% Text title : Shri Bhagavan Kala Sahasra Nama Stotram % File name : kAlanAmAShTottarasahasranAmastotram.itx % Category : sahasranAma, deities\_misc % Location : doc\_deities\_misc % Transliterated by : NA % Proofread by : Manish Gavkar, PSA Easwaran % Description/comments : See corresopnding nAmAvalI % Latest update : January 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhagavan Kala Sahasra Nama Stotram ..}## \itxtitle{.. श्री भगवान् कालसहस्रनामस्तोत्रम् ..}##\endtitles ## विरचयिता पं\. जलाली कौल जियालालः अथ श्री कालसहस्रनामामुखम् । इदं श्री कालसहस्रनाम सर्व कालवादिनां कल्याणार्थे विरचितं अस्य नित्यपाठेन पाठकस्य भक्तस्य ईप्सिताभिलाषः सिद्ध्यते । कालवादिनः कालभक्ताश्च कालपूजाविषये सुपरिचिताः । आङ्गलभाषायां प्रकाशनीयाया मद्रचनाया अध्ययनेन कालवादिनां मतं स्पष्टं ज्ञायते ॥ श्री कालो भीषणरूपधरो भयङ्करो महाकालो नितान्तं जीवस्यान्तकर इति एतादृश्येन भावेन कदापि न दृष्टव्यो न च मन्तव्यः । श्रीकालस्य द्वे रूपे । भौतिकमभौतिकञ्च । द्रव्यात्मकमद्रव्यात्मकञ्च ॥ भौतिकं स्पष्टम् । अभौतिकं मार्गितव्यम् । अन्तानन्त्यमस्य भौतिकं रूपं गुणञ्च । कालो हि जगत्कर्ता जगद्भर्ता जगद्धर्ता इति । हर्तृ शब्देन सर्वनाशो वा मूलनाशो न विद्यते । केवलविकारो विकारस्य विकारो निरन्तरं विकारः प्रस्तूयते । एतद्भौतिकस्थूलरूपम् ॥ अस्थूलं सत्यम् । अनन्तानन्त्यमभौतिकं रूपम् । तदेव ज्ञातव्यं परिमार्गितव्यञ्च । स एव ईश्वरो यन्ता नियन्ता स्वशक्तिं खं धृत्वा पञ्चभूतानि पञ्चतत्त्वानि प्रयुनक्ति । विपर्ययविकारः पुनर्विपरिणामे विलीयति । तदुद्भवनम् । उद्भवनं सृष्टिरुच्यते । वस्तुतो विकार उद्गीयते । अभौतिकं नित्यं सत्यं विकारहीनं शान्तिमयं सुखानन्दरूपं कालयोगिनां शाश्वतालयं यं प्राप्य कालभक्तो न निवर्तते किन्तु तत्रैव रमते स्वेच्छया वर्तते च ॥ तं भगवन्तं कालमाद्यमध्यान्तरहितं देवं दिव्यात्मशक्तिं मनसा ध्यात्वा सर्वकालभक्तानां कालवादिनां च हितार्थं एतन्नाम सहस्रपाठेन प्रार्थये इति । जलाली निवास, निवेदकः । करणनगर\-श्रीनगरतः । जलाली कौल जियालालः । अथ श्रीकालसहस्रनाम प्रारभ्यते ॥ कालोऽहं अस्य श्रीकालनामाष्टोत्तरसहस्रस्य अनन्त ऋषिः, अनुष्टुप् छन्दः, अक्षरात्मा देवता । द्रव्यं बीजं. खं शक्तिः, सर्वमूलं कीलकम् । आत्मनों वाङ्मनःकायोपार्जितमननिवारणार्थ भगवान् कालप्रीत्यर्थे अमुककामनासिद्धयर्थं पाठे होमे वा विनियोगः ॥ अथ न्यासः \- कालोऽहं अङ्गुष्ठाभ्यां नमः इत्यादि ॥ अथ प्राणायामः । कालोऽहमिति मन्त्रेण ॥ अथ ध्यानम् \- किरीटिनं चक्रधरं चतुर्भुजन्त्रिलोचनमक्षधरं सपात्रकम् । द्रव्यात्मकं शून्यमयं परात्परं नमामिकालं वरदं प्रसन्नमम् ॥ अथ गायत्री \- द्रव्यात्मकाय विद्महे । खमात्मकाय धीमहि । तन्नः सर्वव्यापकः प्रचोदयात् ॥ अथ पाठः \- OM कालोऽहं कालकालोऽहं कालरूपः कलात्मकः । कलनात्मककालज्ञः केवलः कालनायकः ॥ 1॥ चिदानन्दक्रियाज्ञानमिच्छाशक्तिस्वरूपकः । एकानेकोऽद्वयो नित्यो बुद्ध्याऽपरिमितोऽमितः ॥ 2॥ अनाद्यानन्तकूटस्थः पुराणः पुरुषोत्तमः । शाश्वतः शाश्वतानन्दः कैवल्योऽकेवलोऽकुलः ॥ 3॥ जगदीश्वर सूत्रात्मा वेदात्मा श्रुतिपारगः । कर्ताऽभोक्ता सदासाक्षी विधाता परमेश्वरः ॥ 4॥ त्रिकालस्थूलरूपज्ञस्त्रिकालभ्रमकारकः । प्रथमः प्रथमशब्दः स्वप्रकाशः प्रकाशमान् ॥ 5॥ चराचरमयोऽमायी सततं मुनिचिन्तितः । एकरूपो बृहद्रूपः सरूपो रूपवर्जितः ॥ 6॥ सर्वशक्तिमयदेवः सर्वात्मा सर्वतोमुखः । परमः परमानन्दः सर्वेशः सर्वभावनः ॥ 7॥ गोपस्थो गोचरो गुप्तो गोपनीयो गुहाशयः । सर्वत्र सर्वगः सर्वः सुगमो दुर्गमोऽगमः ॥ 8॥ श्रीस्तुतः श्रीधरः श्रीदः शरणागतवत्सलः । सर्वसिद्धिप्रदः शक्तो विशिष्टनवसिद्धिदः ॥ 9॥ आधिव्याधिहरईशस्तापत्रयनिवारकः । भक्तानां परमोपायः सुखानन्दः सुखार्णवः ॥ 10॥ हेमवर्णश्चतुर्बाहुस्त्रिनेत्रा विशदप्रभः । पीताम्बरः श्वेतवासा कस्तूरीकुङ्कुमप्रियः ॥ 11॥ ज्ञानेश्वरो ज्ञानगम्यो ज्ञानविज्ञानचेतनः । ज्ञानाकारो ज्ञानमूर्ति ज्ञानाज्ञानपरोऽपरः ॥ 12॥ योगेन्द्रो योगिराट् योगी योगिनां शाश्वतालयः । कोमलः कुन्तलः कान्तः कामदः कामकारकः ॥ 13॥ निर्ममो निष्क्रियोऽनन्तो निर्विकारो विकारकृत् । निष्कलो निस्पृहो मेध्यो निष्प्रपञ्चो निरास्पदः ॥ 14॥ सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् । अखिलो निखिलानन्दो बुद्धिदो बुद्धिसत्तमः ॥ 15॥ सर्वश्रेष्ठगुणोपेतः कामाचारः समन्ततः । प्रवीणः कोविदः प्राज्ञः सर्वमङ्गलमङ्गलः ॥ 16॥ निरालम्बो निरावासो निराभासो निराश्रयः । निरातङ्को निराकामो निराधारो निराकुलः ॥ 17॥ जगत्कर्ता जगद्भर्ता जगद्धर्ता जगत्पतिः । जगत् त्राता जगच्छास्ता जगद्बन्धुर्जगत्पिता ॥ 