% Text title : Nakshatramalika Stotram % File name : nakShatramAlikAstotram.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nakshatramalika Stotram ..}## \itxtitle{.. nakShatramAlikAstotram ..}##\endtitles ## %113 godAvaryA महानद्या उत्तरे सिंहपर्वते । सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ 1॥ जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे । मार्गशीष्र्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ 2॥ मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् । दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ 3॥ भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः । रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ 4॥ भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः । बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ 5॥ यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते । प्रातःस्नानं च गङ्गायां ध्यानं गन्धर्वपत्तने ॥ 6॥ कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा । विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ 7॥ कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् । तिलको विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ 8॥ पुराणश्रवणं यस्य नरनारायणाश्रमे । विश्रामो रैवते सायंसन्ध्या पश्चिमसागरे ॥ 9॥ कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः । स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ 10॥ आन्वीक्षिकीमलर्काय प्रह्लादाय च धीमते । आयूराजाय च वरान्साध्येभ्यो मोक्षसाधनम् ॥ 11॥ मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च । स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ 12॥ भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः । सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ 13॥ य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् । निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन्सुधीः ॥ 14॥ मातापित्रोर्मुदे दृष्टि गतिं ताभ्यामुपानयत् । महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसत् ॥ 15॥ ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् । निवत्र्य ब्राह्मणीं मन्दप्रदोषव्रतमादिशत् ॥ 16॥ तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः । पुत्रोऽभूद्यो नरहरिनामको देश उत्तरे ॥ 17॥ करञ्जनगरेऽप्यम्बामाधवद्विजतो विभुः । मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ 18॥ जातमात्रोऽपि चौङ्कारं प्रपाठायापि मूकवत् । सप्ताब्दान्लीलया स्थित्वा नानाकौतुककृत्प्रभुः ॥ 19॥ उपनीतोऽपठद्वेदान्सप्तमे वत्सरे स्वयम् । आश्वास्य जननीं पुत्रद्वयदानेन बोधदः ॥ 20॥ काशीं गत्वाष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् । वृत्वा गुरुं यतिर्भूत्वा वेदार्थान्सम्प्रकाश्य च ॥ 21॥ लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमोक्तकृत् । मेरुं प्रदक्षिणीकृत्य शिष्यान्कृत्वापि भूरिशः ॥ 22॥ पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् । कृत्वानामयमाश्वास्य सायन्देवं महामतिम् ॥ 23॥ अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः । भिल्लवाट्यां चतुर्मासान्विभुर्गत्वा ततोऽग्रतः ॥ 24॥ नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान्वसन्सुधीः । तत्र स्थित्वापि गन्धर्वपुरमेत्यावसन्मठे ॥ 25॥ जीवयित्वा मृतान्दुग्ध्वा वन्ध्यां च महिषीं हरिः । विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ 26॥ बह्वीरमानुषीलीलाः कृत्वा गुप्तोऽपि तत्र च । य आस्ते भगवान्दत्तः सोऽस्मान्रक्षतु सर्वदा ॥ 27॥ या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका । तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ 28॥ द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् । माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ 29॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता नक्षत्रमालिका सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}