% Text title : kiraaTaaShTakam % File name : kiraataashtakam.itx % Category : aShTaka, deities\_misc, ayyappa % Location : doc\_deities\_misc % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma, PSA Easwaran % Latest update : July 10, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kirata Ashtakam ..}## \itxtitle{.. kirAtAShTakam ..}##\endtitles ## || श्रीः ॥ श्रीगणेशाय नमः । किरातशास्त्रे नमः ॥ अथ किराताष्टकम् । प्रत्यर्थि\-व्रात\-वक्षःस्थल\-रुधिरसुरापानमत्ता पृषत्कं चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् । पिम्भोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो देवः पायादपायात् शबरवपुरसौ सावधानः सदा नः ॥ 1॥ आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः । कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे ॥ 2॥ यो मां पीडयति प्रसह्य सततं देहीत्यनन्याश्रयं भित्वा तस्य रिपोरुरः क्षुरिकया शाताग्रया दुर्मतेः । देव त्वत्करपङ्कजोल्लसितया श्रीमत्किराताकृतेः तत्प्राणान् वितरान्तकाय भगवन् कालारिपुत्राञ्जसा ॥ 3॥ विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमैः दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद्भृशम् । तावत्त्वं क्षुरिकाशरासनधरश्चित्ते ममाविर्भवन् स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात् ॥ 4॥ हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जनाः तेषां मर्मसु ताडयाशु विशिखैस्त्वत्कार्मुकान्निःसृतैः । शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम् ॥ 5॥ यक्षप्रेतपिशाचभूतनिवहा दुःखप्रदा भीषणाः बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः । चाप\-ज्या\-निनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान् गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम् ॥ 6॥ द्रोग्धुं ये निरताः त्वमद्य पदपद्मैकान्तभक्ताय मे मायाछन्नकळेबराश्रुविषदानाद्यैः सदा कर्मभिः । वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन् दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर ॥ 7॥ तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षत्यलं त्वत्पादप्रणतस्य निरपराधस्यापि ये मानवाः । सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम् ॥ 8॥ क्लिष्टो राजभटैस्तदापि परिभूतोऽहं खलैर्व्यरिभिः चान्यैर्घोरतरैर्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरम् । हा हा किङ्करवै विभो शबरवेषं त्वामभीष्टार्थदं वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि ॥ 9॥ स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं स क्षिप्रं वशगान् करोति नृपतीनाबद्धवैरानपि । संहृत्यात्मविरोधिनः खलजनान् दुष्टग्रहानप्यसौ यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम् ॥ 10॥ इति किराताष्टकं सम्पूर्णम् ॥ ## Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}