मनसे । अवक्रक्ष्णे । बृहद्भानवे । अमित्रध्ने नमः । १८० ॐ भूरिकर्मणे नमः । भरेकृत्रवे । भद्रकृते । भार्वराय । भृमये । भरेषहव्याय । भूर्योजसे । पुरोध्रे । प्राशुसाहे । प्रसाहे । प्रभङ्गिने । महिषाय । भीमाय । भूर्यासुतये । अशस्तिध्रे । प्रसक्ष्णे । विश्पतये । वीराय । परस्पे । शवसस्पत्ये नमः । २०० ॐ पुरुदत्राय नमः । पितृतमाय । पुरुक्षवे । भूरिगवे । पणये । प्रत्वक्षणाय । पुरां दर्मणे । पनस्यवे । अभिमातिध्रे । पृथिव्या वृषभाय । प्रत्राय । प्रमन्दिने । प्रथमस्मै । पृथवे । त्यस्मै । समुद्रव्यचसे । पायवे । प्रकेताय । चर्षणीसहाय । कारुधायसे नमः । २२० ॐ कविवृधाय नमः । कनीनाय । क्रतुमते । क्रतवे । क्षपां वस्त्रे । कवितमाय । गिर्वाहसे । कीरिचोदनाय । क्षपावते । कौशिकाय । कारिणे । क्षम्यस्य राज्ञे । गोपतये । गवे । गोर्दुराय । अश्वस्य दुराय । यवस्य दुराय । आदुरये । चन्द्रबुधट्ठाय । चर्षणिप्रे नमः । २४० ॐ चर्कृत्याय नमः । चोदयन्मतये । चित्राभानवे । चित्रातमाय । चम्रीषाय । चक्रमासजाय । तुविशुष्माय । तुविद्युम्नाय । तुविजाताय । तुवीमघाय । तुविकूर्मये । तुविम्रक्षाय । तुविशग्माय । तुविप्रतये । तुविनृम्णाय । तुविग्रीवाय । तुविराधसे । तुविक्रतवे । तुविमात्राय । तुविग्राभाय नमः । २६० ॐ तुविदेष्णाय नमः । तुविश्वणये । तूतुजये । तवसाय । तक्वाय । तुविग्रये । तुर्वणये । त्रदाय । रथेष्ठाय । तरणये । तुम्राय । त्विषीमते । अनपच्युताय । तोदाय । तरुत्राय । तविषीमुषाणाय । तविषाय । तुर्णे । तितिर्वणे । ततुरये नमः । २८० ॐ त्रात्रे नमः । भूर्णये । तूर्णये । तवस्तराय । यज्ञवृद्धाय । यज्ञियानां प्रथमस्मै । व्यज्वनो वृधाय । अमित्राखादाय । अनिमिषाय । असुन्वतो विषुणाय । अजुराय । अक्ष्तोतये । अदाभ्याय । अर्याय । शिप्रिणीवते । अगोरुधाय । आश्रुत्त्कर्णाय । अन्तरिक्षप्रे । अमितौजसे । अरिट्ठुताय नमः । ३०० ॐ अरिष्टुताय नमः । एकराजे । उर्ध्र्वाय । उर्ध्र्वसानाय । सनाद्यूने । स्थिराय । सूर्याय । स्वभूत्योजसे । सत्यराधसे । सनश्रुताय । अकल्पाय । सत्वनां केतवे । अच्युतच्युते । उरुव्यचसे । शवसिने । स्वपतये । स्वौजसे । शचीवते । अविदीधयवे । सत्यशुष्माय नमः । ३२० ॐ सत्यसत्वने नमः । सत्यस्य सूनवे । सोमपे । दस्योर्हन्त्रे । दिवो धर्त्रे । दिव्यस्य राज्ञे । चेतनाय । ऋग्मियाय । अर्वणे । ॐ रोचमानाय नमः । रभोदे । ऋतपे । ऋताय । ऋजीषिणे । रणकृते । रेवते । ऋत्वियाय । रध्रचोदननाय । ऋश्वाय नमः । ३४० ॐ रायोऽवनये नमः । राज्ञे । रयिस्थानाय । रदावसवे । ऋभुक्षणे । अनिमानाय । अश्वाय । सहमानाय । समुद्रियाय । ऋणकातये । गिर्वणस्यवे । कीजाय । खिद्वने । खजङ्कराय । ऋजीषाय । वसुविदे । वेन्याय । वाजेषुदधृषाय । कवये । विरप्शिने नमः । ३६० ॐ वीलिताय नमः । विप्राय । विश्ववेदसे । ऋतावृधाय । ऋतयुजे । धर्मकृते । धेनवे । धनजिते । धाम्ने । वर्मणे । वाहे । ऋतेजसे । सक्षणये । सोम्याय । संसृट्ठजिते । ऋभुष्ठिराय । ऋतयवे । सबलाय । सह्यवे । वज्रवाहसे नमः । ३८० ॐ ऋचीषमाय नमः । ऋग्मिने । दधृष्वते । ऋष्वौजसे । सुगोपे । स्वयशस्तराय । स्वभिष्टिसुम्नाय । सेहानाय । सुनीतये । सुकृताय । शुचये । ऋणये । सहसः सूनवे । सुदानवे । सगणाय । वसवे । स्तोम्याय । समद्वने । सत्राध्रे । स्तोमवाहसे नमः । ४०० ॐ ऋतीषहाय नमः । शविष्ठाय । शवसः पुत्राय । शतमन्यवे । शतक्रतवे । शक्राय । शिक्षानराय । शुष्मिणे । श्रुत्कर्णाय । श्रवयत्सख्ये । शतमूतये । शर्धनीतये । शतनीथाय । शतामघाय । श्लोकिने । शिवतमाय । श्रुत्यं नाम बिभ्रते । अनानताय । शूराय । शिप्रिणे नमः । ४२० ॐ सहस्रश्रोतये नमः । शुभ्राय । श‍ृङ्क्षङ्गवृषोनपाते । शासाय । शाकाय । श्रवस्कामाय । शवसावते । अहंसनाय । सुरूपकृवे । ईशानाय । शूशुवानाय । शचीपतये । सतीनसत्वने । सनित्रे । शक्तीवते । अमितक्रतवे । सहस्रचेतसे । सुमनसे । श्रुत्याय । शुद्धाय नमः । ४४० ॐ श्रुतामघाय नमः । सत्रादाव्ने । सोमपाव्ने । सुक्रतवे । ॐ श्मश्रुषुश्रिताय । चोदप्रवृद्धाय । विश्वस्य जगतः प्राणतस्पतये । चौत्राय । सुप्रकरत्राय । नरे । चकमानाय । सदावृधाय । स्वभिष्टये । सत्पतये । सत्याय । चारवे । वीरतमाय । चतिने । चित्राय । चिकितुषे नमः । ४६० ॐ आज्ञात्रे नमः । सतःसतःप्रतिमानाय । स्थात्रे । सचेतसे । सदिवाय । सुदंससे । सुश्रवस्तमाय । सहोदे । सुश्रुताय । सम्राजे । सुपाराय । सुन्वतः सख्ये । ब्रह्नवाहस्तमाय । ब्रह्नणे । विष्णवे । वस्वःपतये । हरये । रणायसंस्कृताय । रुद्राय । रणित्रे नमः । ४८० ॐ ईशानकृते नमः । शिवाय । विप्रजूताय । विप्रतमाय । यह्माय । वज्रिणे । हिरण्याय । वव्राय । वीरतराय । वायवे । मातरिश्वने । मरुत्सख्ये । गूर्तश्रवसे । विश्वगूर्ताय । वन्दनश्रुते । विचक्षणाय । वृष्णये । वसुपतये । वाजिने । वृषभाय नमः । ५०० ॐ वाजिनीवसवे नमः । विग्राय । विभीषणाय । वह्यवे । वृद्धायवे । विश्रुताय । वृष्णे । वज्रभृते । वृत्राध्रे । वृद्धाय । विश्ववाराय । वृतञ्चयाय । वृषजूतये । वृषरथाय । वृषभान्नाय । वृषक्रतवे । वृषकर्मणे । वृषमणसे । सुदक्षाय । सुन्वतो वृधाय नमः । ५२० ॐ अद्रोघवाचे नमः । असुरध्रे । वेधसे । सत्राकराय । अजराय । अपाराय । सुहवाय । अभीरवे । अभिभङ्गाय । अङ्गैरस्तमाय । अमत्र्याय । स्वायुधाय । अशत्रावे । अप्रतीताय । अभिमातिसाहे । अमत्रिणे । सूनवे । अर्चत्र्याय । स्मद्दिष्टये । अभयङ्कराय नमः । ५४० ॐ अभिनेत्रे नमः । स्पार्हराधसे । सप्तरश्मये । अभिष्टिकृते । ॐ अनर्वणे । स्वर्जिते । इष्कर्त्रे । स्तोतॄणामवित्रे । अपराय । अजातशत्रवे । सेनान्ये । उभयाविने । उभयङ्कराय । उरुगायाय । सत्ययोनये । सहस्वते । उर्वरापतये । उग्राय । गोपे । उग्रबाहवे नमः । ५६० ॐ उग्रधन्वने नमः । उक्थवर्धनाय । गाथश्रवसे । गिरां राज्ञे । गम्भीराय । गिर्वणस्तमाय । वज्रहस्ताय । चर्षणीनां वृषभाय । वज्रदक्षिणाय । सोमकामाय । सोमपतये । सोमवृद्ध्याय । सुदक्षिणाय । सुब्रह्नणे । स्थविराय । सूराय । सहिष्ठाय । सप्रथसे । तस्मै । राज्ञे नमः । ५८० ॐ हरिश्मशारवे नमः । हरिवते । हरीणां पत्ये । अस्तृताय । हिरण्यबाहवे । उर्व्यूतये । हरिकेशाय । हिरीमशाय । हरिशिप्राय । हर्यमाणाय । हरिजाताय । हरिम्भराय । हिरण्यवर्णाय । हर्यश्वाय । हरिवर्पसे । हरिप्रियाय । हनिष्ठाय । हर्यताय । हव्याय । हरिष्ठे नमः । ६०० ॐ हरियोजनाय नमः । सत्वने । सुशिप्राय । सुक्षत्राय । सुवीराय । सुतपे । ऋषये । गाथान्याय । गोत्राभिदे । ग्रामं वहमानाय । गवेषणाय । जिष्णवे । तस्थुष ईशानाय । जगत ईशानाय । नृतवे । नर्याणि विदुषे । नृपतये । नेत्रे । नृम्णस्य तूतुजये । निमेघमानाय नमः । ६२० ॐ नर्यापसे नमः । सिन्धूनां पत्ये । उत्तरस्मै । नर्याय । नियुत्वते । निचिताय । नक्षद्दाभाय । नहुष्ठराय । नव्याय । निधात्रे । नृमणसे । सध्रीचीनाय । सुतेरणाय । नृतमनाय । नदनुमते । नवीयसे । नृतमाय । नृजिते । विचयिष्ठाय । वज्रबाहवे नमः । ६४० ॐ वृत्राखादाय नमः । वलं रुजाय । जातूभर्मणे । ज्येष्ठतमाय । जनभक्षाय । जनं सहाय । विश्वसाहे । वंसगाय । वस्यसे । निष्पाशे । अशनिमते । नृसाहे । पूर्भिदे । पुरासाहे । अभिसाहे । जगतस्तस्थुषः पतये । समत्सुसंवृजे । सन्धात्रे । सुसं६दृशे नमः । ६६० ॐ सवित्रे नमः । अरुणाय । स्वर्याय । स्वरोचिषे । सुत्राम्णे । स्तुषेय्याय । सनजे । स्वरये । अकेतवे केतुं कृण्वते । अपेशसे पेशः कृण्वते । वज्रेण हत्विने । महिनाय । मरुत्स्तोत्राय । मरुद्गणाय । महावीराय । महाव्राताय । महाय्याय । मह्यैप्रमतये । मात्रे । मघोनां मंहिष्ठाय नमः । ६८० ॐ मन्युम्ये नमः । मन्युमत्तमाय । मेषाय । महीवृते । मन्दानाय । माहिनावते । महेमतये । म्रक्षाय । मृलीकाय । मंहिष्ठाय । म्रक्षकृत्वने । महामहाय । मदच्युते । मर्डित्रे । मद्वने । मदानां पत्ये । आतपाय । सुशस्तये । स्वस्तिध्रे । स्वर्दृशे नमः । ७०० ॐ राधानां पत्ये नमः । आकराय । इषुहस्ताय । इषां दात्रे । वसुदात्रे । विदद्वसवे । विभूतये । व्यानशये । वेनाय । वरीयसे । विश्वजिते । विभवे । नृचक्षसे । सहुरये । स्वर्विदे । सुयज्ञाय । सुष्टुताय । स्वयवे । आपये । पृथिव्या जनित्रे नमः । ७२० ॐ सूर्यस्य जनित्रे नमः । श्रुताय । स्पशे । विहायसे । स्मत्पुरन्धये । वृषपर्वणे । वृषन्तमाय । साधारणाय । सुखरथाय । स्वश्वाय । सत्राजिते । अद्भुताय । ज्येष्ठराजाय । जीरदानवे । जग्मये । वित्वक्षणाय । वशिने । विधात्रे । विश्वमे । आशवे नमः । ७४० ॐ मायिने नमः । वृद्धमहसे । वृधाय । वरेण्याय । विश्वतुरे । वातस्येशानाय । दिवे । विचर्षणये । सतीनमन्यवे । गोदत्राय । सद्यो जाताय । विभञ्जनवे । वितन्तसाय्याय । वाजानां विभक्त्रे । वस्व आकराय । वीरकाय । वीरयवे । वज्रं बभ्रये । वीरेण्याय । आघृणये नमः । ७६० ॐ वाजिनेयाय नमः । वाजसनये । वाजानां पत्ये । आजिकृते । वास्तोष्पतये । वर्पणीतये । विशां राज्ञे । वपोदराय । विभूतद्युम्राय । आचक्रये । आदारिणे । दोधतो वधाय । आखण्डलाय । दस्मवर्चसे । सर्वसेनाय । विमोचनाय । वज्रस्य भर्त्रे । वार्याणां पत्ये । गोजिते । गवां पत्ये नमः । ७८० ॐ विश्वव्यचसे नमः । सङ्क्षञ्चकानाय । सुहार्दाय । दिवो जनित्रे । समन्तुनामम्ने । ॐ पुरुधप्रतीकाय नमः । ॐ बृहतः पत्ये नमः। दीध्यानाय । दामनाय । दात्रे । दीर्घश्रवसाय । ऋभ्वसाय । दंसनावते । दिवः संम्राजे । देवजूताय । दिवावसवे । दशमाय । देवतायै । दक्षाय । दुध्राय । द्युम्निने नमः । ८०० ॐ द्युमन्तमाय नमः । मंहिङ्क्षष्ठारातये । इत्थाधीये । दीद्यानाय । दधृषाय । दुधये । दुष्टरीतवे । दुश्च्यवनाय । दिवोमानाय । दिवोवृष्णे । दक्षय्याय । दस्युध्रे । धृष्णवे । दक्षिणावते । धियावसवे । धनस्पृहे । धृषिताय । धात्रे । दयमानाय । धनञ्जयाय नमः । ८२० ॐ दिव्याय नमः । द्विबर्हसे । सते । आर्याय । समर्याय । त्रे । सिमाय । सख्ये । द्युक्षाय । समानाय । दंसिष्ठाय । राधसः पत्ये । अद्रिगवे । पृथिव्याः सम्राजे । ओजस्वते । वयोधे । ऋतपे । ऋभवे । एकस्मै राज्ञे । एधमानद्विषे नमः । ८४० ॐ एकवीराय नमः । उरुज्रयसे । लोककृते । अश्वानां जनित्रे । जोहूत्राय । गवां जनित्रे । जरित्रे । जनुषां राज्ञे । गिर्वणसे । सुन्वतोऽवित्रे । अत्कं वसानाय । कृष्टीनां राज्ञे । उक्थ्याय । शिप्रवते । उरवे । ईड्याय । दाशुषे । इनतमाय । घोराय । सङ्क्रन्दनाय नमः । ८६० ॐ स्ववते नमः । जागृवये । जगतो राज्ञे । गृत्साय । गोविदे । धनाघनाय । जेत्रे । अभिभूवे । अकूपाराय । दानवते । असुराय । अर्णवाय । धृष्वये । दमूनसे । तवसस्तवीयसे । अन्तमाय । अवृताय । रायो दात्रे । रयिपतये । विपश्चिते नमः । ८८० ॐ वृत्राहन्तमाय नमः । अपरीताय । साहे । अपश्चाद्?