% Text title : Shri Janamangala Stotram % File name : janamangalastotram.itx % Category : deities\_misc, svAminArAyaNa, gurudev, mangala, stotra % Location : doc\_deities\_misc % Author : shatAnandamuni % Description/comments : See corresponding nAmAvalI % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Janamangala Stotram ..}## \itxtitle{.. shrIjanama~Ngalastotram ..}##\endtitles ## श्री हरये नमः । नमोनमः श्रीहरये बुद्धिदाय दयावते । भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च ॥ 1॥ सुगन्धपुष्पहाराद्यैर्विविधैरुपहारकैः । सम्पूजिताय भक्तौघैः सिताम्बरधराय च ॥ 2॥ नाम्नामष्टोत्तरशतं चतुर्वर्गमभीप्सताम् । सद्यः फलप्रदं नॄणां तस्य वक्ष्यामि सत्पतेः ॥ 3॥ अस्य श्रीजनमङ्गलाख्यस्य श्रीहर्यष्टोत्तरशत\- नामस्तोत्रमन्त्रस्य शतानन्द ऋषिः । अनुष्टुप् छन्दः । धर्मनन्दनः श्रीहरिर्देवता । धार्मिक इति बीजम् । बृहद्व्रतधर इति शक्तिः । भक्तिनन्दन इति कीलकम् । चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् । वर्णिवेषरमणीयदर्शनं मन्दहासरुचिराननाम्बुजम् । पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये ॥ 4॥ श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः । भक्तिधर्मात्मजोजन्मा कृष्णो नारायणो हरिः ॥ 5॥ हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः । बृहद्व्रतधरः शुद्धो राधाकृष्णेष्टदैवतः ॥ 6॥ मरुत्सुतप्रियः कालीभैरवाद्यतिभीषणः । जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः ॥ 7॥ योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् । ज्ञानी परमहंसश्च तीर्थकृत्तैर्थिकार्चितः ॥ 8॥ क्षमानिधिः सदोन्निद्रो ध्याननिष्ठस्तपः प्रियः । सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः ॥ 9॥ पाषण्डोछेदनपटुः स्वस्वरूपाचलस्थितिः । प्रशान्तमूर्तिर्निर्दोषोऽसुरगुर्वादिमोहनः ॥ 10॥ अतिकारुण्यनयन उद्धवाध्वप्रवर्तकः । महाव्रतः साधुशीलः साधुविप्रप्रपूजकः ॥ 11॥ अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः । स्वामिनारायणः स्वामी कालदोषनिवारकः ॥ 12॥ सच्छास्त्रव्यसनः सद्यःसमाधिस्थितिकारकः । कृष्णार्चास्थापनकरः कौलद्विट् कलितारकः ॥ 13॥ प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः । भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः ॥ 14॥ निर्मत्सरो भक्तवर्मा बुद्धिदाताऽतिपावनः । अबुद्धिहृद्ब्रह्मधामदर्शकश्चापराजितः ॥ 15॥ आसमुद्रान्त सत्कीर्तिः श्रितसंसृतिमोचनः । उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः ॥ 16॥ कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः । पञ्चायतनसम्मानो नैष्ठिकव्रतपोषकः ॥ 17॥ प्रगल्भो निःस्पृहः सत्यप्रतिज्ञो भक्तवत्सलः । अरोषणो दीर्घदर्शी षडूर्मिविजयक्षमः ॥ 18॥ निरहङ्कृतिरद्रोह ऋजुः सर्वोपकारकः । नियामकश्चोपशमस्थितिर्विनयवान् गुरुः ॥ 19॥ अजातवैरी निर्लोभो महापुरुष आत्मदः । अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः ॥ 20॥ मनोनिग्रहयुक्तिज्ञो यमदूतविमोचकः । पूर्णकामः सत्यवादी गुणग्राही गतस्मयः ॥ 21॥ सदाचारप्रियतरः पुण्यश्रवणकीर्तनः । सर्वमङ्गलसद्रूपनानागुणविचेष्टितः ॥ 22॥ इत्येतत्परमं स्तोत्रं जनमङ्गलसंज्ञितम् । यः पठेत्तेन पठितं भवेद्वै सर्वमङ्गलम् ॥ 23॥ यः पठेच्छृणुयाद्भक्त्या त्रिकालं श्रावयेच्च वा । एतत्तस्य तु पापानि नश्येयुः किल सर्वशः ॥ 24॥ एतत्संसेवमानानां पुरुषार्थचतुष्टये । दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः ॥ 25॥ भूतप्रेतपिशाचानां डाकिनीब्रह्मराक्षसाम् । योगिनीनां तथा बालग्रहादीनामुपद्रवः ॥ 26॥ अभिचारो रिपुकृतो रोगश्चान्योऽप्युपद्रवः । अयुतावर्तनादस्य नश्यत्येव न संशयः ॥ 27॥ दशावृत्या प्रतिदिनमस्याभीष्टं सुखं भवेत् । गृहिभिस्त्यागिभिश्चापि पठनीयमिदं ततः ॥ 28॥ इति श्रीशतानन्दमुनिविरचितं श्रीजनमङ्गलाख्यं श्रीहर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीजनमङ्गलस्तोत्रम् ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}