% Text title : Jinasahasranamastotram 2 by Jinasena % File name : jinasahasranAmastotramjinasenakRRitam.itx % Category : deities\_misc, jaina, sahasranAma % Location : doc\_deities\_misc % Author : Jinasena % Proofread by : Gautam Vora % Latest update : September 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jina Sahasranama Stotram ..}## \itxtitle{.. jinasahasranAmastotram ..}##\endtitles ## (आचार्य जिनसेनकृतम्) \section{prastAvanA pATha |} स्वयम्भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ॥ 1॥ नमस्ते जगतांपत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥ 2॥ कर्मशत्रुहनं देवमामनन्ति मनीषिणः । त्वमानमत्सुरेण्मौलि\-भा\-मालार्भ्यचिन्त\-क्रसम् ॥ 3॥ ध्यान\-दुर्घण\-निभिन्न्\-घन\-घाति महातरूः । अनन्त\-भव\-सन्तान\-जयादासीरनन्तजित् ॥ 4॥ त्रैलोक्य\-निर्जयावास\-दुर्दर्प्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युञ्जयो भवान् ॥ 5॥ विधूताशेष\-संसार\-ब्न्धनो भव्य\-ब्न्धवः । त्रिपुरारिस्त्वमीशोऽसि जन्म\-मृत्युजरान्तकृत् ॥ 6॥ त्रिकाल\-विजयाशेष\-तत्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥ 7॥ त्वाम्न्धकान्तकं प्राहुर्मोह्न्धासुर\-मर्द्दनात् । अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥ 8॥ शिवः शिव\-पदाध्यासाद् दुरितारि\-हरो हरः । शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥ 9॥ वृषभोऽसि जगज्जेयेष्ठः पुरूः पुरू\-गुणोदयै । नाभेयो नाभि\-सम्भूतेरिक्ष्वाकु\-कुल\-न्न्दनः ॥ 10॥ त्वमेकः पुरूषस्कन्धस्त्वं द्वे लोकस्य लोचने । त्वं त्रिधा बुद्ध\-सन्मार्गस्त्रिज्ञस्त्रिज्ञान\-धारकः ॥ 11॥ चतुःशरण\-माङ्गल्यूर्मूतिस्त्वं चतुरस्त्रधीः । पञ्च\-ब्रह्ममयो देव पावनस्त्वं पुनिहि माम् ॥ 12॥ स्वर्गावतारिणे तुभ्यं सद्योजातात्मने नमः । जन्माभिषेक\-वामाय वामदेव नमोऽस्तु ते ॥ 13॥ सन्न्ष्क्रिआन्तावद्योराय परं प्रशममीयुषे । केवलज्ञान\-संसिद्धावीशानाय नमोऽस्तु ते ॥ 14॥ पुरस्तत्पुरूषत्वेन विमुक्{}त\-पद\-भाजिने । नमस्तत्पुरूषावस्थां भाविनीं तेऽद्य विभ्रते ॥ 15॥ ज्ञानावरणनिर्हासान्नमस्तेऽनन्तचक्षुषे । दर्शनावरणोच्छे दान्न्मस्ते विश्वद्दश्वने ॥ 16॥ नमो दर्शनमोहध्ने क्षायिकामलद्दष्टये । नमश्वारित्रमोहध्ने विरागाय महौजसे ॥ 17॥ नमस्तेऽनन्त\-वीर्याय नमोऽनन्त\-सुखात्मने । नमस्तेऽनन्त\-लोकाय लोकालोकावलोकिने ॥ 18॥ नमस्तेऽनन्त\-दानाय नमस्तेऽनन्त\-लब्धये । नमस्तेऽनन्त\-भोगाय नमोऽनन्तोपगोभिने ॥ 19॥ नमः परम\-योगाय नमस्तुभ्यमयोनये । नमः परम\-पूताय नमस्ते परमर्षये ॥ 20॥ नमः परम\-विद्याय नमः पर\-मत\-च्छिदे । नमः परम\-तत्वाय नमस्ते परमात्मने ॥ 21॥ नमः परमारूपाय नमः परम\-तेजसे । नमः परम\-मार्गाय नमस्ते परमेष्ठिने ॥ 22॥ परर्मद्धिजुषे धाम्ने परम\-ज्योतिषे नमः । नमः पारतेमः प्राप्तधाम्ने परतरात्मने ॥ 23॥ नमः क्षीण\-कलङ्काय क्षीण\-ब्न्ध नमोऽस्तु ते । नमस्ते क्षीण\-मोहाय क्षीण\-दोषाय ते नमः ॥ 24॥ नमः सुगतये तुभ्यं शोभनां गतिमीयुषे । नमस्तेऽत्न्द्रिय\-ज्ञान\-सुखायान्न्द्रियात्मने ॥ 25॥ काय\-ब्न्धननिर्मोक्षादकायाय नमोस्तु ते । नमस्तुम्यमयोगाय योगिनामधियोगिने ॥ 26॥ अवेदाय नमस्तुभ्यमकषायाय ते नमः । नमः परम\-योग्न्द्र\-व्न्दिताङ्घ्रि द्वयाय ते ॥ 27॥ नमः परम\-विज्ञान नमः परम\-संयम । नमः परद्दम्द्दष्ट\-परमार्थाय तायिने ॥ 28॥ नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक\-स्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ॥ 29॥ सङ्ग्यसञ्ज्ञिद्वयावस्था व्यतिरिक्{}तामलात्मने । नमस्ते वीतसञ्ज्ञाय नमः क्षायिकद्दष्टये ॥ 30॥ अनाहाराय तृप्ताय नमः परमभाजुपे । व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे ॥ 31॥ अजराय नमस्तुभ्यं नमस्ते स्तादजन्मिने । अमृत्येव नमस्तुभ्यमचलायाक्षरात्मने ॥ 32॥ अलमास्तां गुणस्त्रोतमनन्तास्तावका गुणाः । त्वां नामस्मृतिमात्रेण पर्युपासिसिपामहे ॥ 33॥ एवं स्तुत्वा जिनं देवं भक्{}त्या परमया सुधीः । पठेदष्टोतरं नाम्नां सहस्रं पापशान्तये ॥ 34॥ ॥ इति प्रस्तावना ॥ पुष्पाञ्जलिः ॥ \section{1 atha shrImadAdishatam |} प्रसिद्धाष्टसहस्रद्वेलक्षणं त्वां गिराम्पतिम् । नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ॥ 1॥ श्रीमान् स्वयम्भूर्वृषभः शम्भवः शम्भुरात्मभूः । स्वयम्प्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥ 2॥ विश्वात्मा विश्वलोकेश विश्वतश्चक्षुरक्षरः । विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः ॥ 3॥ विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः ॥ 4॥ विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वरः । विश्वदृक् विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥ 5॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः ॥ 6॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ 7॥ स्वयञ्ज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥ 8॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥ 9॥ शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः ॥ 10॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्ययः ॥ 11॥ विभावसुरसम्भूष्णुः स्वयम्भूष्णुः पुरातनः । परमात्मा परञ्ज्योतिस्त्रिजगत्परमेश्वरः ॥ 12॥ ॥ इति श्रीमदादिशतम् ॥ 1 ॥ उदकचन्दनतन्दुल... आदि श्लोक ॥ अर्घ्यम् । \section{2 atha divyAdishatam |} दिव्यभाषापतिर्दिव्यः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः ॥ 13॥ श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः । तीर्थंकृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥ 14॥ अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः । मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः ॥ 15॥ निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिर्निरामयः । अचल स्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥ 16॥ अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धर्यो धर्मात्मा धर्मतीर्थङ्कृत् ॥ 17॥ वृषध्वजो वृपाधीशो वृषकेतुवृषायुधः । वृषो वृषपतिर्भर्त्ता वृषभाङ्को वृषोद्भवः ॥ 18॥ हिरण्यनाभिर्भूतात्मा भूतभृद्भूतभावनः । प्रभवो विभवो भास्वान् भवो भावो भवान्तकः ॥ 19॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोद्भवः । स्वयम्प्रभुः प्रभूतात्मा भूतनाथो जगत्प्रभुः ॥ 20॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् ॥ 21॥ सुगतिः सुश्रुतः सुश्रुक् सुवाक् सूरिर्बहुश्रुतः । विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥ 22॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्त्ता विश्वविद्यामहेश्वरः ॥ 23॥ ॥ इति दिव्यादिशतम् ॥ 2 ॥ अर्घ्यम् ॥ \section{3 atha sthaviShThAdishatam |} स्थविष्ठः स्थविशे ज्येष्ठः पृष्ठः प्रेष्टो वरिष्टधीः । स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्टोऽणिष्ठो गरिष्ठगीः ॥ 24॥ विश्वभृद्विश्वसृड् विश्वेद् विश्वभुग्विश्वनायकः । विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तकः ॥ 25॥ विभवो विभयो वीरो विशोको विरुजो जरन् । विरागो विरतोऽसङ्गो विविक्तो वीतमत्सरः ॥ 26॥ विनेयजनताबन्धुर्विलीनाशेषकल्मषः । वियोगो योगविद्विद्वान् विधाता सुविधिः सुधीः ॥ 27॥ क्षान्तिभाक् पृथिवीमूर्त्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गात्मा वह्निमूर्तिरधर्मधक् ॥ 28॥ सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्याज्यो यज्ञाङ्गममृतं हविः ॥ 29॥ व्योममूर्तिरमूर्त्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्त्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः ॥ 30॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः । स्वतन्त्रस्तन्त्रकृत्स्वान्तः कृतान्तान्तः कृतान्तकृत् ॥ 31॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ 32॥ ब्रह्मनिष्ठः परम्ब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः । महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वरः ॥ 33॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः ॥ 34॥ ॥ इति स्थविष्ठादिशतम् ॥ 3 ॥ अर्घ्यम् ॥ \section{4 atha mahAshokadhvajAdishatam |} महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ 35॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥ 36॥ गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ 37॥ गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यनायकः ॥ 38॥ अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ 39॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निद्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपप्लवः ॥ 40॥ निर्निमेषो निराहारो निःक्रियो निरुपप्लवः । निष्कलङ्को निरस्तैना निर्धूताङ्गो निरास्रवः ॥ 41॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुत्मात्मा सुभृत्सुनयतस्त्ववित् ॥ 42॥ एकविद्यो महाविद्यो मुनिःपरिवृढः पतिः । धीशो विद्यानिधिःसाती विनेता वितान्तकः ॥ 43॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः परमः पुमान् ॥ 44॥ कविः पुराणपुरुषो वर्षीयान् वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ 45॥ ॥ इति महाशोकध्वजादिशतम् ॥ 4 ॥ अर्घ्यम् ॥ \section{5 atha shrIvR^ikShalakShaNAdishatam |} श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ 46॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः । बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिकः ॥ 47॥ वेदाङ्गो वेदविद्वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ 48॥ अनादिनिधनोऽव्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिकृद्युगाधारो युगादिर्जगदादिजः ॥ 49॥ अतीन्द्रोऽतीन्द्रियो घीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान् ॥ 50॥ उद्भवः कारणं कर्त्ता पारगो भवतारकः । अगाह्यो गहनं गुह्यं परार्ध्यः परमेश्वरः ॥ 51॥ अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः । प्राग्र्यः प्राग्रहरोऽभ्यग्र्यः प्रत्यग्रोऽम्योऽग्रिमोऽग्रजः ॥ 52॥ महातपाः महातेजा महोदर्को महोदयः । महायशा महाधामा महासत्त्वो महाधृतिः ॥ 53॥ महाधैर्यो महावीर्यो महासम्पन्महाबलः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः ॥ 54॥ महामतिर्महानीतिर्महाक्षान्तिर्महोदयः । महाप्राज्ञो महाभागो महानन्दो महाकविः ॥ 55॥ महामहा महाकीर्त्तिर्महाकान्तिर्महावपुः । महादानो महाज्ञानो महायोगो महागुणः ॥ 56॥ महामहपतिः प्राप्तमहाकल्याणपञ्चकः । महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥ 57॥ ॥ इति श्रीवृक्षादिशतम् ॥ 5 ॥ अर्घ्यम् ॥ \section{6 atha mahAmunyAdishatam |} महामुनिर्महामौनी महाध्यानो महादमः । महाक्षमो महाशीलो महायज्ञो महामखः ॥ 58॥ महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः । महामैत्रीमयोऽमेयो महोपायो महोमयः ॥ 59॥ महाकारुणिको मन्ता महामन्त्रो महामतिः । महानादो महाघोषो महेज्यो महसाम्पतिः ॥ 60॥ महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् । महात्मा महसान्धाम महर्षिर्महितोदयः ॥ 61॥ महाक्लेशाङ्कुशः शूरो महाभूतपतिर्गुरुः । महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ॥ 62॥ महाभवाब्धिसन्तारी महामोहाद्रिसूदनः । महागुणाकरःक्षान्तो महायोगीश्वरः शमी ॥ 63॥ महाध्यानपतिर्ध्याता महाधर्मा महाव्रतः । महाकर्मारिहात्मज्ञो महादेवो महेशिता ॥ 64॥ सर्वक्लेशापह साधुः सर्वदोषहरो हरः । असङ्ख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ 65॥ सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥ 66॥ प्रधानमात्मा प्रकृतिः परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत् क्षेमशासनः ॥ 