% Text title : jayatIrthastutiH % File name : jayatIrthastutiH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : Satyapriyatirtha % Latest update : December 30, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Jayatirtha Stuti ..}## \itxtitle{.. shrIjayatIrthastutiH ..}##\endtitles ## dhATI श्रीजयतीर्थ\-वर्य\-वचसां चीटीभवत्\-स्वर्धुनी पाटीरानिल\-फुल्ल\-मल्लि\-सुमनो\-वाटी\-लसद्\-वासना । पेटी युक्त\-मणि\-श्रियां सुमतिभिः कोटीरकैः श्लाघिता सा टीका\-निचयात्मिका मम चिरादाटीकतां मानसे ॥ 1॥ टीकाकृज्जयवर्य संसदि भवत्येकान्ततो राजति प्राकाम्यं दधते पलायन\-विधौ स्तोकान्य\-शङ्का द्विषः । लोकान्धीकरण\-क्षमस्य तमसः सा काल\-सीमा यदा पाकाराति\-दिशि प्ररोहति न चेद् राका\-निशा\-कामुकः ॥ 2॥ छाया\-संश्रयणेन यच्चरणयोरायामि\-सांसारिका\- पायानल्पतमातप\-व्यतिकर\-व्यायाम\-विक्षोभिताः । आयान्ति प्रकटां मुदं बुध\-जना हेयानि धिक्कृत्य नः पायाच्छ्रीजयराड् दृशा सरस\-निर्मायानुकम्पार्द्रया ॥ 3॥ श्रीवाय्वंश\-सुवंश\-मौक्तिकमणेः सेवा\-विनम्र\-क्षमा\- देवाज्ञान\-तमो\-विमोचन\-कला\-जैवातृक\-श्री\-निधेः । शैवाद्वैत\-मताटवी\-कवलना\-दावाग्नि\-लीला\-जुषः को वादी पुरतो जयीश्वर भवेत् ते वाद\-कोलाहले ॥ 4॥ नीहार\-च्छवि\-बिम्ब\-निर्गत\-कर\-व्यूहाप्लुतेन्दूपला\- नाहार्य\-स्रुत\-नूतनामृत\-परीवाहालि\-वाणी\-मुचः । ऊहागोचर\-गर्व\-पण्डित\-पयो\-वाहानिल\-श्री\-जुषो माहात्म्यं जयतीर्थ वर्य भवतो व्याहारमत्येति नः ॥ 5॥ मन्दारु\-क्षिति\-पाल\-मौलि\-विलसन्मन्दार\-पुष्पावली\- मन्दान्य\-प्रसरन्मरन्द\-कणिका\-वृन्दार्द्र\-पादाम्बुजः । कुन्दाभामल\-कीर्तिरार्त\-जनता\-वृन्दारकानोकहः स्वं दासं जयतीर्थ\-राट् स्व\-करुणा\-सन्दानितं मां क्रियात् ॥ 6॥ श्री\-दाराङ्घ्रि\-नतः प्रतीप\-सुमनो\-वादाहवाटोप\-नि\- र्भेदातन्द्र\-मतिः समस्त\-विबुधामोदावली\-दायकः । गोदावर्यदयत्\-तरङ्ग\-निकर\-ह्री\-दायि\-गम्भीर\-गीः पादाब्ज\-प्रणते जयी कलयतु स्वे दास\-वर्गेऽपि माम् ॥ 7॥ विद्या\-वारिज\-षण्ड\-चण्ड\-किरणो विद्या\-मद\-क्षोदयद्\- वाद्याली\-कदली\-भिदामर\-करी हृद्यात्म\-कीर्ति\-क्रमः । पद्या भोध\-ततेर्विनम्र\-सुर\-राडुद्यान\-भूमी\-रुहो दद्याच्छ्रीजयतीर्थ\-राड् धियमुतावद्यानि भिद्यान्मम ॥ 8॥ आभासत्वमियाय तार्किक\-मतं प्राभाकर\-प्रक्रिया शोभां नैव बभार दूर\-निहिता वैभाषिकाद्युक्तयः । ह्रीभारेण नताश्च सङ्कर\-मुखाः क्षोभाकरो भास्करः श्री\-भाष्यं जय\-योगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥ 9॥ बन्धानः सरसार्थ\-शब्द\-विलसद्\-बन्धाकराणां गिरां इन्धानोऽर्क\-विभा\-परिभव\-झरी\-सन्धायिना तेजसा । रुन्धानो यशसा दिशः कवि\-शिरः\-सन्धार्यमाणेन मे सन्धानं स जयी प्रसिद्ध\-हरि\-सम्बन्धागमस्य क्रियात् ॥ 10॥ सख्यावद्\-गण\-गीयमान\-चरितः साङ्ख्याक्षपादादि\-निः\- सङ्ख्यासत्\-समयि\-प्रभेद\-पटिम\-प्रख्यात\-विख्याति\-गः । मुख्यावास\-गृहं क्षमा\-दम\-दया\-मुख्यामल\-श्री\-धुरां व्याख्याने कलयेद् रतिं जयवराभिख्या\-धरोमद्\-गुरुः ॥ 11॥ आसीनो मरुदंश\-दास\-सुमनो\-नासीर\-देशे क्षणाद् दासीभूत\-विपक्ष\-वादि\-विसरः शासी समस्तैनसाम् । वासी हृत्सु सतां कला\-निवह\-विन्यासी ममानारतं श्री\-सीता\-रमणार्चकः स जयराडासीदतां मानसे ॥ 12॥ पक्षीशासन\-पाद\-पूजन\-रतः कक्षीकृतोद्यद्\-दयो लक्ष्मीकृत्य सभा\-तले रटदसत्\-पक्षीश्वरानक्षिपत् । अक्षीणं\-प्रतिभा\-भरो विधि\-सरोजाक्षी\-विहाराकरो लक्ष्मीं नः कलयेज्जयी सुचिरमध्यक्षीकृताधोक्षजाम् ॥ 13॥ येनागाहि समस्त\-शास्त्र\-पृतना\-रत्नाकरो लीलया येनाखण्डि कुवादि\-सर्व\-सुभट\-स्तोमो वचः\-सायकैः । येनास्थापि च मध्व\-शास्त्र\-विजय\-स्तम्भो धरा\-मण्डले तं सेवे जयतीर्थ\-वीरमनिशं मध्वाख्य\-राजादृतम् ॥ 14॥ यदीय\-वाक्\-तरङ्गाणां विप्लुषो विदुषां गिरः । जयति श्रीधरावासो जयतीर्थ\-सुधाकरः ॥ 15॥ सत्यप्रिय\-यति\-प्रोक्तं श्री\-जयार्य\-स्तवं शुभम् । पठन् सभासु विजयी लोके ख्यातिं गमिष्यति ॥ 16॥ ॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुतिः समाप्ता ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}