% Text title : Mahaperiyava Suprabhatam % File name : mahAperiyavAsuprabhAtam.itx % Category : deities\_misc, gurudev, suprabhAta % Location : doc\_deities\_misc % Transliterated by : Aruna Narayanan, Rajani Arjun Shankar % Proofread by : Aruna Narayanan, Rajani Arjun Shankar % Translated by : Notes : Rajani Arjun Shankar % Latest update : November 24, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahaperiyava Suprabhatam ..}## \itxtitle{.. shrImahAperiyavAsuprabhAtam ..}##\endtitles ## श्रीचन्द्रशेखरेन्द्रसरस्वती सुप्रभातम् श्रीकाञ्च्यां भगवत्पादैरादिमैरवधारिते । मूलाम्नाय\-महापीठे साष्ट\-षष्टितमो गुरुः ॥ आदिम ##First## साष्ट\-षष्टितमो ##Sixty eighth## भूत्वाऽनर्घ\- स्वैस्त्रैलोक्यं मङ्गलं कुरु । कामाक्षी\-रूपसम्पप्रभावैःन्न दिव्यमङ्गल\-विग्रह ॥ अनर्घ प्रभाव ##Invaluable greatness## द्वितीय\-भगवत्पाद\-नामवैभव\-विश्रुत । महास्वामीति विख्यात कीर्तनीय\-गुणोज्ज्वल ॥ अव्याज\-करुणापूर्ण दीर्घाक्ष स्वर्णभास्वर । जीवन्मुक्ताग्रणीर्नित्यं जगतां मङ्गलं कुरु ॥ अग्रणी ##Foremost## यस्याववबोद्धुमिह लौकिक\-जीवतत्त्वं सर्वेपि जाग्रति हि लोक\-कथास्वकस्मात् । दिव्यांश\-शङ्करवदेव सुलौकिकस्सन् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 1॥ avaboddhum ##To understand## दुर्गास्तवो रचित एव पदार्थ\-पुष्टः पित्रार्पितं लसति रिक्थमिवात्र भक्ते । मातेव यत् प्रतिपदं व्युषितं न आरात् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 2॥ पित्रार्पितं riktham ##Inheritance given by a father## vyuShitaM naH ##Distributed to us (na: becomes na due to following vowel)## यः शोक\-मोहरहितस्स हि गण्यतेऽत्र ज्ञानीति नेषमपि शिष्यहिताय विद्यन् । शिष्यं च ब्रह्म गमयन्निगमान्त\-मूलं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 3॥ नेष \- ##With supreme guidance## नीरे वसन्ननुनयैरपि मीनजीवः किं वासमीप्सति कदापि वरिष्ठ\-दुग्धे । एवं स्वशक्तिमनुपालयतेति सूक्त्या श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 4॥ अनुनय ##Persuasion## वरिष्ठ\-dugdhe \- ##Superior milk## ऋग्वेदि\-विप्रकुलमादर\-सम्भृतं ते सम्पूर्णकुम्भमुपधिं कुरुतेऽनुसन्ध्यम् । वेदार्थ\-वाचन\-कृते निधियोजनां ते श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 5॥ आदर\-सम्भृतं ##Carried with love and gratitude## anusandhyam ##Every evening (Every day)## उपधिं ##Support## भक्त्या स्वमातृ\-पितृ\-गुर्वनुवर्त\-सेवा सर्वस्य शोभत इति श्रुतिसार\-वाचम् । मातेव वत्सलतया ह्युपदेष्टुमस्मान् श्रीचन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 6॥ अनुवर्त\-सेवा \- ##Obedience and serving## धूतो यदीय\-महसा नु तमोनुषङ्गः प्रज्ञान\-वारिज\-विकाशनमप्यकारि । तं मन्दहासमिह भासय भक्तवर्गे श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 7॥ यदीय\-महसा \- ##By whose brilliance## dhUta: tamonuSha~NgaH ##Darkness is shattered## praj~nAna\-vArija\-vikAshana \- ##Blooming of the lotus of wisdom## भीतं न भीषयति भागवतं शरण्यो रक्षत्यपीति करुणा\-वरुणालयस्सन् । स्वस्यैव तैर्विशदयङ्कृतकैरुदारैः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 8॥ vishadayan \- ##exemplifying, making clear## kR^itakairudAraiH \- ##with benevolent deeds## भावैः षडङ्ग\-सदसामपि संहितानां ऐक्यं फलं बहुविधं विदधान आद्यः । आचार्यपाद इव सद्गुरुपाद\-नाम्ना श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 9॥ आब्रह्म\-कीट\-जननी यदि सैव गीता वर्णाश्रमान्तर\-विधायक\-वाहिनीति । शिष्ये तदाशय\-विरोध\-मतिं व्यपोह्य श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 10॥ तदाशय\-विरोध\-मतिं \- ##Mind going against Her wishes## vyapohya \- ##Refuting, removing## शास्त्रं चतुर्विधमितीह विमर्श\-दृष्ट्या व्यासीय\-सूत्र\-गणनेन विबोधयन्नः । शास्त्रार्थ\-वित्तम\-हृदामभिमान\-जैत्रं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 11॥ शास्त्रार्थ\-vittama \- ##Best among those who know the Shastras## षष्ठी\-समास\-विधयेति जगद्गुरूक्तिं व्याख्याय विस्मयवशादभिसन्दधानः । काशीस्थ\-पण्डितगणं परतो विजेतः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 12॥ जगद्गुरूक्तिं ##The title “Jagadguru”## ShaShThI\-samAsa \- ##A type of Compound Word## kAshIstha ##Residing in Kashi## abhisandadhAnaH ##Creating peace and friendship## dharmassthitirbhavati हाचरणेन नित्यं साहाय्यकं तु कुरुते भुवि तत्प्रचारः । इत्यादिशन्नधिकता\-जितरामधर्मः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 13॥ ह ##ईन्दीद्## आङ्ग्लेतिहास\-गणितेषु च गीतनाट्ये षड्\-दर्शनेषु च कुशाग्र\-धियाऽधिवक्ता । सारस्वतं पदमलङ्कुरुषे गरीयान् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 14॥ आङ्ग्ल इतिहास ##English ळितेरतुरे## कुशाग्र\-धिया ##Intellect sharp as the tip of a Darbha grass## yadyad\-यदीयमनिशं कुरुते मनस्तद् रूपं च भावमभियान् भगवानिवाद्यः । शिष्याननीदृश\-दृशा परिपालयन्नः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 15॥ अनीदृश\-दृशा ##In dissimilar, different ways## संयुक्त\-राष्ट्र\-समितावभिरूप\-संज्ञान् उद्दिश्य गापित\-सुगीतमुखोपदेशः । भूयात्स सज्जनहिताय च दीनबन्धो श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 16॥ संयुक्त\-राष्ट्र\-samiti ## United Nations## gApita ##Caused to be sung## vedasya शास्त्र\-निवहस्य च देवधाम्नां कन्या\-गवां स्थविर\-पूजक\-दीन\-नॄणाम् । सौहित्य\-हेतु\-निधि\-योजनमुज्ज्वलं ते श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 17॥ स्थविर\-पूजक\-दीन\-नॄणाम् ##Seniors, priests and poor people## sauhitya\-hetu\-nidhi ##Welfare Fund## उत्थापितादिम\-नटालयतः सतारा ताराग्रहाभ\-जनता\-महिता बभूव । अद्यापि सन्निधि\-वशात्तदनुग्रहार्थं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 18॥ आदिम\-नट\-Alaya ##Temple for Lord Nataraja## satArA ##The town Satara ## वृन्दार\-तावक\-कृपाभरधारया सा द्यौरेव नूनमधरी\-क्रियते सतारा । काञ्च्यां हि सन्ति विबुधा गुरुवार\-सभ्याः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 19॥ द्यौ: सतारा ##The sky with stars## adharI\-kriyate ##Made inferior## धर्म्यं च सामयिकमेव यतीश्वरस्तत् कर्तुं न कर्तुमभिपूर्वतयाऽपि कर्तुम् । विस्मापयन्नखिल\-साधुजनान् स्ववृत्तैः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 20॥ अभिपूर्वतया ##In regular order## vismApayan ##Causing wonder## पादक्रमो लसति भारत\-पुण्य\-भूमौ आवर्तितस्तव हि पावित\-पांसुधामा । भूयोऽपि काङ्क्षित\-फलान्युपनेतुमस्मान् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 21॥ पादक्रम ##Footsteps## पावित\-पांसुधामा ##Purified by the dust## काञ्चीपुरे गुरुवरैर्भृत\-पीठ\-भक्ताः दीना नदीन\-मध्य\-शिथिला न मग्नाः । भीता न भीति\-विवशा न रुदन्त्यनाथाः श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 22॥ नदीन ##ओचेअन्## साम्राज्यं आस्तिक\-दृशानमिदंयुगीनं बाभास्ति सर्वमतिदीर्घ\-मठाधिपत्ये । इत्येव गीतयशसस्तव सुप्रभातं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 23॥ दृशान ##Lighting (the path) ## idaMyugInaM ##Particular to this Yuga ## satyavratastvamasi तत्सुलभोपसेव्यं मार्गं प्रदर्श्य महनीय\-दशोपदेशैः । अस्मादृशानपि समुत्सुकयन्महात्मन् श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 24॥ अस्मादृशानपि ##Even those like us ## श्रीमज्जयेन्द्र\-विजयेन्द्र\-विनेय\-मुख्यैः आराधितः सदसि काञ्चन\-विल्व\-पत्रैः । उद्दीपयन्नमितमात्म\-बलं जनानां श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 25॥ उद्धृत्य पाणिमभयैक\-परायणं तं संयोज्य दत्त\-सुवरेण परेण भावम् । अद्वैत\-मुद्रमुदितः कनकाभिषेके श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 26॥ त्वं योऽसि सोऽसि कथमात्मबलस्य लोपात् जानीमहे तदथवा नु तव प्रसादात् । जानीम एव महनीय गुरो प्रसीद दोषान् क्षमस्व कलितानविमृश्य तत्त्वम् ॥ 27॥ आत्मबलस्य लोपात् ##Due to lack of spiritual strength ## श्रीकामकोटि\-मठ\-कार्यमशीतिमब्दान् सप्तोत्तरं दधदहो यदवैमि धत्से । वैराजमात्मनि गुरो भगवत्स्वरूपं श्री चन्द्रशेखरगुरो कुरु सुप्रभातम् ॥ 28॥ सप्तोत्तरं अशीतिमब्दान् ##Eighty seven years ## जाने न शास्त्रमुत वेदपुराण\-गाथाः वाग्मी न चाहमिह यत्तव तोषकारी । वात्सल्यमेकमवलम्ब्य तव स्वकीयं मातेव पङ्किल\-शिशुं कृपया क्षमस्व ॥ 29॥ वाग्मी ##Eloquent speaker ## तोषकारी ##Causing satisfaction ## क्षेमं त्वमाप्स्यसि शुभं भवितेति मह्यं सानुग्रहं स्मितमुखो यदददाः प्रसादम् । मीराज\-मन्दिर\-महागणपस्य साक्ष्ये सत्यापितञ्च तदहं किमु विस्मरेयम् ॥ 30॥ यदददाः प्रसादम् ##The blessings which you gave ## भक्त्यार्द्र\-भारत\-महाजन\-वन्दितायै निष्कम्प\-नन्दित\-मतान्तर\-सेवकायै । निस्तारतम्य\-तदनुग्रह\-तत्परायै नित्यं नमोऽस्तु कुलदैवत\-पादुकायै ॥ 31॥ भक्त्यार्द्र ##Melting with devotion ## आबाल\-वृद्धमभिजात\-महोत्सवायै श्रुत्यन्त\-सुन्दर\-कटाक्ष\-सुवीक्षितायै । शिष्याग्रणी\-द्वय\-निषेवित\-पादुकायै श्री चन्द्रशेखरगुरोर्नम एतदस्तु ॥ 32॥ आबाल\-वृद्धम् ##From children to elders (everyone) ## shiShyAgraNI ##Foremost among disciples ## मैत्री\-विजेय\-शुभ\-दण्ड\-कमण्डलायै श्रीकामकोटि\-सुमठाधिप\-वाहनायै । अश्रान्त\-भारत\-परिक्रम\-साक्षिदेव्यै नित्यं नमोऽस्तु जगतां गुरुपादुकायै ॥ 33॥ श्रीमज्जयेन्द्र\-विजयेन्द्र\-कृतावलम्बः कष्टात् समुन्नतिमवाप्त\-मठीय\-धर्मः । भक्तैः स्वशिष्य\-निवहैश्च समिध्यमानः जेजीयतामिह यथापुरमायुगान्तम् ॥ 34॥ यथापुरम् ##Just as before## AyugAntam ##Till the end of this Yuga## मङ्गलं जगते भूयात् प्रसादात् जगतां गुरो । पठद्भ्यः सुप्रभातं च भूयादेव सुमङ्गलम् ॥ 35॥ पठद्भ्यः ##To those who read## iti चन्द्रशेखरेन्द्रसरस्वतीसुप्रभातं अथवा श्रीमहापेरियवासुप्रभातं सम्पूर्णम् । ## Encoded and proofread by Aruna Narayanan, Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}