18॥ जितेन्द्रियो जितप्राणः सर्वाग्र्यः सर्वनायकः । सर्वकामप्रदः कामः पूर्णकामः परन्तपः ॥ 19॥ श्वासोच्छ्वासगतिर्यन्ता प्राणायामी पुरातनः । पञ्चप्राणपतिप्राणः प्राणदः प्राणवल्लभः ॥ 20॥ अमूर्तोमूर्तिमान्मूर्तिस्तुरीयस्तमसःपरः । अजेयः सर्वजिज्जेता अक्षरात्मा क्षयोऽक्षयः ॥ 21॥ स्वरव्यञ्जनवर्णात्मा शब्दो वाक्यं रसामृतम् । वाक्पटुर्मूकवाचालो निपुणः कुशलोऽक्षमः ॥ 22॥ अजरो निर्जरोऽमर्त्यः सदास्थायी सनातनः । अमरो विजरो भौमो नित्ययुक्तो निरञ्जनः ॥ 23॥ भीष्मरूपधरो घोरः सर्वविघ्नविनाशनः । समुखो दुर्मुखो धीरः शोकसङ्कटहारकः ॥ 24॥ मन्त्रज्ञो यन्त्रतन्त्रज्ञः सर्वशास्त्रविदांवरः । श्रुतिवेदाङ्गनिर्माता निगमागमदर्शनम् ॥ 25॥ अलोको लोकपालेशो लौकिको लोकनन्दनः । नियन्ताऽसङ्ख्यलोकानां सलोको लोकवर्जितः ॥ 26॥ विश्वेश्वरो विश्वजीवो विश्वनेत्रो विशाम्पतिः । पूतात्मा पूतकृत्पुण्यः पुण्यशीलः परावरः ॥ 27॥ भूधरो भूपति भूमा भरतो भारतेश्वरः । अल्पो हिमालयो विन्ध्यो जलस्थलविभाजकः ॥ 28॥ अन्तानन्तो विशिष्टेष्टो जीवजन्तुनमस्कृतः । सदातुष्टः सदाशान्तः सदातृप्तः सदार्चितः ॥ 29॥ महावीरो महेष्वासो महापूरुषपूर्वजः । महादेहो महाबाहुर्महज्ज्योतिर्महद्यशः ॥ 30॥ महासीनो महाचित्तो महासत्त्वो महातपः । महानन्दो महाकायो महद्योनिर्महद्बलम् ॥ 31॥ सत्यसङ्कल्पमारूपः सत्यकामो विभूषकः । सत्यदेवः सत्यशीलः सत्यरूपः सुदर्शनः ॥ 32॥ भूतस्थः सर्वभूतात्मा प्रत्यक्षोऽव्यक्तितः पृथक् । धीमयोऽसाध्यसम्भाव्यः सत्यसन्धो महाजनः ॥ 33॥ परन्ततत्त्वं परंज्ञानं परंश्रेयः परम्प्रभः । परंसत्यं परन्धाम परंशान्तिः परम्पदम् ॥ 34॥ अणुरात्मा विराटात्मा सर्व्यव्यापी प्रबोधकः । अन्तस्थः परमाकाशश्चिदाकाशनिवस्थितः ॥ 35॥ स्वयञ्जीवः स्वयम्बीजं स्वयमात्मा स्वयंरतः । स्वयंस्त्रष्टा स्वयम्भर्ता स्वयंविपरिणामकः ॥ 36॥ त्रुटिः काष्ठा लवो यामः पलं प्रहरो दिनं निशा । पक्षो मासो ऋतुर्वर्षं कल्पो वेलान्तरं युगम् ॥ 37॥ स्वतन्त्रोऽनायत्तः स्वैरी आत्मतन्त्रोऽपरायतः । सकलं सकलानन्दः परानन्दः परोदयः ॥ 38॥ कामेशः कर्मठोऽकर्ता पूर्णगर्भः कृषीवलः । स्वयङ्कर्मा स्वयम्भोक्ता स्वयन्द्रष्टा स्वयम्मयः ॥ 39॥ भूतेश्वरो भूतयोनिर्गुहाचारो गुहास्थितः । सर्वाश्चर्यमयाश्चर्यं सर्वलोकप्रियङ्करः ॥ 40॥ सुलभो दुर्लभोऽलभ्यः सबलो दुर्बलो बली । अबला बालिका बाला प्रबलः पुरुषः पुमान् ॥ 41॥ याचको धनवान् दीनो निर्धनो वसुमानृणी । प्रार्थकः प्रार्थना भिक्षा भिक्षुस्त्यागी बहुप्रदः ॥ 42॥ कठोरः कर्कशो रूक्षो दुरावासो दुरासदः । समस्तम्लेच्छदुष्टघ्नः कृतघ्नाहितध्वंसकः ॥ 43॥ निस्सङ्गो निष्पदोऽपादः प्राप्योऽप्राप्यश्चलोऽचलः । शक्तिदः कीर्तिदोऽधीशोऽलक्ष्यो लक्ष्यः सुलक्षणः ॥ 44॥ करणं कारणं कर्म कर्माकर्मप्रवर्तकः । बिबुधाग्रचरो ज्ञाता कार्मो मानसगोचरः ॥ 45॥ शब्दाशब्दमयोनादः शब्दातीतो रवात्मकः । प्रकाशो दीप्तिर्भातेजः प्रभातीतः प्रदीप्तिमान् ॥ 46॥ अमोघवचनो व्योम लोकमण्डलयोजकः । त्रपिष्टो ललितोऽसक्तः स्वच्छन्दो विश्वमोहनः ॥ 47॥ भक्तानांसुलभावाप्तिः श्रद्धास्तिक्यविवर्धकः । मोहको लोभनं लुभ्यः स्निग्धमुग्धोऽतिसुन्दरः ॥ 48॥ सदानवः सदालोलः शुचिः श्रेष्ठो विदुत्तमः । दिव्यभोगप्रदो भोगी भोगेन्द्रो भगवान् भगः ॥ 49॥ आर्तदुःखहरस्त्राणो मदमोहमलापहः । अखण्डैश्वर्यसम्पन्नः सर्वश्रेयस्पतिपतिः ॥ 50॥ सुनाथोऽनाथदीनानां सुकामःकामभोगिनाम् । सुमन्त्रं सर्वमन्त्राणां सुतन्त्रं सर्वतन्त्रिणाम् ॥ 51॥ शक्तिबीजमयःशून्यः पञ्चतत्त्वपरात्परः । नवरूपमयोज्योतिरज्योतिर्द्योतको द्युतिः ॥ 52॥ बीजरूपो महद्गर्भः स्थावरो जङ्गमोऽण्डजः । श्रीमयो ह्रीमयः सौख्यमदोमय इदम्मयः ॥ 53॥ क्षेमानन्दः क्षमाभर्ता क्षमाशीलः क्षमाऽक्षमा । अध्यात्मविद्या विद्याग्र्यः पुराणछन्दसां वरः ॥ 54॥ भेदाभेदः परंसूत्रं पतिपाशपशुत्रिकम् । प्रकाशात्मा विमर्शात्मा शैवानाम्पूर्णमीलनम् ॥ 55॥ वेदान्तिनान्नेतिनेति साङ्ख्ययोगविदाङ्गुरुः । आदिदेवोऽन्यधर्माणां जडमनात्मवादिनाम् ॥ 56॥ आनन्त्यव्यापी सर्वज्ञो धिया दुष्प्रापकीर्तितः । शीतलः शम्मयः शान्तः शान्तभद्रः प्रसन्नभः ॥ 57॥ दुर्जयो धूर्जयानन्दो नीतिज्ञो नीतिकृत् नयः । जयश्री जित्वरो जिष्णुर्जयदो जयवर्धनः ॥ 58॥ क्षिप्रक्षेमकरः शुभ्रः शिवदः शान्तिदः शमः । ऐश्वर्यशाली निर्लेपः कल्याणं मङ्गलं शुभम् ॥ 59॥ स्थूलात्स्थूलतरस्थूलो विस्तरोऽव्यापकः प्रसूः । सूक्ष्मात्सूक्ष्मतरस्सूक्ष्मो नित्यानित्यविवस्थितः ॥ 60॥ तडागस्तटिनी सिन्धुः कूपो नदनदीपतिः । उदध्यर्णवकंरूपः शून्यसागरमन्थकः ॥ 61॥ स्वयंसिद्धिः स्वयंसाध्यः स्वयंसिद्धः स्वयङ्करः । स्वयङ्कर्म स्वयङ्कर्ता स्वयमिष्टं स्वयम्फलम् ॥ 62॥ द्रव्यात्मको द्रव्यशीलो द्रव्यातीतः खमात्परः । आछादनं सुतत्त्वानां पञ्चभूतावगुण्ठनम् ॥ 63॥ कल्लोलरहितोऽक्षुब्धो निःस्रोतो निश्चलः स्थिरः । बुद्धिज्ञानपरवादी सुविवादो विवेचनम् ॥ 64॥ सार्धत्रिवलयं चक्रं मूलाधारश्चतुर्दलः । स्वाधिष्ठानो विशुद्धाज्ञाऽनाहतो मणिपूरकः ॥ 65॥ आयुर्बलं यशो वर्चः सुस्थः स्वास्थ्यवर्धनः । नीरूढः शर्मदः शर्मोऽव्याकुलो हृदयङ्गमः ॥ 66॥ रमाप्रियो रमानाथ ईप्सितार्थं फलप्रदः । पालकः पालनं गोपो रक्षिताकृमिकीटकः ॥ 67॥ कौलेशः कौलसम्पूज्यः कौलेष्टः कौलवन्दितः । कौलानुगामिनान्तातः कौलाचारनिरूपकः ॥ 68॥ पुरोहितः पुरोभागी पद्माक्षः पद्मभूः पटुः । अक्षमालाधरो रम्यः पक्षापक्षविवर्जितः ॥ 69॥ यशोधरो यशोमूर्तिः कामनीयः कलाधरः । यशस्वी प्रशस्यो दक्षः सानुरागः प्रियोऽप्रियः ॥ 70॥ वरिष्ठो वीरको वीरो वीरेशो वीरनन्दनः । निःशस्त्रः शस्त्रसम्पन्नो निरस्त्रः सन्नदः सदः ॥ 71॥ वसन्तः शिशिरो धर्मः शरद्धेमन्तवर्षणम् । ऋतुहर्ता ऋतुकर्ता ऋतुपर्ययकारकः ॥ 72॥ आद्यमध्यान्तरहित आधाराधेयवर्जितः । सुधाकरः सुधाहारस्त्रिदिवातलपूजितः ॥ 73॥ आन्वीक्षकीत्रयीवार्तादण्डनीतिनिवाहकः । शासनं शासकोऽलिप्तो धर्माध्यक्षोऽधिनायकः ॥ 74॥ रतिज्ञो रतिनीतिज्ञो रतिशास्त्रविचक्षणः । रतिशीलो रतिपरः सुरतो विरतो रतिः ॥ 75॥ नरेश्वरो नराराध्यो नरपूज्यो नरार्थदः । नरोत्तमो नरसेव्यो नरवन्द्यो नरोऽनरः ॥ 76॥ नित्यविश्वमयोदेवो विश्वोत्तीर्णः सुविश्वभृत् । नित्यचिन्मयसामन्तश्चिन्त्योऽचिन्त्यः सुचिन्तितः ॥ 77॥ उत्तमोत्तम ईशानः सुमदो निर्मदो मदः । सर्वाध्यक्षः सर्वकल्पः सर्वेशः सर्वतारकः ॥ 78॥ एकमन्त्रमयो मन्त्री कालमन्त्रप्रकाशकः । मन्त्रमूलं मन्त्रवाक्यं मन्त्रज्ञो मन्त्रसाधकः ॥ 79॥ अदःसेतुरिदं सेतुः सेतुर्धर्मसुदुर्गमः । आद्यन्तरहितःसेतुः सेतुर्खन्द्रव्यकालिनाम् ॥ 80॥ अग्रगण्यः प्रत्युत्पन्नः सुभगो भाग्यवर्धनः । अनुकामः प्रियकामो भामो मोदो बृद्धिप्रदः ॥ 81॥ हं बीजं पृथिव्यालम्बः अञ्जलं प्रौढिरूपकः । लं अग्निर्वायुबीजं AM कं आकाशस्ततः परम् ॥ 82॥ सङ्कल्पो वाञ्छितमिष्टं धर्माधर्मो नृतानृतम् । महाशयो महज्ज्योतिः स्वगाकारः परिवृढः ॥ 83॥ यज्ञेश्वरो यज्ञमूर्तिर्नित्यं यज्ञप्रतिष्ठितः । अध्वर्यो होतृ उद्गाता याजको यजनं हविः ॥ 84॥ कोषेशः कोषदः कोषो निधानं निधिनाम्पतिः । अर्धरात्रिजपं जाप्यो यथेष्टफलदोविभुः ॥ 85॥ अलिङ्गोऽवचनो धाता स्वयम्भूर्जनको भवः । नानारूपधरोऽरूपोऽनन्तबाहुरनन्तदृक् ॥ 86॥ शून्याधारोऽशून्यशीलः शून्यगर्भः शमात्मकः । शून्यारूढः शून्यरूपः शून्याशून्यप्रतिष्ठितः ॥ 87॥ दिगम्बरो दिव्यदेहो धर्मात्मा धार्मिकव्रतः । अन्तःसाक्षी बहिःसाक्षी सर्वसाक्षी अनुत्तरः ॥ 88॥ सुबोधः सत्यप्रतिज्ञः श्रीप्रदः पुत्रपौत्रदः । आशापूरयिता दाता कुलसन्ततिवर्धनः ॥ 89॥ अगम्योऽगोचरोऽभेद्यः सिद्धार्थः सुकलः स्वभूः । अपक्षीय उदासीनो दूरोऽदूरः समोऽसमः ॥ 90॥ अतिरूपकरः सूग्रः शत्रुघ्नो रिपुसूदनः । शीततापहरोऽपापो दारूणः कटुः कीकसः ॥ 91॥ आचार्यः शिक्षकः शिष्यः पितृदेवो गुरोर्गुरुः । मातृदेवः सुविश्वास्यो भक्तो भक्तजनोऽर्चकः ॥ 92॥ नवमो नवमीनाथो नवांशो नवधो नवः । अनङ्गो हेमवर्णाङ्गः सुवर्णोऽवर्णवर्णकः ॥ 93॥ अगाधः सुदृढः श्रीमान् वायुरूपो द्रवो जलम् । अनलस्तत्त्वसंयुक्तो विमुक्तोऽसीमितोऽलघुः ॥ 94॥ मेधादस्तुष्टिदस्तुष्टः सन्तुष्टो विश्रुतः शुचिः । अच्छेद्योऽलोलुपो न्याय्यः सुस्पृहो विमृत्युर्वशी ॥ 95॥ विशुद्धलोचनो दर्शी वाङ्मनोगोचरातिगः । सर्वस्वं सर्वचैतन्यः स्वकृतः स्वधृतः स्वदः ॥ 96॥ पिता पुत्रः स्वसा पुत्री माता भ्राता पितामहः । बन्धुर्मित्रं पतिः पत्नी सुसेव्यः कर्मकारकः ॥ 97॥ समाजो निवहो वृन्दं प्रजातन्त्रं प्रजापतिः । भूपतिर्विषयो राष्ट्रं देशभक्तः स्वदेशभृत् ॥ 98॥ अणिमादिगुणोपेतो गुणातीतो गुणात्मकः । सहजः सहनः सत्यं सुखदुःखविपर्ययः ॥ 99॥ मनीषी मतिमान् विज्ञो वरेण्योऽकल्मषोऽनघः । गर्भदो गर्भदोषघ्नो बीजस्थो बीजवर्धनः ॥ 100॥ शुभाशुभपरित्यागी अशुभशुभकारकः । तेजोराशिस्तमोहन्ता सर्वभूतमनोहरः ॥ 101॥ मुक्तहस्तोऽर्थशास्त्रज्ञः सावधानोः निरीक्षकः । नवद्वारमयोदेहो देही देहभृतांवरः ॥ 102॥ कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः । कोटितारकनिर्माता कोटिलोकप्रयोजकः ॥ 103॥ अखण्डोऽलवशः कल्यः श्रवणं श्रावकः श्रुतिः । प्रमाणं प्रत्ययः पात्रमग्राह्यो ग्रहणं ग्रहः ॥ 104॥ दयाकरो दयारूपो दयामूर्तिर्दयापरः । सर्वपापप्रशान्तात्मा सर्वदुर्गतिहारकः ॥ 105॥ मनोजवो मरुद्वेगो भक्तानां पथनायकः । रणज्ञो रणक्षेत्रज्ञो युद्धं योद्धा भटोऽभटः ॥ 106॥ सौम्याननः सौम्यभावो भक्तिदो भक्तवत्सलः । सर्ववश्यकरोऽवश्यः सुसम्पन्नः समायकः ॥ 107॥ नित्यतृप्तो लसद्भावो विश्वपूर्णः सदाक्षमी । आशाश्रयोनिराशानां कृपालुः करुणाकरः ॥ 