% Text title : Jinasahasranamastotram 3 by Bhattarakasakalakirtti % File name : jinasahasranAmastotrambhaTTArakasakalakIrtti.itx % Category : deities\_misc, jaina, sahasranAma % Location : doc\_deities\_misc % Author : bhaTTArakasakalakIrtti % Proofread by : Gautam Vora % Latest update : August 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jina Sahasranama Stotram ..}## \itxtitle{.. jinasahasranAmastotram ..}##\endtitles ## (भट्टारकसकल कीर्त्ति\-विरचितम्) स्वामादौ देव चानम्य स्तोष्ये त्वन्नाम लब्धये । अष्टोत्तरसहस्रेण नाम्ना सार्थेन भक्तिभिः ॥ 1॥ OM जिनेन्द्रो जिनधौरेयो जिनस्वामी जिनाप्रणीः । जिनेशो जिनशार्दूलो जिनाधीशो जिनोत्तमः ॥ 2॥ जिनराजो जिनज्येष्ठो जिनेशी जिनपालकः । जिननाथो जिनश्रेष्ठो जिनमल्लो जिनोन्नतः ॥ 3॥ जिननेता जिनस्रष्टा जिनेट् जिनपतिर्जिनः । जिनदेवो जिनादित्यो जिनेशिता जिनेश्वरः ॥ 4॥ जिनवर्यो जिनाराध्यो जिनार्च्यो जिनपुङ्गवः । जिनाधिपो जिनध्येयो जिनमुख्यो जिनेडितः ॥ 5॥ जिनसिंहो जिनप्रेक्षो जिनवृद्धो जिनोत्तरः । जिनमान्यो जिनस्तुत्यो जिनप्रभुर्जिनोद्वहः ॥ 6॥ जिनपूज्यो जिनाकाङ्क्षी जिनेन्दुर्जिनसत्तमः । जिनाकारो जिनोत्तुङ्गो जिनपो जिनकुञ्जरः ॥ 7॥ जिनभर्त्ता जिनाप्रस्थो जिनभृज्जिनचक्रभाक् । जिनचक्री जिनाद्याद्यो जिनसेव्यो जिनाधिपः ॥ 8॥ जिनकान्तो जिनप्रीतो जिनाधिराट् जिनप्रियः । जिनधुर्यो जिनार्चाह्रिर्जिनाग्रिमो जिनस्तुतः ॥ 9॥ जिनहंसो जिनत्राता जिनर्षभो जिनाग्रगः । जिनधृज्जिनचक्रेशो जिनदाता जिनात्मकः ॥ 10॥ जिनाधिको जिनालतो जिनशान्क्षो जिनोत्कृटः । जिनाश्रितो जिनाल्हादी जिनातर्क्यो जिनान्वितः ॥ 11॥ जैनो जैनवरो जैनस्वामी जैनपितामहः । जैनेड्यो जैनसङ्घार्च्य जैनभृज्जैनपालकः ॥ 12॥ जैनकृज्जैनधौरेयो जैनेशो जैनभूपतिः । जैनेड् जैनाग्रिमो जैनपिता जैनहितङ्करः ॥ 13॥ जैननेताऽथ जैनाढ्यो जैनधृज्जैनदेवराट् । जैनाधिपो हि जैनात्मा जैनेचयो जैनचक्रभृत् ॥ 14॥ जिताक्षो जितकन्दर्पो जितकामो जिताशयः । जितैना जितकर्मारिर्जितेन्द्रियो जिताखिलः ॥ 15॥ जितशत्रुर्जिताशौधो जितजेयो जितात्मभाक् । जितलोभो जितक्रोधो जितमानो जितान्तकः ॥ 16॥ जितरागो जितद्वषो जितमोहो जिनेश्वरः । जिताऽजय्यो जिताशेषो जितेशो जितदुर्मतः ॥ 17॥ जितवादी जितक्लेशो जितमुण्डो जिताव्रतः । जितदेवो जिनशान्तिर्जितखेदो जितारतिः ॥ 