% Text title : Narakottarana Stotram % File name : narakottAraNastotram.itx % Category : deities\_misc % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narakottarana Stotram ..}## \itxtitle{.. narakottAraNastotram ..}##\endtitles ## OM नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 1॥ नारायणं जगद्बीजं पुराणं पुरुषोत्तमम् । परिपृच्छति धर्मात्मा पाण्डुपुत्रो युधिष्ठिरः ॥ 2॥ श्रीयुधिष्ठिर उवाच \- किं जपन्पुरुषो मुच्येद्यमलोकैकशासनात् । तन्मे कथय तत्त्वेन भक्तस्य तव केशव ॥ 3॥ श्रीभगवानुवाच \- शृणु राजन्महाबाहो धर्मात्मन्पाण्डुनन्दन । अहं ते कथयिष्यामि नरकोत्तारणं महत् ॥ 4॥ ओङ्कारात्मन्नमस्तेऽस्तु ऋग्यजुःसामरूपिणे । यज्ञात्मने नमस्तेऽस्तु सर्वशास्त्रात्मने नमः ॥ 5॥ भूतभव्यजगन्नाथ सर्वभूत जगत्पते । नमस्ते सर्वलोकेश महापुरुष पूर्वज ॥ 6॥ नमोमत्स्याय कूर्माय मूलप्रकृतये नमः । नमो यज्ञवराहाय नरसिंहाय वै नमः ॥ 7॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । नमस्तेऽश्वमुखायापि कूटस्थायाक्षराय च ॥ 8॥ अनन्तायाच्युतायापि जामदग्न्याय वै नमः । मधुकैटभनाशाय शङ्कराय नमोनमः ॥ 9॥ रामाय विश्वरूपाय वासुदेवाय वै नमः । पीताम्बराय देवाय युगवर्णाय वै नमः ॥ 10॥ स्थित्युत्पत्तिविनाशानां हेतुरूपाय वै नमः । ब्रह्मणे वायुरूपाय रुद्ररूपाय वै नमः ॥ 11॥ धनदेशस्वरूपाय मोक्षरूपाय वै नमः । सोमाय सूर्यरूपाय हविर्गन्धाय वै नमः ॥ 12॥ परमेश्वररूपाय नमः श्रीवत्सधारिणे । बिभ्रत्सरस्वतीं वक्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ 13॥ लक्ष्मीप्रियाय देवाय ह्यतसीश्यामरूपिणे । प्रसीद मम दीनस्य भक्तियुक्तस्य माधव ॥ 14॥ रौरवान्नरकाद्घोरात्पाहि मां गरुडध्वज । असिपत्रवनात्पाहिशङ्खचक्रगदाधर ॥ 15॥ कुम्भीपाकान्महादेव पाहि मां शरणागतम् । अवीचेः कालसूत्राच्च पाहि मां दुःखनाशन ॥ 16॥ सूच्यागारादम्बरीषात्पाहि मां मधुसूदन । असृक्केशास्थिवाहिन्या वैतरण्याश्चतुर्भुज ॥ 17॥ पाहि मां कर्मसाक्षी त्वं शरणागतवत्सल । इक्षुपीडनकैर्यन्त्रैः पीड्यन्ते यत्र मानवाः ॥ 18॥ देशात्तस्माज्जगन्नाथ पाहि मां भक्तवत्सल । तप्तवालुकदेशश्च शल्मल्यायामवल्लितः ॥ 19॥ तद्देशात्पुण्डरीकाक्ष पाहि मां करुणानिधे । क्रकचैर्यत्र पाट्यन्ते मानुषा देवदारुवत् ॥ 20॥ तेभ्योऽपि रक्ष मां हंस शरणागतवत्सल । सारमेयैश्च खाद्यन्ते यामे वर्त्मनि मानवाः ॥ 21॥ महाभयात्प्रभो तस्मात्केशव क्लेशनाशन । अन्ये च नरका घोरा यमलोके प्रतिष्ठिताः ॥ 22॥ तेभ्योऽपि रक्ष मां हंस नमस्तेऽस्तु सहस्रशः । तिर्यग्योनिगतस्यापि भक्तिर्मे तव केशव ॥ 23॥ अचला स्याद्यथा कृष्ण तथा कुरु वरप्रद । बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षवान् ॥ 24॥ सर्वतो रक्ष मां हंस सर्वात्मन् सर्वतोमुख । नमस्ते देवदेवेश यथा pAsya.akhilaM जगत् ॥ 25॥ स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर । कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ॥ 26॥ महात्मन् पाहि मां भक्तं वासुदेव नमोऽस्तु ते । इति स्तवन्नरो राजन्सदा नारायणं प्रभुम् ॥ 27॥ यमलोकं न पश्येच्च नरकं च कुतः पुनः । स्मरन्नपि सदा मर्त्यः शृण्वन्नपि युधिष्ठिर ॥ 28॥ महापातकजैर्घौरैर्मुच्यते सर्वकिल्बिषैः । आयुरारोग्यमैश्वर्यं श्रियं मेधां तथा बलम् ॥ 29॥ प्राप्नोति च पठेन्नित्यं तद्विष्णोः परमं पदम् । भयकान्तारदुर्गेषु तथा संसारसागरात् ॥ 30॥ सत्यं सन्तरते मर्त्यः स्तवस्याप्यनुकीर्तनात् । अन्ते सायुज्यमाप्नोति तद्विष्णोः परमं पदम् ॥ 31॥ इति श्रीनरकोत्तारणस्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}