% Text title : jnAneshvarastotramAThavale % File name : jnAneshvarastotramAThavale.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : Anantarav Athavale % Proofread by : Shashank Purandare % Latest update : September 19, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dnyaneshvarastotram ..}## \itxtitle{.. shrIj~nAneshvarastotram ..}##\endtitles ## सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् । ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः ॥ 1॥ वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् । निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः ॥ 2॥ निर्मलं सदयं शान्तं प्रणताखिलमङ्लम् । ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः ॥ 3॥ भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः । सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ॥ 4॥ आविर्भूतो हरिः साक्षात् पावने गौतमीतटे । रुपेण यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ 5॥ निवृत्तिमार्गिणो मुक्तिः सोपानसुलभा कृता । कृपया यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ 6॥ ज्ञानं भक्तिरसं यस्य यद्भक्तिर्ज्ञानभास्वती । तमद्वैतपरं वन्दे ज्ञानदेवं पुनः पुनः ॥ 7॥ दृष्टिः कृपावती यस्य नित्यं पीयूषवर्षिणी । नताश्रयांघ्रिं तं वन्दे ज्ञानदेवं पुनः पुनः ॥ 8॥ सुधाविजयिनी तापशमनी लोकपावनी । भारती यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥ 9॥ भावार्थदीपिका यस्य अनुभवामृतजीवनी । तं बुद्धिभास्करं वन्दे ज्ञानदेवं पुनः पुनः ॥ 10॥ शरदिन्दुमनोज्ञाङ्गं कमलायतलोचनम् । पद्मासनस्थितं वन्दे ज्ञानदेवं पुनः पुनः ॥ 11॥ प्रसन्नं परमोदारं वरदं सुस्मिताननम् । आलन्दिवल्लभं वन्दे ज्ञानदेवं पुनः पुनः ॥ 12॥ सुहृदं सर्वभूतानां मातरं पितरं प्रभूम् । प्रेमलं वत्सलं वन्दे ज्ञानदेवं पुनः पुनः ॥ 13॥ बुद्धिनद्याः शरत्कालं प्रग्रहं चित्तवाजिनः । पापतापहरं वन्दे ज्ञानदेवं पुनः पुनः ॥ 14॥ हे तात ! भवतैवोक्तं शिशोर्माता स्वयं हिता । चित्तवृत्तेः समाधानं बुद्धेः स्थैर्यं सदाऽस्तु मे ॥ 15॥ इति श्री अनन्तराव आठवलेविरचितम् श्रीज्ञानेश्वरस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}