18॥ यतीडितो यतीशार्च्यो यतीशो यतिनायकः । यतिमुखो यतिप्रेक्ष्यो यतिस्वामी यतीश्वरः ॥ 19॥ यतिर्यतिवरो यत्याराध्यो यतिगुणस्तुतः । यतिश्रेष्ठो यतिज्येष्ठो यतिभर्त्ता यतोहितः ॥ 20॥ यतिधुर्यो यतिसृष्टा यतिनाथो यतिप्रभुः । यत्याकरो यतित्राता यतिबन्धुर्यतिप्रियः ॥ 21॥ योगीन्द्रो योगराड् योगिपतिर्योगिविनायकः । योगीश्वरोऽथ योगीशो योगी योगपरायणः ॥ 22॥ योगपूज्यो हि योगाङ्गो योगवान् योगपारगः । योगष्टद्योगरूपात्मा योगभाग्योगभूषितः ॥ 23॥ योग्यान्तो योगिकल्पाङ्गो योगिकृद्योगिवेष्टितः । योगिभृद्योगिमुख्यार्च्यो योगिभूर्योगिभूपतिः ॥ 24॥ सर्वज्ञः सर्वलोकज्ञः सर्वदृक् सर्वतत्त्ववित् । सर्वक्रेशसहः सार्वः सर्वचक्षुश्च सर्वराट् ॥ 25॥ सर्वाग्रिमोऽथ सर्वात्मा सर्वेशः सर्वदर्शनः । सर्वेज्यः सर्वधर्माङ्गः सर्वजीवदयावहः ॥ 26॥ सर्वज्येष्ठो हि सर्वाधिकः सर्वत्रिजगद्धितः । सर्वधर्ममयः सर्वस्वामी सर्वगुणाश्रितः ॥ 27॥ विश्वविद्विश्वनाथार्च्यो विश्वेड्यो विश्वबान्धवः । विश्वनाथोऽथ विश्वार्हो विश्वात्मा विश्वकारकः ॥ 28॥ विश्वेड् विश्वपिता विश्वधरो विश्वाभयङ्करः । विश्वव्यापी हि विश्वेशी विश्वधृद्विश्व भूमिपः ॥ 29॥ विश्वधीर्विश्वकल्याणो विश्वकृद्विश्वपारगः । विश्ववृद्धोऽपि विश्वाङ्गिराक्षको विश्वपोषकः ॥ 30॥ जगकर्त्ता जगद्भर्त्ता जगत्राता जगजयी । जगन्मान्यो जगज्ज्येष्ठो जगच्छ्रेष्ठो जगत्पतिः ॥ 31॥ जगद्घृतो जगन्नाथो जगद्ध्येयो जगत्स्तुतः । जगत्पाता जगद्धाता जगत्सेव्यो जगछ्रितिः ॥ 32॥ जगत्स्वामी जगत्पूज्यो जगत्सार्थो जगद्धितः । जगद्वेत्ता जगच्चक्षुर्जगद्दर्शी जगत्पिता ॥ 33॥ जगत्कान्तो जगद्दान्तो जगद्ज्ञाता जगज्जितः । जगद्वीरो जगद्वीरो जगत्प्रान्तो जगत्प्रियः ॥ 34॥ महाज्ञानी महाध्यानी महाकृती महाव्रती । महाराजो महार्थज्ञो महातेजो महातपाः ॥ 35॥ महाजेता महाजय्यो महाक्षान्तो महादमः । महादान्तो महाशान्तो महाकान्तो महाबली ॥ 36॥ महादेवो महापूतो महायोगी महाधनी । महाकामी महाशूरो महाभटो महायशः ॥ 37॥ महानादो महास्तुत्यो महामहपतिर्महान् । महाधीरो महावीरो महाबन्धुर्महाश्रमः ॥ 38॥ महाधारो महाकारो महाशर्मा महाश्रयः । महायोगी महाभोगी महाब्रह्मा महीधरः ॥ 39॥ महाधुर्यो महावीर्यो महादर्शी महार्थवित् । महाभर्त्ता महाकर्त्ता महाशीलो महागुणी ॥ 40॥ महाधर्मा महामौनी महाभरो महाग्रिमः । महास्रष्टा महातीर्थो महाख्यातो महाहितः ॥ 41॥ महाधन्यो महाधीशो महारूपी महामुनिः । महाविभुर्महाकीर्त्तिर्महादाता महारतः ॥ 42॥ महाकृपो महाराध्यो महाश्रेष्ठो महायतिः । महाक्षान्तिर्महालोको महानेत्रो महार्घकृत् ॥ 43॥ महाश्रमी महायोग्यो महाशमी महादमी । महेशेशो महेशात्मा महेशार्च्यो महेशराट् ॥ 44॥ महानन्तो महातृप्तो महाहरो महावरः । महर्षीशो महाभागो महास्थानो महान्तकः ॥ 45॥ महोदर्यो महाकार्यो महाकेवललब्धिभाक् । महाशिष्टो महानिष्टो महादसो महाबलः ॥ 46॥ महालक्षो महार्थज्ञो महाविद्वान् महात्मकः । महेज्यार्हो महानाथो महानेता महापिता ॥ 47॥ महामना महाचिन्त्यो महासारो महायमी । महेन्द्रार्च्यो महावन्द्यो महावादी महानुतः ॥ 48॥ परमात्मा परात्मज्ञः परञ्ज्योतिः परार्थकृत् । परब्रह्म परब्रह्मरूपो परतरः परः ॥ 49॥ परमेशः परेज्याः परार्थी परकार्यष्टत् । परस्वामी परज्ञानी पराधीशः परेहकः ॥ 50॥ सत्यवादी हि सत्यात्मा सत्याङ्गः सत्यशासनः । सत्यार्थः सत्यवागीशः सत्याधारोऽतिसत्यवाक् ॥ 51॥ सत्यायः सत्यविद्येशः सत्यधर्मी हि सत्यभाक् । सत्याशयोऽतिसत्योक्तमतः सत्यहितङ्करः ॥ 52॥ सत्यतिर्थोऽतिसत्याढ्यः सत्यात्तः सत्यतीर्थकृत् । सत्य सीमाधरः सत्यधर्मतीर्थप्रवत्तकः ॥ 53॥ लोकेशो लोकनाथार्च्यो लोकालोकविलोकनः । लोकविल्लोकमूर्द्धस्थो लोकनाथो ह्यलोकवित् ॥ 54॥ लोकदृक् लोककार्यार्थी लोकज्ञो लोकपालकः । लोकेड्यो लोकमाङ्गल्यो लोकोत्तमो हि लोकराट् ॥ 55॥ तीर्थकृत्तीर्थभूतात्मा तीर्थेशस्तीर्थकारकः । तीर्थभृत्तीर्थकर्त्ता तीर्थप्रणेता सुतीर्थभाक् ॥ 56॥ तीर्थाधीशो हि तीर्थामा तीर्थज्ञस्तीर्थनायकः । तीर्थाढ्यस्तीर्थसद्राजा तीर्थधृत्तीर्थवर्त्तकः ॥ 57॥ तीर्थङ्करो हि तीर्थेशतीर्थोद्यस्तीर्थपालकः । तीर्थसृष्टाऽऽतीर्थद्धिस्तीर्थाग्रस्तीर्थदेशकः ॥ 58॥ निःकर्मा निर्मलो नित्यो निराबाधो निरामयः । निस्तमस्को निरौपम्यो निष्कलङ्को निरायुधः ॥ 59॥ निर्लेपो निष्कलोऽत्यन्तनिर्दोषो निर्जराग्रणीः । निस्वप्नो निर्भयोऽतीवनिःप्रमादो निराश्रयः ॥ 60॥ निरम्बरो निरातङ्को निर्भूषो निर्मलाशयः । निर्मदो निरतोचारो निर्मोहो निरुपद्रवः ॥ 61॥ निर्विकारो निराधारो निरीहो निर्मलाङ्गभाक् । निर्जरो निरजस्कोऽथ निराशो निर्विशेषवित् ॥ 62॥ निर्निमेषो निराकारो निरतो निरतिक्रमः । निर्वेदो निष्कषायात्मा निर्बन्न्धो निस्पृहाप्रगः ॥ 63॥ विरजा विमलात्मज्ञो विमलो विमलान्तरः । विरतोर्विरताधीशो विरागो वीतमत्सरः ॥ 64॥ विभवो विभवान्तस्थो वीतरागो विचारकृत् । विश्वासी विगताबाधो विचारज्ञो विशारदः ॥ 65॥ विवेकी विगतग्रन्थो विविक्तोऽव्यक्तसंस्थितिः । विजयी विजितारातिर्विनष्टारिर्वियच्छ्रितः ॥ 66॥ त्रिरत्नेशस्त्रिपीठस्थस्त्रिलोकज्ञस्त्रिकालवित् । त्रिदण्डघ्नस्त्रिलोकेशस्त्रिछत्राङ्कस्त्रिभूमिपः ॥ 67॥ त्रिशल्यारिस्त्रिलोर्च्यस्त्रिलोकपतिसेवितः । त्रियोगी त्रिकसंवेगस्त्रैलोक्याड्यस्त्रिलोकराट् ॥ 68॥ अनन्तोऽनन्तसौख्याक्षिरनन्तकेवलेक्षणः । अनन्तविक्रमोऽनन्तवीर्योऽनन्तगुणाकरः ॥ 69॥ अनन्त विक्रमोऽनन्तस्ववेत्ताऽनन्तशक्तिमान् । अनन्तमहिमारुढोऽनन्तज्ञोऽनन्तशर्मदः ॥ 70॥ सिद्धो बुद्धः प्रसिद्धात्मा स्वयम्बुद्धोऽतिबुद्धिमान् । सिद्धिदः सिद्धमार्गस्थः सिद्धार्थः सिद्धसाधनः ॥ 71॥ सिद्धसाध्योऽतिशुद्धात्मा सिद्धिकृत्सिद्धिशासनः । सुसिद्धान्तविशुद्धाढ्यः सिद्धगामी बुधाधिपः ॥ 72॥ अच्युतोऽच्युतनाथेशोऽचलचित्तोऽचलस्थितिः । अतिप्रभोऽतिसौम्यात्मा सोमरूपोऽतिकान्तिमान् ॥ 73॥ वरिष्ठः स्थविरो ज्येष्ठो गरिष्ठोऽनिष्टदूरगः । द्रष्टा पुष्टो विशिष्टात्मा स्रष्टा धाता प्रजापतिः ॥ 74॥ पद्मासनः सपद्माङ्कः पद्मयानश्चतुर्मुखः । श्रीपतिः श्रीनिवासो हि विजेता पुरुषोत्तमः ॥ 75॥ धर्मचक्रधरो धर्मी धर्मतीर्थप्रवर्त्तकः । धर्मराजोऽतिधर्मात्मा धर्माधारः सुधर्मदः ॥ 76॥ धर्ममूर्त्तिरधर्मघ्नो धर्मचक्री सुधर्मधीः । धर्मकृद्धर्मभृधर्मशीलो धमधिनायकः ॥ 77॥ मन्त्रमूर्त्तिः सुमन्त्रज्ञो मन्त्री मन्त्रमयोऽद्भुतः । तेजस्वी विक्रमी स्वामी तपस्वी संयमी यमी ॥ 78॥ कृती व्रती कृतार्थात्मा कृतकृतः कृताविधिः । प्रभुर्विभुर्गुरुर्योगी गरीयान् गुरुकार्यकृत् ॥ 79॥ वृषभो वृषभाधीशो वृषचिन्हो वृषाश्रयः । वृषकेतुर्वृषाधारो वृषभेन्द्रो वृषप्रदः ॥ 80॥ ब्रह्मात्मा ब्रह्मनिष्ठात्मा ब्रह्मा ब्रह्मपदेश्वरः । ब्रह्मज्ञो ब्रह्मभूतात्मा ब्रह्मा च ब्रह्मपालकः ॥ 81॥ पूज्योऽर्हन् भगवान् स्तुत्यः स्तवनार्हः स्तुतीश्वरः । वन्द्यो नमस्कृतोऽत्यन्तप्रणामयोग्य ऊर्जितः ॥ 82॥ गुणी गुणाकरोऽनन्तगुणाब्धिः गुणभूषणः । गुणादरी गुणग्रामो गुणार्थी गुणपारगः ॥ 83॥ गुणरूपो गुणातीतो गुणदो गुणवेष्टितः । गुणाश्रयो गुणात्माक्तो गुणसक्तोऽगुणान्तकृत् ॥ 84॥ गुणाधिपो गुणान्तःस्थो गुणभृद्गुणपोषकः । गुणाराध्यो गुणज्येष्ठो गुणाधारो गुणाग्रगः ॥ 