दध्वने । युत्काराय । आरिताय । वोढ्रे । वनिष्ठाय । वृष्ण्यावते । वृषण्वते । अवृकाय । अवताय । गर्भाय । असमष्टकाव्याय । युजे । अहिशुष्माय । दधृष्वणये । प्रत्रायपत्ये । वाजदाव्रे । ज्योतिःकर्त्रे नमः । ९०० ॐ गिरां पत्ये नमः । अनवद्याय । सम्भृताश्वाय । वज्रिवते । अद्रिमते । द्युमते । दस्माय । यजत्राय । योधीयसे । अकवारये । यतङ्कराय । पृदाकुसानवे । ओजीयसे । ब्रह्नणधोदित्रे । यमाय । वन्दनेष्ठे । पुरां भेत्रे । बन्धुरेष्ठे । बृहश्विवाय । वरूत्रे नमः । ९२० ॐ मधुनो राज्ञे नमः । प्रणेन्ये । पप्रथिने । यूने । उरुशंसाय । हवं श्रोत्रे । भूरिदाव्रे । बृहच्छ्रवसे । मात्रे । स्तियानां वृषभाय । महोदात्रे । महावधाय । सुग्म्याय । सुराधसे । सत्रासाहे । ओदतीनां नदाय । धुनाय । अकामकर्शनाय । स्वर्षसे । सुमृलीकाय नमः । ९४० ॐ सहस्कृताय नमः । पास्त्यस्य होत्रे । सिन्धूनां वृष्णे । भोजाय । रथीतमाय । मुनीनां सच्ये । जनिदे । स्वधावते । असमाय । अप्रतये । मनस्वते । अध्वराय । मर्याय । बृबदुक्थाय । अवित्रे । भगाय । अषाह्लाय । अरीह्लाय । आदत्रे । वीरं कर्त्रे नमः । ९६० ॐ विशस्पतये नमः । एकस्मै पत्ये । इनाय । पुष्टये । सुवीर्याय । हरिपे । सुदृशे । एकस्मै हव्याय । सनाते । आरुजे । ओकाय । वाकस्य सक्षणये । सुवृक्तये । अमृताय । अमृक्ताय । खजकृते । बलदे । शुनाय । अमत्राय । मित्राय नमः । ९८० ॐ आकाय्याय नमः । सुदाम्ने । अब्जिते । महसे । महिने । रथाय । सुबाहवे । उशनसे । सुनीथाय । भूरिदे । सुदासे । मदस्य राज्ञे । सोमस्य पीत्विने । ज्यायसे । दिवः पतये । तविषीवते । घनाय । युध्माय । हवनश्रुते । सहसे नमः । १००० ॐ स्वराजे नमः । १००१ ॥ इति गणपतिमुनये विरचिता इन्द्रसहस्रनामावली ॥ Encoded and proofread byDPD
% Text title            : indrasahasranAmAvalI
% File name             : indrasahasranAmAvalI.itx
% itxtitle              : indrasahasranAmAvaliH (gaNapatimunivirachitA)
% engtitle              : indrasahasranAmAvalI composed by Ganapti Muni
% Category              : sahasranAmAvalI, deities_misc, nAmAvalI, gaNapati-muni
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : nAmAvalI
% Author                : Ganapati Muni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description-comments  : From The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 3
% Indexextra            : (Collected Works)
% Latest update         : January 27, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org