% Text title : Jnaneshvara Stotram % File name : jnAneshvarastotram.itx % Category : deities\_misc, gurudev, varadAnanda % Location : doc\_deities\_misc % Author : Swami Varadananda Bharati (Pracharya A. D. AThavale) % Transliterated by : Arun Parlikar % Proofread by : Arun Parlikar % Description/comments : bhAvArchanA % Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org % Latest update : May 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sadguru Jnaneshvarastotram ..}## \itxtitle{.. shrIsadguruj~nAneshvarastotram ..}##\endtitles ## OM shrI | shrIsha~Nkara | shrIsadguruj~nAneshvarastotram | OM namo bhagavate shrIj~nAnadevAya | sadguruM sachchidAnandaM kevalaM karuNAkaram | j~nAnayogeshvaraM vande j~nAnadevaM punaH punaH || 1|| vA~NmanobuddhibhAvAnAmatItaM parameshvaram | niShkalaM saguNaM vande j~nAnadevaM punaH punaH || 2|| nirmalaM sadayaM shAntaM praNatAkhilama~Ngalam | j~nAnaikarUpiNaM vande j~nAnadevaM punaH punaH || 3|| bhaktikalpatarormUlaM bIjaM sAdhanasampadaH | sarvalokahitaM vande j~nAnadevaM punaH punaH || 4|| AvirbhUto hariH sAkShAt pAvane gautamItaTe | rUpeNa yasya taM vande j~nAnadevaM punaH punaH || 5|| nivR^ittimArgiNo muktiH sopAnasulabhAkR^itA | kR^ipayA yasya taM vande j~nAnadevaM punaH punaH || 6|| j~nAnaM bhaktirasaM yasya yadbhaktirj~nAnabhAsvatI | tamadvaitaparaM vande j~nAnadevaM punaH punaH || 7|| dR^iShTiH kR^ipAvatI yasya nityaM pIyUShavarShiNI | natAshrayA~NghriM taM vande j~nAnadevaM punaH punaH || 8|| sudhAvijayinI tApashamanI lokapAvanI | bhAratI yasya taM vande j~nAnadevaM punaH punaH || 9|| bhAvArthadIpikA yasyA.anubhavAmR^itajIvanI | taM buddhibhAskaraM vande j~nAnadevaM punaH punaH || 10|| sharadindumanoj~nA~NgaM kamalAyatalochanam | padmAsanasthitaM vande j~nAnadevaM punaH punaH || 11|| prasannaM paramodAraM varadaM susmitAnanam | AlandivallabhaM vande j~nAnadevaM punaH punaH || 12|| suhR^idaM sarvabhUtAnAM mAtaraM pitaraM prabhum | premalaM vatsalaM vande j~nAnadevaM punaH punaH || 13|| buddhinadyAH sharatkAlaM pragrahaM chittavAjinaH | pApatApaharaM vande j~nAnadevaM punaH punaH || 14|| he tAta bhavataivoktaM shishormAtA svayaM hitA | chittavR^itteH samAdhAnaM buddheH sthairyaM sadA.astu me || 15|| iti svAmI varadAnandabhAratIvirachitaM shrIsadguruj~nAneshvarastotraM sampUrNam | dnyAneshvarastotraM bhAvArchanA (prAchArya a\. dA\. AThavale) ## https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}