% Text title : Jinasahasranamastotram by Ashadhara % File name : jinasahasranAmastotramAshAdhara.itx % Category : deities\_misc, jaina, sahasranAma % Location : doc\_deities\_misc % Author : Pt. Ashadhara % Proofread by : Gautam Vora % Latest update : August 5, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jina Sahasranama Stavanam ..}## \itxtitle{.. jinasahasranAmastavanam ..}##\endtitles ## prabho भवाङ्गभोगेषु निर्विण्णो दुःखभीरुकः । एष विज्ञापयामि त्वां शरण्यं करुणार्णवम् ॥ 1॥ सुखलालसया मोहाद् भ्राम्यन् बहिरितस्ततः । सुखैकहेतोर्नामापि तव न ज्ञातवान् पुरा ॥ 2॥ अद्य मोहग्रहावेशशैथिल्य तत्किञ्चिदुन्मुखः । अनन्तगुणमाप्तेभ्यस्त्वां श्रुत्वा स्तोतुमुद्यतः ॥ 3॥ भक्त्या प्रोत्सार्यमाणोऽपि (प्रोत्साह्यमानोऽपि) दूरं शक्त्या तिरस्कृतः । त्वां नामाष्टसहस्रेण स्तुत्वाऽऽत्मानं पुनाम्यहम् ॥ 4॥ जिन\-सर्वज्ञ\- यज्ञार्ह\-तीर्थकृन्नाथ\-योगिनाम् । निर्वाण ब्रह्म\-बुद्धान्तकृतां चाष्टोत्तरैः शतैः ॥ 5॥ \section{1 atha jinashatam |} जिनो जिनेन्द्रो जिनराट् जिनपृष्ठो जिनोत्तमः । जिनाधिपो जिनाधीशो जिनस्वामी जिनेश्वरः ॥ 6॥ जिननाथो जिनपतिर्जिनराजो जिनाधिराट् । जिनप्रभुर्जिनविभुर्जिनभर्त्ता जिनाधिभूः ॥ 7॥ जिननेता जिनेशानो जिनेनो जिननायकः । जिनेट् जिनपरिवृढो जिनदेवो जिनेशिता ॥ 8॥ जिनाधिराजो जिनपो जिनेशी जिनशासिता । जिनाधिनाथोऽपि जिनाधिपतिर्जिनपालकः ॥ 9॥ जिनचन्द्रो जिनादित्यो जिनार्को जिनकुञ्जरः । जिनेन्दुर्जिनधौरेयो जिनधुर्यो जिनोत्तरः ॥ 10॥ जिनवर्यो जिनवरो जिनसिंहो जिनोद्वहः । जिनर्षभो जिनवृपो जिनरत्रं जिनोरसम् ॥ 11॥ जिनेशो जिनशार्दूलो जिनाग्र्यं जिनपुङ्गवः । जिनहंसो जिनोत्तंसो जिननागो जिनाग्रणीः ॥ 12॥ जिनप्रवेकश्च जिनग्रामणीर्जिनसत्तमः । जिनप्रवर्हः परमजिनो जिनपुरोगमः ॥ 13॥ जिनश्रेष्ठो जिनज्येष्ठो जिनमुख्यो जिनाग्रिमः । श्रीजिनश्वोत्तमजिनो जिनवृन्दारकोऽरिजित् ॥ 14॥ निर्विघ्नो विरजाः शुद्धो निस्तमस्को निरञ्जनः । घातिकर्मान्तकः कर्ममर्मावित्कर्महानघः ॥ 15॥ वीतरागोऽक्षुदद्वेषो निर्मोहो निर्मदोऽगदः । वितृष्णो निर्ममोऽसङ्गो निर्भयो वीतविस्मयः ॥ 16॥ अस्वप्नो निःश्रमोऽजन्मा निःस्वेदो निर्जरोऽमरः । अरत्यतीतो निश्चिन्तो निर्विषादस्त्रिषष्ठिजित् ॥ 