% Text title : Shri Mayeshvara Stotram % File name : mAyeshvarastotram.itx % Category : deities\_misc, shrIdharasvAmI, stotra % Location : doc\_deities\_misc % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mayeshvara Stotram ..}## \itxtitle{.. shrImAyeshvarastotram ..}##\endtitles ## (शार्दूलविक्रीडितवृत्तम्) ईशा वास्यमिदं जगद्भगवता येनेति वक्ति श्रुतिः सर्वं दृश्यमिदं च तद्विलसितं तस्यांशमात्रे स्थितम् । शक्यं स्वांशविभावनं निरवधौ दृश्यं तथा निर्गुणे मायाजालमिदं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 1॥ नित्ये सत्यघने समात्रपरमे जायेत दृश्यं कथं ज्ञानेनैव विभाति सत्यमिति चेत्साज्ञानमात्रे कथम् । आनन्दे वितते कथं जगदिदं दुःखास्पदं सम्भवेत् मायाया घटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 2॥ सर्वप्राणिगुहास्वहं स्फुरति यंज्ञात्वा स्वमात्रं परं तस्मिन् सर्वविभासकेऽद्वयशिवे बाहुल्यमित्थं कथम् । क्लेशाः पञ्च च बन्धमोक्ष इति वा तिष्ठेत्कथं स्वप्रभे मायायाश्च विडम्बनं निरसने मायेश्वरः प्रार्थ्यते ॥ 3॥ दृष्टा दृश्यमिदं च तत्स्फुटमपि स्पर्धेत मुह्येत्कथं दृश्यं द्रष्टरि नैव चेत्कथमिदं तद्बाधकं मन्यते । आद्यन्ते वितते स्वमात्रपरमे मध्ये स्वभिन्नं कथं मायायाश्च विमोहनं निरसने मायेश्वरः प्रार्थ्यते ॥ 4॥ नो माया न च मायिकं यदि कुतो जीवेशविश्वभ्रमो ब्रह्मैवास्ति सदैकमेव न भिदा ब्रूते श्रुतिर्नित्यशः । नो भावोऽप्यसतः सतोऽपि च यदाऽभावो न वा विद्यते मायायाः कृतकं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 5॥ अप्राणो ह्यमनाश्च यस्तु मनसः श्रुत्या मनः कथ्यते तत्सृष्टिर्मनसश्च तन्निरसनाद्विष्णोः पदं मन्यते । भूम्यस्मिन् सकलं मनः कृतमहो जातं कथं कुत्र वा मायायाः प्रविलोभनं निरसने मायेश्वरः प्रार्थ्यते ॥ 6॥ भीर्नो ब्रह्मणि तद्द्वितीयमिति वा श्रुत्या च निर्दिश्यते तस्मिन् भिन्नमहो भयं कथमिदं प्राप्तं स्थितं वा भवेत् । अज्ञानं कथमद्वये सुखघने ज्ञानात्मके सम्भवेत् मायाया भ्रमणं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 7॥ श्रुत्या यद्गदितं च नेति खलु तल्लुप्येत्कथं मायया जातं यन्न तथा विकार इति वा यस्मिन्न किञ्चित् क्वचित् । तस्मिन्नद्वयरूपके कथमयं जीवश्च सङ्गीभवेत् मायायाः कपटं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 8॥ जानन्सर्वमिदं बलात्कथमहं मुग्धः समावेष्टितः नित्यात्मस्थितिमद्वयामिह विदि स्याद्विघ्नकृत्किं मयि । सच्चित्सौख्यमिदं स्वरूपममलं मत्वैव चेद्दोषभाक् मायौद्धत्यमहोऽत्र तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 9॥ ब्रह्मैवाहमिदं च सर्वमपि यद्ब्रह्मैव वक्ति श्रुतिः न स्त्री नैव पुमान्न तिर्यगथवा देवो न वा दानवः । नाना नेह तथापि यत्खलु वृथा मिथ्येन्द्रजालादिवत् मायाया नटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ 10॥ यश्चैकः श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानो महान् माया यस्य दुरत्यया जनमनो व्यामोहकर्त्री भवेत् । मामेवेह यदा प्रपन्न इति चेन्मायां तरेद्योऽवदत् तं मायाविनिवर्तकं सुखघनं नत्वाथ सम्प्रार्थये ॥ 11॥ यश्चात्मा गुरुरीश्वरः सुखघनो विभ्राजतेऽहर्निशं नेतुं भीमभवार्णवान्निजपदं यो वै कृपालुर्महान् । जीवानां भवनाशनात्परतरं स्यात्कर्म नो यस्य वा सर्वज्ञोऽत्र च सर्वशक्तिरपि यः सोस्मान्भवात्तारयेत् ॥ 12॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीमायेश्वरस्तोत्रं सम्पूर्णम् । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}