% Text title : Shri Nrisimhasarasvati Prarthana Ashtakam % File name : nRRisiMhasarasvatIprArthanAShTakam.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI, aShTaka % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nrisimhasarasvati Prarthana Ashtakam ..}## \itxtitle{.. shrInR^isiMhasarasvatIprArthanAShTakam ..}##\endtitles ## %106 R^itakR^itsvagiro.amaro.abhavad dvijapatnyAstanayo.api yo.abhavaH | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 1|| praNavaM prapapATha janmato vijahArAlpadasho.api sanmataH | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 2|| mR^itaviprasutaM vyajIvayadya u vandhyAmahiShImadohayat | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 3|| svatanuM yataye vyadarshayad\-dvijagarvaM buruDAdvyanAshayat | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 4|| pradadau hi mR^itapriyastriyA api saubhAgyamu yannamaskriyA | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 5|| svamude.abhavadannavR^iddhikR^it suvashAyA.api vaMshavR^iddhikR^it | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 6|| drurakAryapi shuShkakAShThataH kusurau yena shuchI cha kuShThataH | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 7|| amarAkhyapure cha yoginIvarado yo.akhilado.asti yoginIH | sa nR^isiMhasarasvatI yatirbhagavAn me.asti parA varA gatiH || 8|| iti shrIvAsudevAnandasarasvatIvirachitaM shrInR^isiMhasarasvatIstotraM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}