17॥ \section{2 atha sarvaj~natam |} सर्वज्ञः सर्ववित्सर्वदर्शी सर्वावलोकनः । अनन्तविक्रमोऽनन्तवीर्योऽनन्तसुखात्मकः ॥ 18॥ अनन्तसौख्यो विश्वज्ञो विश्वदृश्वाऽखिलार्थदृक् । न्यक्षदृग्विश्वतश्चक्षुर्विश्वचक्षुरशेषवित् ॥ 19॥ आनन्द परमानन्दः सदानन्दः सदोदयः । नित्यानन्दो महानन्दः परानन्दः परोदयः ॥ 20॥ परमोजः परंतेजः परंधाम परंमहः । प्रत्यग्ज्योतिः परंज्योतिः परंब्रह्म परंरहः ॥ 21॥ प्रत्यगात्मा प्रबुद्धात्मा महात्मात्ममहोदयः । परमात्मा प्रशान्तात्मा परात्मात्मनिकेतनः ॥ 22॥ परमेष्ठी महिष्टात्मा श्रेष्ठात्मा स्वात्मनिष्ठितः । ब्रह्मनिष्ठो महानिष्ठो निरूढात्मा दृढात्मदृक् ॥ 23॥ एकविद्यो महाविद्यो महाब्रह्मपदेश्वरः । पञ्चब्रह्ममयः सार्वः सर्वविद्येश्वरः स्वभूः ॥ 24॥ अनन्तधीरनन्तात्माऽनन्तशक्तिरनन्तदृक् । अनन्तानन्तधीशक्तिरनन्तचिदनन्तमुत् ॥ 25॥ सदाप्रकाशः सर्वार्थसाक्षात्कारी समग्रधीः । कर्मसाक्षी जगच्चक्षुरलक्ष्यात्माऽचलस्थितिः ॥ 26॥ निराबाधोऽप्रतर्क्यात्मा धर्मचक्री विदांवरः । भूतात्मा सहजज्योतिर्विश्वज्योतिरतीन्द्रियः ॥ 27॥ केवली केवलालोको लोकालोकविलोकनः । विविक्तः केवलोऽव्यक्तः शरण्योऽचिन्त्यवैभवः ॥ 28॥ विश्वभृद्विश्वरूपात्मा विश्वात्मा विश्वतोमुखः । विश्वव्यापी स्वयञ्ज्योतिरचिन्त्यात्माऽमितप्रभः ॥ 29॥ महौदार्यो महाबोधिर्महालाभो महोदयः । महोपभोगः सुगतिर्महाभोगो महाबलः ॥ 30॥ \section{3 atha yaj~nArhashatam |} यज्ञार्हो भगवानर्हन्महार्हो मघवार्चितः । भूतार्थयज्ञपुरुषो भूतार्थक्रतुपौरुषः ॥ 31॥ पूज्यो भट्टारकस्तत्रभवानत्रभवान्महान् । महामहार्हस्तत्रायुस्ततो दीर्घायुरर्घ्यवाक् ॥ 32॥ आराध्यः परमाराध्यः पञ्चकल्याणपूजितः । दृग्विशुद्धिगणोदग्रो वसुधारार्चितास्पदः ॥ 33॥ सुस्वप्नदर्शी दिव्यौजाः शचीसेवितमातृकः । स्याद्वत्नगर्भः श्रीपूतगर्भो गर्भोत्सवोच्छ्रतः ॥ 34॥ दिव्योपचारोपचितः पद्मभूर्निष्कलः स्वजः । सर्वीयजन्मा पुण्याङ्गो भास्वानुद्भूतदैवतः ॥ 35॥ विश्वविज्ञातसम्भूतिर्विश्वदेवागमाद्भुतः । शचीसृष्टप्रतिच्छन्दः सहस्राक्षदृगुत्सवः ॥ 36॥ नृत्यदैवतासीनः सर्वशक्रनमस्कृतः । हर्षाकुलामरखगश्चारणर्षिमतोत्सवः ॥ 37॥ व्योम विष्णुपदारक्षा स्नानपीठायिताद्रिराट् । तीर्थेशंमन्यदुग्धाब्धिः स्नानाम्बुस्नातवासवः ॥ 38॥ गन्धाम्बुपूतत्रैलोक्यो वज्रसूचीशुचिश्रवा । कृतार्थितशचीहस्तः शक्रोद्धुष्टेष्टनामकः ॥ 39॥ शक्रारब्धानन्दनृत्यः शचीविस्मापिताम्बिकः । इन्द्रनृत्यन्तपितृको रैदपूर्णमनोरथः ॥ 40॥ आज्ञार्थीन्द्रकृतासेवो देवर्षीष्टशिवोद्यमः । दीक्षाक्षणक्षुब्धजगद्भूर्भुवःस्वःपतीडितः ॥ 41॥ कुबेरनिर्मितास्थानः श्रीयुग्योगीश्वरार्चितः । ब्रह्मेड्यो ब्रह्मविद्वेद्यो याज्यो यज्ञपतिः क्रतुः ॥ 42॥ यज्ञाङ्गममृतं यज्ञो हविः स्तुत्यः स्तुतीश्वरः । भावो महामहपतिर्महायज्ञोऽग्रयाजकः ॥ 43॥ दयायागो जगत्पूज्यः पूजार्हो जगदर्चितः । देवाधिदेवः शक्रार्च्यो देवदेवो जगद्गुरुः ॥ 44॥ संहूतदेवसङ्घार्च्यः पद्मयानो जयध्वजी । भामण्डली चतुःषष्टिचामरो देवदुन्दुभिः ॥ 45॥ वागस्पृष्टासनः छत्रत्रयराट् पुष्पवृष्टिभाक् । दिव्याशोको मानमर्दी सङ्गीतार्होऽष्टमङ्गलः ॥ 46॥ \section{4 atha tIrthakR^ichChatam |} तीर्थकुत्तीर्थसृट् तीर्थङ्करस्तीर्थङ्करः सुदृक् । तीर्थकर्त्ता तीर्थभर्ता तीर्थेशस्तीर्थनायकः ॥ 47॥ धर्मतीर्थङ्करस्तीर्थप्रणेता तीर्थकारकः । तीर्थप्रवर्तकस्तीर्थवेधास्तीर्थविधायकः ॥ 48॥ सत्यतीर्थङ्करस्तीर्थसेव्यस्तैर्थिकतारकः । सत्यवाक्याधिपः सत्यशासनोऽप्रतिशासनः ॥ 49॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरव्याहतार्थवाक् । पुण्यवागर्थ्यवागर्धवागधीयोक्तिरिद्धवाक् ॥ 50॥ अनेकान्त दिगेकान्तध्वान्तभिद् दुर्णयान्तकृत् । सार्थवागप्रयत्नोक्तिः प्रतितीर्थमदघ्नवाक् ॥ 51॥ स्यात्कारध्वजवागीहापेतवागचलौष्ठवाक् । अपौरुषेयवाक्छास्ता रुद्धवाक् सप्तभङ्गिवाक् ॥ 52॥ अवर्णगीः सर्वभाषामयगीर्व्यक्तवर्णगीः । अमोघवागक्रमवागवाच्यान्तवागवाक् ॥ 53॥ अद्वैतगीः सूनृतगीः सत्यानुभयगीः सुगीः । योजनव्यापिगी क्षीरगौरगीस्तीर्थकृत्वगीः ॥ 54॥ भव्यैश्रव्यगुः सद्गुश्चित्रगुः परमार्थगुः । प्रशान्तगुः प्राश्निकगुः सुगुर्नियतकालगुः ॥ 55॥ सुश्रुतिः सुश्रुतो याज्यश्रुतिः सुश्रुन्महाश्रुतिः । धर्मश्रुतिः श्रुतिपतिः श्रुत्युद्धर्त्ता ध्रुवश्रुतिः ॥ 56॥ निर्वाणमार्गदिग्मार्गदेशकः सर्वमार्गदिक् । सारस्वतपथस्तीर्थपरमोत्तमतीर्थकृत् ॥ 57॥ देष्टा वाग्मीश्वरो धर्मशासको धर्मदेशकः । वागीश्वरस्त्रयीनाथस्त्रिभङ्गीशो गिरां पतिः ॥ 58॥ सिद्धाज्ञः सिद्धवागाज्ञासिद्धः सिद्धैकशासनः । जगत्प्रसिद्धक्ष् सिद्धान्तः सिद्धमन्त्रः सुसिद्धवाक् ॥ 59॥ शुचिश्रवा निरुकोक्तिस्तन्त्रकृन्यायशास्त्रकृत् । महिष्ठवाग्महानादः कवीन्द्रो दुन्दुभिस्वनः ॥ 60॥ \section{5 atha nAthashatam |} नाथः पतिः परिवृढः स्वामी भर्त्ता विभुः प्रभुः । ईश्वरोऽधीश्वरोऽधीशोऽधीशानोऽधोशितेशिता ॥ 61॥ ईशोऽधिपतिरीशान इन इन्द्रोऽधिपोऽधिभूः । महेश्वरो महेशानो महेशः परमेशिता ॥ 62॥ अधिदेवो महादेवो देवस्त्रिभुवनेश्वरः । विश्वेशो विश्वभूतेशो विश्वेट् विश्वेश्वरोऽधिराट् ॥ 63॥ लोकेश्वरो लोकपति लोकनाथो जगत्पतिः । त्रैलोक्यनाथो लोकेशो जगन्नाथो जगत्प्रभुः ॥ 64॥ पिताः परः परतरो जेता जिष्णुरनीश्वरः । कर्त्ता प्रभूष्णुर्भ्राजिष्णुः प्रभविष्णुः स्वयम्प्रभुः ॥ 65॥ लोकजिद्विश्वजिद्विश्वविजेता विश्वजित्वरः । जगज्जेता जगज्जैत्रो जगज्जिष्णुर्जगज्जयी ॥ 66॥ अग्रणीर्ग्रामणीर्नेता भूर्भुवःस्वरधीश्वरः । धर्मनायक ऋद्धीशो भूतनाथश्च भूतभृत् ॥ 67॥ गतिः पाता वृषो वर्यो मन्त्रकृच्छुभलक्षणः । लोकाध्यक्षो दुराधर्षो भव्यबन्धुर्निरुत्सुकः ॥ 68॥ धीरो जगद्धितोऽजय्यस्त्रिजगत्परमेश्वरः । विश्वासी सर्वलोकेशो विभवो भुवनेश्वरः ॥ 69॥ त्रिजगद्वल्लभस्तुङ्गस्त्रिजगन्मङ्गलोदयः । धर्मचक्रायुधः सद्योजातस्त्रैलोक्य मङ्गलः ॥ 70॥ वरदोऽप्रतिघोऽच्छेद्यो दृढीयानभयङ्करः । महाभागो निरौपम्यो धर्मसाम्राज्यनायकः ॥ 71॥ \section{6 atha yogishatam |} योगी प्रव्यक्तनिर्वेदः साम्यारोहणतत्परः । सामयिकी सामयिको निःप्रमादोऽप्रतिक्रमः ॥ 72॥ यमः प्रधाननियमः स्वभ्यस्तपरमासनः । प्राणायामचणः सिद्धप्रत्याहारो जितेन्द्रियः ॥ 73॥ धारणाधीश्वरो धर्मध्याननिष्ठः समाधिराट् । स्फुरत्समरसीभाव एकी करणनायकः ॥ 74॥ निर्ग्रन्थनाथो योगीन्द्रः ऋषिः साधुर्यतिर्मुनिः । महर्षिः साधुधौरेयो यतिनाथो मुनीश्वरः ॥ 75॥ महामुनिर्महामौनी महाध्यानी महाव्रती । महाक्षमो महाशीलो महाशान्तो महादमः ॥ 76॥ निर्लेपो निर्भमस्वान्तो धर्माध्यक्षो दयाध्वजः । ब्रह्मयोनिः स्वयम्बुद्धो ब्रह्मज्ञो ब्रह्मतत्त्ववित् ॥ 77॥ पूतात्मा स्नातको दान्तो भदन्तो वीतमत्सरः । धर्मवृक्षायुधोऽक्षोभ्यः प्रपूतात्माऽमृतोद्भवः ॥ 78॥ मन्त्रमूर्त्तिः स्वसौम्यात्मा स्वतन्त्रो ब्रह्मसम्भवः । सुप्रसन्नो गुणाम्भोधिः पुण्यापुण्यनिरोधकः ॥ 79॥ सुसंवृतः सुगुप्तात्मा सिद्धात्मा निरुपप्लवः । महोदर्को महोपायो जगदेकपितामहः ॥ 80॥ महाकारुणिको गुण्यो महाक्लेशाङ्कुशः शुचिः । अरिजंयः सदायोगः सदाभोगः सदाधृतिः ॥ 