% Text title : Shri Nrisimhasarasvati Stotram 2 % File name : nRRisiMhasarasvatIstotram2.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI, gurudeva % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nrisimhasarasvati Stotram 2 ..}## \itxtitle{.. shrInR^isiMhasarasvatIstotram 2 ..}##\endtitles ## %135 प्राग्ब्रह्म त्वमजोऽक्रियोऽपि बहुलं स्यामित्यभूद्धीस्तया सृष्ट्वैवाण्डभुवं ततो जगदिदं सृष्टं सधर्मं गुणैः । स्वैः स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 1॥ कल्याकृष्टहृदुझ्झितक्रतुनर\-त्रस्ताध्वराशीर्मुदे प्रातः सूर्य इवोदितोऽस्यज महामोहान्धकारं ग्रसन् । सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यां नयन् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 2॥ सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् प्रादुष्कृत्य जनत्रयान्तरमृग\-क्रीडावनं पावनम् । संसारावटमग्नमुद्धरसि भो स्वीकृत्य तुर्याश्रमम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 3॥ मूके गां दृशमन्धके सुतनयं वन्ध्यासु चासून्मृते सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुष्केन्धने । एवम्भूत इयान्तवैष महिमा त्रैलोक्यसंस्थाक्षमो वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 4॥ मुक्तावास मुमुक्षुकल्पविटपिन् भो कामिनां कामधुग् दारिद्रानलमेघ दुष्कृतदवाग्ने तापिताराम ते । श्रुत्यन्विष्टरजःपदं श्रुतविवादातीततत्त्वं महत् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 5॥ भो योगीश्वरभावितं तव पदं तीर्थाश्रयं सज्जना\- जीवं कामिसुदैवतं च कमलालीलास्थलं निर्मलम् । विद्वद्वादकरण्डकं सुकृतसंस्थानं महत्पावनं वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 6॥ वेदागोचर ते चरित्रममलं शक्तोऽत्र कः कृत्स्नशो वक्तुं वह्न्यबिनेन्दुभूखपवनात्मेतीह मूत्र्यष्टकम् । एतद्विश्वमयं न चान्यदिह वा ओङ्काररूपेशितर् \- वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 7॥ कुण्डीदण्डकरं प्रशान्तममलं सन्न्यासिरूपं तव श्रीभीमामरजायुतिस्थितमज ध्येयं शरण्यं मयि । ज्ञानं तारकमीश सत्यमनिशं ब्रह्मन्स्थिरीकुर्वदो वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ 8॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}