85॥ पवित्रः पूतसर्वाङ्गः पूतवाक् पूतशासनः । पूतकमाऽतिपूतात्मा शुचिः शौचात्मकोऽमलः ॥ 86॥ कर्मारिः कर्मशत्रुघ्नः कमांराति निकन्दनः । कर्मविध्वंसकः कर्मोच्छेदी कर्मागनाशकः ॥ 87॥ सुसंवृत्तस्त्रिगुप्तात्मा निराश्रवस्त्रिगुप्तिवान् । विद्यामयोऽतिविद्यात्मा सर्वविद्येश आत्मवान् ॥ 88॥ मुनिर्यतिरनागारः पुराणपुरुषोऽव्ययः । पिता पितामहो भर्त्ता कर्त्ता दान्तः क्षमः शिवः ॥ 89॥ ईश्वरः शङ्करो धीमान् भृत्युञ्जयः सनातनः । दक्षो ज्ञानो शमी ध्यानी सुशीलः शीलसागरः ॥ 90॥ ऋषिः कविः कवीन्द्राद्यः ऋषीन्द्रः ऋषिनायकः । वेदाङ्गो वेदविद्वेद्यः स्वसंवेद्योऽमलस्थितिः ॥ 91॥ दिगम्बरो हि दिग्वासा जातरूपो विदांवरः । निर्ग्रन्थो ग्रन्थदूरस्थो निःसङ्गो निःपरिग्रहः ॥ 92॥ धीरो वीरः प्रशान्तात्मा धैर्यशाली सुलक्षणः । शान्तो गम्भीर आत्मज्ञः कलमूर्त्तिः कलाधरः ॥ 93॥ युगादिपुरुषोऽव्यक्तो व्यक्तवाग् व्यक्तशासनः । अनादिनिधनो दिव्यो दिव्याङ्गो दिव्यधीधनः ॥ 94॥ तपोधनो वियद्गामी जागरूकोऽप्यतीन्द्रियः । अनन्तर्द्धिरचिन्त्यर्द्धिरमेयर्द्धिः परार्द्ध्यभाक् ॥ 95॥ मौनी धुर्यो भटः शूरः सार्थवाहः शिवाध्वगः । साधुर्गणी सुताधारः पाठकोऽतीन्द्रियार्थदृक् ॥ 96॥ आदीश अदिभूभर्त्ता आदिम आदिजिनेश्वरः । आदितीर्थङ्करश्चादिसृष्टिकृच्चादिदेशकः ॥ 97॥ आदिब्रह्माऽऽदिनाथोऽर्च्य आदिषट्कर्मदेशकः । अदिधर्मविधाताऽऽदिधर्मराजोऽग्रजोऽग्रिमः ॥ 98॥ श्रेयान् श्रेयस्करः श्रेयोऽप्रणीः श्रेयः सुखावहः । श्रेयोदः श्रेयवाराशिः श्रेयवान् श्रेयसम्भवः ॥ 99॥ अजितो जितसंसारः सन्मतिः सन्मतिप्रियः । संस्कृतः प्राकृतः प्राज्ञो ज्ञानमूर्त्तिश्च्युतोपमः ॥ 100॥ नाभेय आदियोगीन्द्र उत्तमः सुव्रतो मनुः । शत्रुञ्जयः सुमेधावी नाथोऽप्याद्योऽखिलार्थवित् ॥ 101॥ क्षेमी कुलकरः कामो देवदेवो निरुत्सुकः । क्षेमः क्षेमङ्करोऽग्रह्यो ज्ञानगम्यो निरुत्तरः ॥ 102॥ स्थेयांस्तृप्तः सदाचारी सुघोषः सन्मुखः सुखी । वाग्मी वागीश्वरो वाचस्पतिः सद्बुद्धिरुन्नतः ॥ 103॥ उदारो मोक्षगामी च मुक्तो मुक्तिप्ररूपकः । भव्यसार्थाधिपो देवो मनीषी सुहितः सुहृत् ॥ 104॥ मुक्तिभर्त्ताऽप्रतर्क्यात्मा दिव्यदेहः प्रभास्वरः । मनःप्रियो मनोहारी मनोज्ञाङ्गो मनोहरः ॥ 105॥ स्वस्थो भूतपतिः पूर्वः पुराणपुरुषोऽक्षयः । शरण्यः पञ्चकल्याणपूजार्होऽबन्धुबान्धवः ॥ 106॥ कल्याणात्मा सुकल्याणः कल्याणः प्रकृतिः प्रियः । सुभगः कान्तिमान् दीप्रो गूढात्मा गूढगोचरः ॥ 107॥ जगच्चूडामणिस्तुङ्गो दिव्यभामण्डलः सुधीः । महौजाऽतिस्फुरत्कान्तिः सूर्यकोट्यधिकप्रभः ॥ 108॥ निष्टप्तकनकच्छायो हेमवर्णः स्फुरद्युतिः । प्रतापी प्रबलः पूर्णस्तेजोराशिर्गतोपमः ॥ 109॥ शान्तेशः शान्तकर्मारिः शान्तिकृच्छान्तिकारकः । भुक्तिदो मुक्तिदो दाता ज्ञानाब्धिः शीलसागरः ॥ 110॥ स्पष्टवाक् पुष्टिदः पुष्टः शिष्टेष्टः शिष्टसेवितः । स्पष्टाक्षरो विशिष्टाङ्गः स्पष्टवृत्तो विशुद्वितः ॥ 111॥ निष्किञ्चनो निरालम्बो निपुणो निपुणाश्रितः । निर्ममो निरहङ्कारः प्रशस्तो जैनवत्सलः ॥ 112॥ तेजोमयोऽमितज्योतिः शुभ्रमूर्त्तिस्तमोपहः । पुण्यदः पुण्यहेत्वात्मा पुण्यवान् पुण्यकर्मकृत् ॥ 113॥ पुण्यमूर्त्तिर्महापुण्यः पुण्यवाक् पुण्यशासनः । पुण्यभोक्ताऽतिपुण्यात्मा पुण्यशाली शुभाशयः ॥ 114॥ अनिद्रालुरतन्द्रालुर्मुमुक्षुर्मुक्तिवल्लभः । मुक्तिप्रियः प्रजाबन्धुः प्रजाकरः प्रजाहितः ॥ 115॥ श्रीशः श्रीश्रितपादाब्जः श्रीविरागो विरक्तधीः । ज्ञानवान् बन्धमोक्षज्ञो बन्धघ्नो बन्धदूरगः ॥ 116॥ वनवासी जटाधारी क्लेशातीतोऽतिसौख्यवान् । आप्तोऽमूर्तः कनत्कायः शक्तः शक्तिप्रदो बुधः ॥ 117॥ हताक्षो हतकर्मारिर्हतमोहो हिताश्रितः । हतमिथ्यात्व आत्मस्थः सुरूपो हतदुर्नयः ॥ 118॥ स्याद्वादी च नयप्रोक्ता हितवादी हितध्वनिः । भव्यचूडामणिर्भव्योऽसमोऽसमगुणाश्रयः ॥ 119॥ निर्विघ्नो निश्चलो लोकवत्सलो लोकलोचनः । आदेयादिम आदेयो हेयादेयप्ररूपकः ॥ 120॥ भद्रो भद्राशयो भद्रशासनो भद्रवाक् कृती । भद्रकृद्भद्रभव्याढ्यो भद्रबन्धुरनामयः ॥ 121॥ केवली केवलः लोकः केवलज्ञानलोचनः । केवलेशो महर्द्धीशोऽच्छेद्योऽभेद्योऽतिसूक्ष्मवान् ॥ 122॥ सूक्ष्मदर्शी कृपामूर्त्तिः कृपालुश्च कृपावहः । कृपाम्बुधिः कृपावाक्यः कृपोपदेशतत्परः ॥ 123॥ दयानिधिर्दयादर्शीत्यमूनि सार्थकान्यपि । सहस्राष्टकनामान्यर्हतो ज्ञेयानि कोविदैः ॥ 124॥ देवानेन महानामराशिस्तवफलेन मे । वन्द्यस्त्वं देहि सर्वाणि त्वन्नामानि गुणैः समम् ॥ 125॥ इदं नामावलीदृब्धस्तोत्रं पुण्यं पठेत्सुधीः । नित्यं योऽर्हद्गुणान् प्राप्याचिरात्सोऽर्हन् भवेद् दृशाम् ॥ 126॥ इति भट्टारकसकलकीर्त्ति\-विरचितम् जिनसहस्रनामस्तोत्रं सम्पूर्णम् । ## Proofread by Gautam Vora \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}