81॥ परमौदासिताऽनाश्वान् सत्याशीः शान्तनायकः । अपूर्ववैद्यो योगज्ञो धर्ममूर्तिरधर्मधक् ॥ 82॥ ब्रह्मेट् महाब्रह्मपतिः कृतकृत्यः कृतकृतुः । गुणाकरो गुणोच्छेदी निर्निमेषो निराश्रयः ॥ 83॥ सूरिः सुनयतत्त्वज्ञो महामैत्रीमयः समी (शमी) | प्रक्षीणबन्धो निर्द्वन्द्वः परमर्षिरनन्तगः ॥ 84॥ \section{7 atha nirvANashatam |} निर्वाणः सागरः प्राज्ञैर्महासाधुरुदाहृतः । विमलाभोऽथ शुद्धाभः श्रीधरो दत्त इत्यपि ॥ 85॥ अमलाभोऽप्युद्धरोऽग्निः संयमश्च शिवस्तथा । पुष्पाञ्जलिः शिवगण उत्साहो ज्ञानसंज्ञकः ॥ 86॥ परमेश्वर इत्युक्तो विमलेशो यशोधरः । कृष्णो ज्ञानमतिः शुद्धमतिः श्रीभद्र शान्तयुक् ॥ 87॥ वृषभस्तद्वदजितः सम्भवश्चाभिनन्दनः । मुनिभिः सुमतिः पद्मप्रभः प्रोक्तः सुपार्श्वकः ॥ 88॥ चन्द्रप्रभः पुष्पदन्तः शीतलः श्रेय आह्वयः । वासुपूज्यश्च विमलोऽनन्तजिद्धर्म इत्यपि ॥ 89॥ शान्तिः कुन्थुररो मल्लिः सुब्रतो नमिरप्यतः । नेमिः पार्श्वो वर्धमानो महावीरः सुवीरकः ॥ 90॥ सन्मतिश्चाकथि महतिमहावीर इत्यथ । महापद्मः सूरदेवः सुप्रभश्च स्वयम्प्रभः ॥ 91॥ सर्वायुधो जयदेवो भवेदुदयदेवकः । प्रभादेव उदङ्कश्च प्रश्नकीत्तिर्जयाभिधः ॥ 92॥ पूर्णबुद्धिर्निष्कषायो विज्ञेयो विमलप्रभः । बहलो निर्मलश्चित्रगुप्तः समाधिगुप्तकः ॥ 93॥ स्वयम्भूश्वापि कन्दर्पो जयनाथ इतीरितः । श्रीविमलो दिव्यवादोऽनन्तवीरोऽप्युदीरितः ॥ 94॥ पुरुदेवोऽथ सुविधिः प्रज्ञापारमितोऽव्ययः । पुराणपुरुषो धर्मसारथिः शिवकीर्त्तनः ॥ 95॥ विश्वकर्माऽक्षरोऽछद्मा विश्वभूर्विश्वनायकः । दिगम्बरो निरातङ्को निरारेको भवान्तकः ॥ 96॥ दृढव्रतो नयोत्तुङ्गो निःकलङ्कोऽकलाधरः । सर्वक्लेशापहोऽक्षय्यः क्षान्तः श्रीवृक्षलक्षणः ॥ 97॥ \section{8 atha brahmashatam |} ब्रह्मा चतुर्मुखो धाता विधाता कमलासनः । अब्जभूरात्मभूः स्रष्टा सुरज्येष्ठः प्रजापतिः ॥ 98॥ हिरण्यगर्भो वेदज्ञो वेदाङ्गो वेदपारगः । अजो मनुः शतानन्दो हंसयानस्त्रयीमयः ॥ 99॥ विष्णुस्त्रिविक्रमः शौरिः श्रीपतिः पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षो हृषीकेशो हरिः स्वभूः ॥ 100॥ विश्वम्भरोऽसुरध्वंसी माधवो बलिबन्धनः । अधोक्षजो मधुद्वेषी केशवो विष्टरश्रवः ॥ 101॥ श्रीवत्सलाञ्छनः श्रीमानच्युतो नरकान्तकः । विश्वक्सेनश्चक्रपाणिः पद्मनाभो जनार्दनः ॥ 