% Text title : Navanathastotram % File name : navanAthastotram.itx % Category : deities\_misc, gurudev, stotra % Location : doc\_deities\_misc % Transliterated by : Aaditya Kalyanaraman aadityakalyaan at gmail.com % Proofread by : Aaditya Kalyanaraman aadityakalyaan at gmail.com % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Navanatha Stotram ..}## \itxtitle{.. navanAthastotram ..}##\endtitles ## OM namo navanAthebhyaH | atha navanAthastotram | AdeshavastuviShayaH surasiddhalakShyo yashchaikanAtha iha sannavamUrti\-pUrtiH | sarvopari pratipalaM varivarti kurve kAyena tasya manasA vachasA praNAmam || 1|| mohAndhakAravichalanmanaso manuShyAM, svattvojjhitAnapi paramparayopadeShTum | tattvaM vimuktaya utAkR^ita yogashAstramAdesha etu mama tatra ya AdinAthaH || 2|| yo hyAdinAtha uta rAghavamatsyajanmA matsyendranAtha iti yogakabhogavR^ittiH | vismApayannakhilasiddhasurAMshcha jAta Adesha etu mama tatra pavitra mUrto || 3|| yo hyAdinAtha uta bhogabharaM vihAya yogaM satattvamudaya kramato ninAya | nAmnA shruto.astyudayanAtha iti shritashrIrAdesha etu mama tatra pavitramUrto || 4|| yashchApyanekabhavabhUtagaNAn kR^ipAtaH pAtvAtipIDitahR^idaH kila kAladaNDAt | taddurlabhAmarapadaH sa sukhaM ninAya yaddaNDanAtha iti siddhagaNaprasiddhaH I || 5|| AtmAnameva sakalebhya upAdideshA, tmanyeva nityaramaNaM kila yasya yasmAt | satyapravAhaka ito nahi satyamanyat satya svarUpa iha yat kila satyanAthaH || 6|| satyasvarUpakatayA satataM hyasa~Nga ekAntiko.api satataM svamukhe parAkhye | santoShamAdadhadayaM prasasAda yasmAt santoShanAtha iti gIyata iDayanAmA || 7|| kUrmAbhidhAnamupalakShaNamAdaghAno bhUmImadhobhuvanamapyabatIha yasmAt | yaH kUrmanAtha iti sharmakaro janAnA\-mAdesha etu mama tatra pavitramUrto || 8|| puNyAtmanAM vijayatAM (trijagatAM) kila bhukti\-mukti\-dAne punaH paramatattvanideshanAya | prAvartatAnuguNayogamayAnubhUti\-yenottamA sa cha jalandharanAthanAmA || 9|| sarve kShayeNa rahitA vihitAshcha yena ye chetanA hi guNarUpavilakShaNatvAt | gorakShanAtha iti yaH kathito hi yasmA\-dvAdesha etu mama tatra pavitramUrto || 10|| navanAthanutiM satataM ruchirAM, paThatIha janaH paramAdarataH | paritoShamupetya sa nAtha itaH pradadAti manorathamAtmasukham || 11|| || iti shrInavanAthastotraM sampUrNam || ## Encoded and proofread by Aaditya Kalyanaraman aadityakalyaan at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}