% Text title : Nimbarka Ashtottarashata Nama Stotram % File name : nimbArkAShTottarashatanAmastotram.itx % Category : deities\_misc, gurudev, nimbArkAchArya, aShTottarashatanAma % Location : doc\_deities\_misc % Author : sadAnandabhaTTa % Proofread by : Chandrasekhar Karumuri % Description/comments : See corresponding nAmAvalI. % Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan % Latest update : January 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nimbarka Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## श्रीसदानन्दभट्टप्रणीतं \- नमस्कृत्य प्रवक्ष्यामि श्रीमदाचार्यसद्गुरुम् । तन्नाम्नामष्टोत्तरशतं कृष्णभक्तिविवर्द्धनम् ॥ 1॥ OM आनन्दः परमानन्दः सूत्रभाष्य\-प्रकाशकः । जीवोद्धारप्रयत्नामा स्मृतमात्रार्त्तिनाशनः ॥ 2॥ श्री भगावत\-गुप्तार्थ\-प्रबोधन\-परायणः । साकारब्रह्मवादी च व्यापको ब्रह्मपारगः ॥ 3॥ माया\-ध्वान्त\-निराकर्त्ता व्यर्थवाद\-निरासकृत् । भक्ति\-पङ्कज\-मार्त्तण्डो निम्बवृक्षविभाकरः ॥ 4॥ सर्वाचार्यप्रियः कृष्ण\-बल्लवी\-प्रिय\-मानदः । लक्ष्मीकान्तो द्विजश्रेष्ठो महाकारुणिकः प्रभुः ॥ 5॥ अनन्तदानदक्षश्च महादेव\-चरित्रवान् । आगमानुकृति\-ब्याज\-मोहितासुरमानुषः ॥ 6॥ आनन्दपूर्णाब्धिदेहो वैष्णवो हितकृत्सताम् । व्रजभोगार्थ\-सद्रूप\-भक्तिकृत् परमेश्वरः ॥ 7॥ सर्ववैष्णवसम्पन्नः श्रीविष्णुज्ञानदो मुनिः । स्वानन्द\-चिक्कणः पद्म\-दलायत\-विलोचनः ॥ 8॥ कृपा\-पीयूष\-सञ्जुष्ट\-वेद\-पद्म\-प्रभाकरः । रोष दृष्ट्या च सन्दग्ध\-भक्त\-शत्रुः स्वसेवितः ॥ 9॥ सुखपूर्णः सुखाराध्यः शीतलाङ्घ्रिसरोरुहः । भक्तप्रतापो भक्तादिर्भक्त\-काम\-प्रपूरितः ॥ 10॥ श्रीभागवत\-तात्पर्य्य\-समुद्र\-मथने क्षमः । वेदान्त\-सारवाक् सिन्धु\-तर्पिताखिलसेवकः ॥ 11॥ सामीप्य\-भक्त\-दत्तश्रीकृष्णप्रेमाऽखिलेष्टदः । कृष्णक्रीडारतो नित्यं दययैतत्कथाप्रदः ॥ 12॥ कमलाधवभक्त्यर्थ\-सर्वनामोपदेशकः । कर्माचारोपदेष्टा च भक्ति\-मार्ग\-प्रवर्त्तकः ॥ 13॥ विश्वेन्द्रो धर्मकर्त्ता च धर्मकालो द्विजेश्वरः । सर्वानन्दः सर्वकामः कालभानुर्मुनीश्वरः ॥ 14॥ गोपिकायशविस्तारवक्ता तत्परसाधनः । जीवाचारोपदेशार्थ\-भक्ति\-ग्रन्थ\-निरूपकः ॥ 15॥ शान्तो जितारिषड्वर्गों यशोदा\-प्रियचेष्टितः । स्वशिष्यार्थ\-कृताभ्यासः सर्वविद्या\-विशारदः ॥ 16॥ हरि\-भक्ति\-स्वभावो हि कृपा\-सागरयत्नवान् । व्रजे संस्थापितप्राणो व्रजपालो व्रजाधिपः ॥ 17॥ दयालुर्भेदभर्त्ता च भेदवादे सहायवान् । तमालश्यामलाङ्गो हि सिंहग्रीवो महाभुजः ॥ 18॥ उपासनादिकर्त्ता च मुग्ध\-मोह\-विनाशकः । वाजपेय\-सोमयज्ञ\-चातुर्मास्यानुभूतिकृत् ॥ 19॥ बकारिपद\-सेवोपदेष्टा श्रीगोपिका\-प्रियः । सुलक्षण\-निकुञ्जस्थो गोपीश\-रस\-पूरितः ॥ 20॥ भक्त\-गम्यो हितप्रियो विस्मृतान्यो जनार्दनः । जनार्दनस्थितिः शुद्धलीलाकर्त्ता गतस्मयः ॥ 21॥ गोपीनाथप्रियो गोपीज्ञानदाता विमोहनः । रामेषुप्राणाक्षरोक्त्या सद्यः पतित\-पावनः ॥ 22॥ हरिभक्त्योक्तसुहृदः स्वदयाम्बुजविष्टरः । गदी पद्मी सुयज्ञज्ञो दैत्यशत्रु\-विमुक्तिदः ॥ 23॥ लीलामृत\-रसास्वाद\-कृपा\-जनशरीरभृत् । गोवर्द्धन\-कृतोत्साहस्तल्लीलाप्रेममन्दिरः ॥ 24॥ मोक्षकर्त्ता मोक्षभोक्ता चतुर्वेद\-विशारदः । सत्यस्वभावस्त्रिगुणातीतः सुनय\-कोविदः ॥ 25॥ स्वकीर्त्तिगीताभाष्येन्दुर्वेदभाष्य\-प्रदर्शकः । मायावादाख्यतूलाग्निः कृष्णवाक्य\-निरूपकः ॥ 26॥ अनन्त\-भक्त\-संराध्य\-चरणाम्बुज\-कोशभूः । इत्यानन्दविभोः प्रोक्तं नाम्नामष्टोत्तरं शतम् ॥ 27॥ श्रद्धाविदोषबुद्धियो जपत्यनुदिनं बुधम् । चरणैकमनाः शुद्धमुक्तिं प्राप्नोत्यसंशयः ॥ 28॥ यो जपेत्प्रातरुत्थाय निम्बार्कस्य महात्मनः । श्रद्धया पूरितः प्रोक्तं भक्तिविघ्नविनाशनम् ॥ 29॥ प्रेमभक्तिर्भवेत्तस्य केशवे नात्र संशयः । अपारकष्टयुक्तोऽपि मुच्यते कष्टसकटात् ॥ 30॥ सदानन्देन भट्टेन विष्णु\-भक्ति\-यशोऽर्थिना । प्रियावल्लभदासेन कृतं निम्बार्क\-संस्तवम् ॥ 31॥ स्वान्तान्धकारहन्तारं कर्त्तारं शुभकर्मणाम् । अभीष्ट\-फलदातारं श्रीनिम्बार्कमहं भजे ॥ 32॥ ॥ इति श्रीसदानन्दभट्टप्रणीतं श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ ## Proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}