102॥ श्रीकण्ठः शङ्करः शम्भुः कपाली वृषकेतनः । म्रुत्युञ्जयो विरूपाक्षो वामदेवस्त्रिलोचनः ॥ 103॥ उमापतिः पशुपतिः स्मरारिस्त्रिपुरान्तकः । अर्धनारीश्वरो रुद्रो भवो भर्गः सदाशिवः ॥ 104॥ जगत्कर्त्ताऽन्धकारातिरनादिनिधनो हरः । महासेनस्तारकजिद्गणनाथो विनायकः ॥ 105॥ विरोचनो वियद्रत्नं द्वादशात्मा विभावसुः । द्विजाराध्यो वृहद्भानुश्चित्रभानुस्तनूनपात् ॥ 106॥ द्विजराजः सुधाशोचिरौषधीशः कलानिधिः । नक्षत्रनाथः शुभ्रांशुः सोमः कुमुदबान्धवः ॥ 107॥ लेखर्षभोऽनिलः पुण्यजनः पुण्यजनेश्वरः । धर्मराजो भोगिराजः प्रचेता भूमिनन्दनः ॥ 108॥ सिंहिकातनयश्छायानन्दनो वृहतांपतिः । पूर्वदेवोपदेष्टा च द्विजराजसमुद्भवः ॥ 109॥ \section{9 atha buddhashatam |} बुद्धो दशबलः शाक्यः षडभिज्ञस्तथागतः । समन्तभद्रः सुगतः श्रीघनो भूतकोटिदिक् ॥ 110॥ सिद्धार्थो मारजिच्छास्ता क्षणिकैकसुलक्षणः । बोधिसत्त्वो निर्विकल्पदर्शनोऽद्वयवाद्यपि ॥ 111॥ महाकृपालुर्नैरात्म्यवादी सन्तानशासकः । सामान्यलक्षणचणः पञ्चस्कन्धमयात्मदृक् ॥ 112॥ भूतार्थभावनासिद्धः चतुर्भूमिकशासनः । चतुरार्यसत्यवक्ता निराश्रयचिदन्वयः ॥ 113॥ योगो वैशेषिकस्तुच्छाभावभित्पट्पदार्थदृक् । नैयायिकः पोडशार्थवादी पञ्चार्थवर्णकः ॥ 114॥ ज्ञानान्तराध्यक्षबोधः समवायवशार्थभित् । भुक्तैकसा व्यकमोन्तो निर्विशेषगुणामृतः ॥ 115॥ साङ्ख्यः समीक्ष्यः कपिलः पञ्चविंशतितत्त्ववित् । व्यक्ताव्यक्तज्ञविज्ञानी ज्ञानचैतन्य भेददृक् ॥ 116॥ अस्वसंविदितज्ञानवादी सत्कार्यवादसात् । त्रिःप्रमाणोऽक्षप्रमाणः स्याद्वाहङ्कारिकाक्षदिक् ॥ 117॥ क्षेत्रज्ञ आत्मा पुरुषो नरो ना चेतनः पुमान् । अकर्त्ता निर्गुणोऽमूर्तो भोक्ता सर्वगतोऽक्रियः ॥ 118॥ द्रष्टा तटस्थः कूटस्थो ज्ञाता निर्बन्धनोऽभवः । बहिविकारो निर्मोक्षः प्रधानं बहुधानकम् ॥ 119॥ प्रकृतिः ख्यातिरारूढप्रकृतिः प्रकृतिप्रियः । प्रधानभोज्योऽप्रकृतिर्विरम्यो विकृतिः कृती ॥ 120॥ मीमांसकोऽस्तसर्वज्ञः श्रुतिपूतः सदोत्सवः । परोक्षज्ञानवादीष्टपावकः सिद्धकर्मकः ॥ 121॥ चार्वाको भौतिकज्ञानो भूताभिव्यक्तचेतनः । प्रत्यक्षैकप्रमाणोऽस्तपरलोको गुरुश्रुतिः ॥ 122॥ पुरन्दरविद्धकर्णो वेदान्ती संविदद्वयी । शब्दाद्वैती स्फोटवादी पाखण्डघ्नो नयौघयुक् ॥ 123॥ \section{10 atha antakR^ichChatam |} अन्तकृत्पारकृत्तीरप्राप्तः परितमः स्थितः । त्रिदण्डी दण्डितारातिर्ज्ञानकर्मसमुच्चयी ॥ 124॥ संहृतध्वनिरुच्छन्नयोगः (ध्वनिरुत्सन्न) सुप्तार्णवोपमः । योगस्नेहापहो योगकिट्टिनिर्लेपनोद्यतः ॥ 125॥ स्थितस्थूलवपुर्योगो गोर्मनोयोगकार्यकः । सूक्ष्मवाक्चित्तयोगस्थः सूक्ष्मीकृतवपुःक्रियः ॥ 126॥ सूक्ष्मकायक्रियास्थायी सूक्ष्मवाक्चित्तयोगहा । एकदण्डी च परमहंसः परमसंवरः ॥ 127॥ नैः कर्म्यसिद्धः परमनिर्जरः प्रज्वलत्प्रभः । मोघकर्मा त्रुटत्कर्मपाशः शैलेश्यलङ्कृतः ॥ 128॥ एकाकाररसास्वादो विश्वाकाररसाकुलः । अजीवन्नमृतोऽजाग्रदसुप्तः शून्यतामयः ॥ 129॥ प्रेयानयोगी चतुरशीतिलक्षगुणोऽगुणः । निःपीतानन्तपर्यायोऽविद्यासंस्कारनाशकः ॥ 130॥ वृद्धो निर्वचनीयोऽणुरणीयाननणुप्रियः । प्रेष्ठः स्थेयान् स्थिरो निष्ठः श्रेष्ठो ज्येष्ठः सुनिष्ठितः ॥ 131॥ भूतार्थशूरो भूतार्थदूरः परमनिर्गुणः । व्यवहारसुषुप्तोऽतिजागरूकोऽतिसुस्थितः ॥ 132॥ उदितोदितमाहात्म्यो निरुपाधिरकृत्रिमः । अमेयमहिमात्यन्तशुद्धः सिद्धिस्वयंवरः ॥ 133॥ सिद्धानुजः सिद्धपुरीपान्थः सिद्धगणातिथिः । सिद्धसङ्गोन्मुखः सिद्धालिङ्ग्यः सिद्धोपगूहकः ॥ 134॥ पुष्टोऽष्टादशसहस्रशीलाश्वः पुण्यशम्बलः । वृत्ताप्रयुम्यः परमशुक्लेश्योऽपचारकृत् ॥ 135॥ क्षेपिष्ठोऽन्त्यक्षणसखा पञ्चलध्वक्षरस्थितिः । द्वासप्ततिप्रकृत्यासी त्रयोदशकलिप्रणुत् ॥ 136॥ अवेदोऽयाजकोऽयज्योऽयाज्योऽनग्निपरिग्रहः । अनग्निहोत्री परमनिःस्पृहोऽत्यन्तनिर्दयः ॥ 137॥ अशिष्योऽशासकोऽदीक्ष्योऽदीक्षकोऽदीक्षितोऽक्षयः । अगम्योऽगमकोऽरम्योऽरमको ज्ञाननिर्भरः ॥ 138॥ महायोगीश्वरो द्रव्यसिद्धोऽदेहोऽपुनर्भवः । ज्ञानैकचिज्जीवघनः सिद्धो लोकाग्रगामुकः ॥ 139॥ \section{jinasahasranAmastavanaphalam |} इदमष्टोत्तरं नाम्नां सहस्रं भक्तितोऽर्हताम् । योऽनन्तानामधीतेऽसौ मुक्त्यन्तां भक्तिमश्नुते ॥ 140॥ इदं लोकोत्तमं पुंसामिदं शरणमुल्वणम् । इदं मङ्गलमग्रीयमिदं परमपावनम् ॥ 141॥ इदमेव परमतीर्थमिदमेवेष्टसाधनम् । इदमेवाखिलक्लेशसङ्क्लेशक्षयकारणम् ॥ 142॥ एतेषामेकमप्यर्हन्नाम्नामुच्चारयन्नघैः । मुच्यते किं पुनः सर्वाण्यर्थज्ञस्तु जिनायते ॥ 143॥ इति पण्डित आशाधरविरचितं जिनसहस्रनामस्तोत्रं अथवा जिनसहस्रनामस्तवनं सम्पूर्णम् । ## Proofread by Gautam Vora \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}