% Text title : kAthabodhaH % File name : kAthabodhaH.itx % Category : deities\_misc, dattatreya % Location : doc\_deities\_misc % Author : santoShAnanda % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Latest update : August 25, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAthabodhaH ..}## \itxtitle{.. kAthabodhaH ..}##\endtitles ## (दत्तात्रेयसम्प्रदायाऽनुगतः) श्रीगणेशाय नमः । वागर्याऽऽत्मा सर्वभूतान्तरात्मा वक्ता श्रोता विश्वरूपश्चिदात्मा । सर्वावासश्चैको नित्योपलब्धि\- र्यः सन्तोषानन्ददस्तं भजेऽहम् ॥ 1॥ नत्वा हंसं सद्गुरुं तं परेशं शुद्धं व्यक्तं भार्गवारण्यवासम् । ईशादीनामष्टकं पूर्वजानां वक्ष्यामेनं सत्त्वदं काथबोधम् ॥ 2॥ कश्चिच्छिष्यः सङ्गदोषैर्विमूढः क्रोधेनाऽसौ तप्तरूपो बभूव । ऐशात्मा अनीशवत्सोऽपि जातः स्वात्मत्यागाच्चैत्यस्ङ्गोन्मुखत्वात् ॥ 3॥ बद्ध्वा पाणी तप्तकायो बभाषे काथावस्थां विश्वविश्वान्तकाले । क्रोधघ्नाऽस्याः काथविद्या परान्या शान्तिः काथेत्यादिसर्वं वदस्व ॥ 4॥ का वै विश्वो यः क्यभावे सेवेद्यः कस्त्वन्या सा काथशब्देन वाच्या काक्यौ लुप्ते यत्र ते योगिलक्ष्ये तत्त्वन्त्वेक काथवेत्ताऽवशिष्टः ॥ 5॥ काशब्दोऽयं वाच्यकायी हृदिस्थ\- स्तस्यावासं कायमाहुर्मुनीन्द्राः । तदुभयं कायिकायौ व काथौ तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ 6॥ नाहं काक्यौ तौ क्षरौ चाक्षरो भो! ज्ञात्वा ज्ञाता चैक्यलिङ्गं त्यज त्वम् । वाच्ये त्यक्त्वा लक्ष्ययौरैक्यशुद्धं\- तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ 7॥ लोकालोको यस्य सिद्{}ध्या प्रलुप्तौ शीतोष्णे ते सप्रभे द्वे प्रलीने । आ आद्यन्तौ साभिमानौ प्रणष्टौ तत्त्वन्तेकः काथवेत्ताऽवशिष्टः ॥ 8॥ भूरापोग्निर्वायुखे मानसन्त\- द्बुद्{}ध्यात्मा वै षोडशान्ये विकाराः । शुद्धस्त्वं यः प्राकृतः पञ्चविंश\- स्तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ 9॥ द्रष्टा दृश्यं दर्शनं लुप्तं सत्संवित्त्या योगिभिश्चानुभूतम् । वेदे गीतं नेति नेतीति शब्दै\- स्वत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ 10॥ अस्मद्युष्मद्वाच्यबाह्यान्तरे द्वे स्थूलं सूक्ष्मं कारणं सच्चासच्च । यस्मिन्नेव मायया कल्पितं वै तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ 11॥ व्यक्ते दृश्यादृश्यधर्मेऽथ भावे सन्मात्रन्त्वं स्वानुभूत्या भवेयम् । शून्यङ्कृत्वा शून्यमेतच्च चित्त्वा\- च्चिद्रूपं त्वं काथवेत्ताऽवशिष्टः ॥ 