108॥ असंप्रज्ञातसंप्रज्ञो निष्णातोऽनश्वरोऽव्ययः । सारज्ञः सर्वधर्माणां लोकधर्मप्रवर्तकः ॥ 109॥ सुधामयः सदारामः श्रीघनो दृष्टिमोहनः । सूत्रधारो जगत्सूत्रं त्र्यक्षरो वागधीश्वरः ॥ 110॥ क्षयापस्मारकुष्टघ्नो रोगारिष्टनिवारकः । स्वास्थ्यारोग्यप्रदः स्वस्थः सर्वामयप्रहारकः ॥ 111॥ कर्ताऽकर्ताऽन्यथाकर्ताईश्वरः सर्वशक्तिमान् । युगकर्ता युगहर्ता अहोरात्रश्चतुर्युगम् ॥ 112॥ हन्तापदां विपद्धर्ता सद्भोगनिलयोऽच्युतः । स्वभावः सद्गतिर्भावो निर्द्वन्द्वो द्वन्द्वरूपकः ॥ 113॥ अनेकरूपवर्णाङ्गः पूर्वः पूर्वतरोत्तमः । पावनः पवनः पूतः पूतनामा शुचिव्रतः ॥ 114॥ आशुगोऽनाशुगोऽदृश्यः पवित्रं विमलोऽमलः । सुपथः पथिकः पन्था भक्तिमार्गोपदेशकः ॥ 115॥ आरण्यको वनस्थायी ब्रह्मचारी उपासकः । गृहस्थः पूजकः पूजा ठाकुरः कुलदेवता ॥ 116॥ मत्स्यस्तिमिङ्गिलो ग्राहः शुकः शारी विहङ्गमः । गायकश्चित्रको गाथा शिल्पं शिल्पी नटोऽनटः ॥ 117॥ विभ्रमो भ्रममोहघ्नः कल्पवृक्षोऽश्वत्थस्तरुः । विटपी वल्लरी पुष्पं पङ्क्तिर्वर्गो बहुभुजः ॥ 118॥ अतलो वितलव्यापी सुतलस्तलवर्जितः । अश्वः कुरङ्गमो धेनुः शरभः सस्तनः शिखी ॥ 119॥ विज्ञानं ग्रहजिज्ञासा अनन्तानन्त्यमार्गणम् । जीवाजीवो दृशोऽव्यक्तः परोक्षोऽव्यक्तसङ्कुलः ॥ 120॥ अद्वितीयतपोमूर्तिः स्वमायानित्यगोपितः । सर्वतीर्थमयस्तीर्थमात्मतीर्थनिवस्थितः ॥ 121॥ आत्मज्ञ आत्मनिर्दिष्टा आत्मचिदात्मधीः सुधीः । आत्मजिदात्मसन्तुष्ट आत्मास्वात्मप्रवर्तकः ॥ 122॥ विश्वश्लाघ्यो विश्वपूज्यो विश्ववन्द्यो मुनीश्वरः । विश्वाराध्यो विश्वश्रेष्ठो विश्वेशो विश्वराड् ऋषिः ॥ 123॥ अकायः कायसम्पन्नः परापरमयो महान् । विशोकोऽशोककौमारः सुरेशः सुप्रभः प्रभुः ॥ 124॥ इति श्री जलाली कौल जियालालेण विरचितं श्रीभगवान् कालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ पूर्ववत्प्राणायामो न्यासश्च । अथ तर्पणम् ॥ तत्सत्काल अद्यतावत् तिथावद्य अमुकमासस्य अमुक पक्षे अमुक वारे श्रीकालः कालकालः अनन्तः अजरः अमरः अभयवरप्रदः सर्वदुःखघ्नः सर्वामयहर्ता सर्वसिद्धिकर्ता सर्वकामनाभिलाषपूरकः प्रीतः प्रीतोऽस्तु ॥ कालोऽहम् ॥ कालकेन्द्रप्रकाशनम् \- जलाली निवास, कर्णनगर, श्रीनगर (कश्मीर) ## Proofread by Manish Gavkar, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}