67॥ प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः । प्रमाणं प्रणिधिर्दक्षो दक्षिणोऽध्वर्युरध्वरः ॥ 68॥ आनन्दो नन्दनो नन्दो वन्द्योऽनिन्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ 69॥ ॥ इति महामुन्यादिशतम् ॥ 6 ॥ अर्घ्यम् ॥ \section{7 atha saMskR^itAdishatam |} असंस्कृतः सुसंस्कारः प्राकृतो वैकृतान्तकृत् । अन्तकृत्कान्तिगुः कान्तश्चिन्तामणिरभीष्टदः ॥ 70॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्रेशो जितान्तकः ॥ 71॥ जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥ 72॥ नाभेयो नाभिजोऽजातः सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरुः सुधीः ॥ 73॥ सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः ॥ 74॥ क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥ 75॥ सुकृती धातुरिज्यार्हः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ 76॥ सत्यात्मा सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ 77॥ स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुरायो गरीयसाम् ॥ 78॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ 79॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥ 80| ॥ इति असंस्कृतादिशतम् ॥ 7 ॥ अर्घ्यम् ॥ \section{8 atha bR^ihadAdishatam |} बृहन् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमाञ्छेमुषीशो गिराम्पतिः ॥ 81॥ नैकरूपो नयोत्तङ्गो नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ॥ 82॥ ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ 83॥ लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोज्ञाङ्गो धीरो गम्भीरशासनः ॥ 84॥ धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥ 85॥ अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहितः ॥ 86॥ सुस्थितः स्वास्थ्यभाक् स्वस्थो नीरजस्को निरुद्ववः । अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः ॥ 87॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधामर्षिमङ्गलं मलहानघः ॥ 88॥ अनीदृगुपमाभूतो दिष्टिर्दैवमगोचरः । अमूर्तो मूर्त्तिमानेको नैकी नानैकतत्त्वदृक् ॥ 89॥ अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सदाभावो त्रिकाल विषायर्थदृक् ॥ 90॥ शङ्करः शंवदो दान्तो दमी क्षान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ॥ 91॥ त्रिजगद्वल्लभोऽभ्यर्च्य स्त्रि जगन्मङ्गलोदयः । त्रिजगत्पतिपूज्याङ्घ्रिस्त्रिलोकाग्रशिखामणिः ॥ 92॥ ॥ इति बृहदादिशतम् ॥ 8 ॥ अर्घ्यम् ॥ \section{9 atha trikAladarshyAdishatam |} त्रिकालदर्शी लोकेशो लोकधाता दृढव्रतः । सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः ॥ 93॥ पुराणः पुरुषः पूर्वः कृतपूर्वागविस्तरः । आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता ॥ 94॥ युगमुखो युगज्येष्ठो युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः ॥ 95॥ कल्याणप्रकृतिर्दीप्तकल्याणात्मा विकल्मषः । विकलङ्कः कलातीतः कलिलघ्नः कलाधरः ॥ 96॥ देवदेवो जगन्नाथो जगद्वन्धुर्जगद्विभुः । जगद्वितैषी लोकज्ञः सर्वगो जगदग्रगः ॥ 97॥ चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः । सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥ 98॥ आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः । सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः ॥ 99॥ तपनीयनिभस्तुङ्गो बालार्काभोऽनलप्रभः । सन्ध्याभ्रबभ्रुहेमाभस्तप्तचामीकरच्छविः ॥ 100॥ निष्टप्तकनकच्छ्रायः कनत्काञ्चनसन्निभः । हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः ॥ 101॥ द्युन्नभो जातरूपाभो दीप्तजाम्बूनदद्युतिः । सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः ॥ 102॥ शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः । शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः ॥ 103॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिदः शान्तिकृच्छान्तिः कान्तिमान् कामितप्रदः ॥ 104॥ श्रेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाणुः प्रथीयान् प्रथितः पृथुः ॥ 105॥ ॥ इति त्रिकालदर्श्यादिशतम् ॥ 9 ॥ अर्घ्यम् ॥ \section{10 atha digvAsAdishatam |} दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥ 106॥ तेजोराशिरनन्तौजा ज्ञानान्धिः शीलसागरः । तेजोमयोऽमितज्योतिर्ज्योतिमूर्त्तिस्तमोपहः ॥ 107॥ जगच्चूडामणिर्दीप्तः शंवान् विघ्नविनायकः । कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥ 108॥ अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः ॥ 109॥ मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥ 110॥ मूल कर्त्ताऽखिलज्योतिर्मलघ्नो मूलकारणम् । आप्तो वागीश्वरः श्रेयान्ड्रायसोक्तिर्निरुक्तवाक् ॥ 111॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनुर्निर्मुक्तः सुगतो हतदुर्णयः ॥ 112॥ श्रीशः श्रीश्रितपादाब्जो वीतभीरभयङ्करः । उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः ॥ 113॥ लोकोत्तरो लोकपतिर्लोकवक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक् ॥ 114॥ प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः । भदन्तो भद्रकृद् भद्रः कल्पवृक्षो वरप्रदः ॥ 115॥ समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुणिः । कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः ॥ 116॥ अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः । त्रिनेत्रस्त्रयम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥ 117॥ समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥ 118॥ शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥ 119॥ ॥ इति दिग्वासाद्यष्टोत्तरशतम् ॥ 10 ॥ अर्घ्यम् ॥ \section{uttarapIThikA |} धाम्नां पते तवामूनि नामान्यागमकोविदैः । समुच्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥ 120॥ गोचरोऽपि गिरामासान्त्वमवाग्गोचरो मतः । स्तोता तथा प्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ 121॥ त्वमतोऽसि जगद्ब्न्धुस्त्वमतोऽसि जगद्विषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ 122॥ त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्{}त्यङ्गः स्वोत्थानन्तचतुष्टयः ॥ 123॥ त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसङ्ग्रहः ॥ 124॥ दिव्याष्टगुणर्मूतिस्त्वं नवकेवललब्धिकः । दशावतारनिर्धार्यो माँ पाहि परमेश्वर ॥ 125॥ युष्मन्नामावली दृब्धविलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥ 126॥ इदं स्तोत्रमनुः मृत्य पूतो भवति भाक्{}तिकः । यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम् ॥ 127॥ ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरूहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥ 128॥ स्तुत्वेति मघवा देवं चराचरजगद्गुरूम् । ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम् ॥ 129॥ स्तुतिः पुण्यगुणोर्त्कीतिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम् ॥ 130॥ यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित् । ध्येयोयोगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित् ॥ यो नेतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षणः स श्रीमान् जगतां त्रयस्य च गुरूर्देवः पुरूः पावनः ॥ 131॥ तं देवं त्रिदशाधिर्पाचितपदं र्धातिक्षयानन्तर\- प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनम् । मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपतिं प्राप्त चिन्त्यबर्हिविभूतिमनघं भक्{}त्या प्रव्न्दामहे ॥ 132॥ इति आचार्यजिनसेनकृतं जिनसहस्रनामस्तोत्रं सम्पूर्णम् । ## Proofread by Gautam Vora \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}