12॥ अन्तर्बाह्ये चित्त्वसत्त्वे त्यज द्वे स्वानन्दैक्यं केवलं त्वम्भव स्वम् । तद्रूपत्वादद्वयं तत्त्वन्तत्त्व\- वेत्ता कोऽस्मिन्कस्य वेत्तृत्वमस्ति ॥ 13॥ एवम्भूते शुद्धबुद्धे स्वरूपे काथावस्थां ब्रूहि मे त्वम्प्रबुद्धः । काथावेत्ता कोऽहमित्यात्मबाधः निःसङ्गेऽस्मिन्नुत्थिता त्वय्यविद्या ॥ 14॥ शून्यालम्बाऽलम्बनं सा भवेत्ते सूर्याभायां वारिभासस्तथेयम् । भिन्नाभिन्ना नैव तस्मादवाच्या जह्येनां स्वामद्वयानन्दबोधात् ॥ 15॥ वेद्याभावे कस्य वेत्ताऽत्र कोऽसौ वक्ष्याम्यस्मिन्भाषणं मे शृणु त्वम् । काथेत्यस्याः सा न भाति त्वमेकः सद्बोधार्थं वाक्यमेतत्प्रवृत्तम् ॥ 16॥ सन्मात्रोऽहं सत्तया सर्वमेकः क्रोधघ्नाऽस्याः काथविद्यापराऽन्या । चिन्मात्रोऽहं चित्स्वरूपश्चिदात्मा सृष्ट्यन्तानां साक्षिरूपोऽव्ययोऽहम् ॥ 17॥ एवं भूते काऽथ शुद्धास्त्यवस्था व्यक्ताव्यक्तातीतमन्तर्बहिःस्थम् । व्यक्ताव्यक्तं तन्न बाह्यान्तरे द्वे मौनेनाऽयं वाचकस्त्र्यक्षरोऽस्य ॥ 18॥ आत्मा शब्दो बिन्दुनादान्वितोऽयं शक्त्या साकं मायिकेनैव शान्तः । निर्वाणं तत्केवलाऽनन्दबोध\- मेवम्भूता काथशान्तिः परात्मा ॥ 19॥ धर्मं कृत्वा माऽस्तु ते तत्फलेप्सा त्यक्त्वा त्रित्वं तूर्यधर्मे रमस्व । भूतेभ्यः कमानन्दं त्वम्भवस्व मानं त्यक्त्वा स्वस्वसिद्धोऽनपेक्षः ॥ 20॥ कस्याऽपेक्षां मा कुरु त्वं समात्मा क्षन्तव्यास्ते तर्ज्जना दारुस्ताः । साङ्ख्ये योगे लौकिके सप्रपञ्चे कृष्णविष्णुं(?)जिष्णुशर्वं वद त्वम् ॥ 21॥ सर्वैः खैस्तैर्देहगेहेन चाऽर्थै\- र्वन्दस्व त्वं रुक्मिणीशं परेशम् । द्रोहं लोभं मुञ्च दम्भमसूयां दुर्बुद्धे त्वं स्वरूपञ्च भजेदम् ॥ 22॥ निःसङ्गस्त्वं सङ्गमात्सज्जनानां निष्कामस्त्वं सेवया निःस्पृहाणाम् । गाङ्गं पीत्वा सोमपस्त्वं भवस्व शुद्धो भूत्वा शुद्धखं तद्भजस्व ॥ 23॥ नत्वा साधून्योगिनो देवसिद्धान् सर्वर्षीस्तानर्यमादीन् गुरून् भो । विश्वाधारं रुक्मिणीशं शिवेशं नत्वा ज्ञातः काथबोधः समाप्तः ॥ 24॥ श्रुत्वा त्वेनं शान्तरूपो बभूव सद्ग्रन्थनं काशकं मुक्तिमार्गे । योगीन्द्राणां सद्रहस्यञ्च गुह्यं सन्तोषान्तर्व्यापकेनैव गीतम् ॥ 25॥ अनादिनिधनो देवः सर्वव्यापी निरञ्जनः । हृदयस्थः स्वयं वक्ता कर्त्ता कारयिता हरिः ॥ 26॥ इति श्रीमत्सन्तोषानन्दविरचितः काथबोधः सम्पूर्णः । ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}