% Text title : mAtRistotram vyAsakRitam Hymn for the Mother by Vyasa Maharshi % File name : mAtRRistotraMvyAsakRRitam.itx % Category : deities\_misc, vyAsa, bRihaddharmapurANam % Location : doc\_deities\_misc % Author : Vyasa % Proofread by : NA % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 2| 33\-47 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Matristotram by Vyasa Maharshi ..}## \itxtitle{.. vyAsakR^itam mAtR^istotram ..}##\endtitles ## vyAsa uvAcha | piturapyadhikA mAtA garbhadhAraNapoShaNAt | ato hi triShu lokeShu nAsti mAtR^isamo guruH || 1|| nAsti ga~NgAsamaM tIrthaM nAsti viShNusamaH prabhuH | nAsti shambhusamaH pUjyo nAsti mAtR^isamo guruH || 2|| nAsti chaikAdashItulyaM vrataM trailokyavishrutam | tapo nAnashanAt tulyaM nAsti mAtR^isamo guruH || 3|| nAsti bhAryAsamaM mitraM nAsti putrasamaH priyaH | nAsti bhaginIsamA mAnyA nAsti mAtR^isamo guruH || 4|| na jAmAtR^isamaM pAtraM na dAnaM kanyayA samam | na bhrAtR^isadR^isho bandhurnacha mAtR^isamo guruH || 5|| desho ga~NgAntikaH shreShTho daleShu tulasIdalam | varNeShu brAhmaNaH shreShTho gururmAtA guruShvapi || 6|| puruShaH putrarUpeNa bhAryAmAshritya jAyate | pUrvabhAvAshrayA mAtA tena saiva guruH paraH || 7|| mAtaraM pitara~nchobhau dR^iShTvA putrastu dharmavit | praNamya mAtaraM pashchAt praNamet pitaraM gurum || 8|| mAtA dharitrI jananI dayArdra hR^idayA shivA | devI bhUravaniH shreShThA nirdoShA sarvaduHkhahA || 9|| ArAdhanIyA paramA dayA shAntiH kShamA dhR^itiH | svAhA svadhA cha gaurI cha padmA cha vijayA jayA || 10|| duHkhahantrIti nAmAni mAturevaikaviMshatim | shR^iNuyAchChrAvayenmartyaH sarvaduHkhAd vimuchyate || 11|| duHkhairmahadbhirdUno.api dR^iShTvA mAtaramIshvarIm | yamAnandaM labhenmartyaH sa kiM vAchopapadyate || 12|| iti te kathitaM vipra mAtR^istotraM mahAguNam | parAsharamukhAt pUrvamashrauShaM mAtR^isaMstutam || 13|| sevitvA pitarau kashchid vyAdhaH paramadharmavit | lebhe sarvaj~natAM yA tu sAdhyate na tapasvibhiH || 14|| tasmAt sarvaprayatnena bhaktiH kAryA tu mAtari | pitaryapIti choktaM vai pitrA shaktrisutena me || 15|| || iti bR^ihaddharmapurANAntargataM pitR^imAtR^ibhaktirnAma dvitIyo.adhyAyAntargataM vyAsaproktaM mAtR^istotraM sampUrNam | || bR^ihaddharmapurANam | pUrvakhaNDaH | adhyAyaH 2| 33\-47 || ## In the second chapter of the BrihaddharmapurANam, this stotra is followed after pitRistotram, a hymn on father. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}