% Text title : Nimbarka Kavacham % File name : nimbArkakavacham.itx % Category : deities\_misc, gurudev, nimbArkAchArya, kavacha % Location : doc\_deities\_misc % Author : gauramkhAchArya % Proofread by : Chandrasekhar Karumuri % Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan % Latest update : January 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nimbarka Kavacham ..}## \itxtitle{.. shrInimbArkakavacham ..}##\endtitles ## निम्बार्क\-कवचं वक्ष्ये महर्षिगणमध्यतः । हविर्द्धानं नमस्कृत्य गौरमुख उवाच ह ॥ 1॥ निम्बार्क\-कवचं वक्ष्ये सम्पद्येते यशोजयौ । संकटे दुर्गमे प्राप्ते प्राणरक्षाकरं नृणाम् ॥ 2॥ निम्बार्क कवचस्यास्य सर्वाचार्याद्वयस्य च । ऋषिगौरमुखश्च् छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ 3॥ देवः सुदर्शनो बीजं शक्तिः पुराणमेव च । विततं कीलकं चैव पवित्रं कवचं तथा ॥ 4॥ चक्र मस्त्रं मनुस्त्वेवं षडक्षर उदाहृतः । द्वयनन्तरनराकारमिति ध्यानं प्रकीर्तितम् ॥ 5॥ निम्बार्क प्रीत्यर्थे जपे विनियोगः समीरितः । इति सङ्कल्प्य चर्ष्याद्यान् शीर्षादिषु क्रमान्न्यसेत् ॥ 6॥ शीर्षमास्यं च हृद् गुह्यं पादौ सर्वाङ्ग\-दिक्षु च । हार्द्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ 7॥ \ldq{}नमो निम्बार्काय\rdq{} इति मन्त्रं षडक्षरं विदुः । अङ्गुली\-तल\-पृष्ठेषु ङे\-द्विवच\-नमोऽन्तिषु ॥ 8॥ क्रमान्न्यसेदेकैकशो द्वितीयान्तान् षडक्षरान् । नम आद्यन्तेष्वंगेषु द्वितीयान्तान् षडक्षरान् ॥ 9॥ हृदये शिरसि शिखा\-\-कवचेऽक्षित्रयेऽस्त्रतः । नमः स्वाहा वषट् हुं वौषट् फडेतान् पदान्न्यसेत् ॥ 10॥ विनियोगः\- OM अस्य श्रीनिम्बार्क सर्वाचार्यकवचस्य श्रीगौरमुख ऋषिः, अनुष्टुप् छन्दः, श्री निम्बार्को देवता, सुदर्शनो बीजम्, पुराणं शक्तिः, विततं कीलकम्, पवित्रं कवचम्, चक्रमस्त्रम्, षडक्षरः परमो मन्त्रः, द्व्यनन्तर नराकारमिति ध्यानम्, सर्वाचार्यप्रीत्यर्थे जपे विनियोगः । ऋष्यादि न्यासाः\- श्री गौरमुखाय ऋषये नमः शिरसिः । अनुष्टुप् छन्दसे नमो मुखे । श्रीनिम्बार्काय देवाय नमो हृदि । सुदर्शनाय बीजाय नमो गुह्ये । पुराणशक्तये नमः पादयोः । वितताय कीलकाय नमः सर्वाङ्गे । पवित्राय कवचाय नमः सन्धिषु । चक्राय अस्त्राय नमो दिक्षु । षडक्षराय परमाय मन्त्राय नमो हृदि । द्व्यनन्तरनराय ध्यानाय नमो बाह्याभ्यन्तरयोः । श्रीनिम्बार्कसर्वाचार्यप्रीत्यर्थे जपे विनियोगाय नमः कराञ्जलौ । करन्यासाः\- नं अङ्गुष्ठाभ्यां नमः । मों तर्जनीभ्यां नमः । निं मध्यमाभ्यां नमः । बां अनामिकाभ्यां नमः । र्कां कनिष्ठिकाभ्यां नमः । यं करतलकरपृष्ठाभ्यां नमः । हृदयादि न्यासाः\- नं हृदयाय नमः । मों शिरसे स्वाहा । निं शिखायै वषट् । बां कवचाय हुम् । र्कां नेत्रत्रयाय वौषट् । यं अस्त्राय फट् । ('नमो निम्बार्काय' इति षडक्षर मन्त्रः ) ध्यानम्\- ध्यात्वा कालाङ्ग\-सम्पन्नं द्वादशारशिरोऽन्वितम् । चातुर्मास्य\-वलयं तु षट्कोण\-शोभितं तथा ॥ 11॥ अयनद्वय\-निर्माण द्वयमन्यन्नराकृतिम् । स्वस्तिकासनमध्यस्थमरुणाभं सितांशुकम् ॥ 12॥ सव्यहस्ततले जानुं तत्त्वमुद्रोपशोभितं आयताक्षं महाभालमूर्ध्वपुण्ड्रसुरोचिषम् ॥ 13॥ तुलसीमालयायुक्तमाचार्य मुख्यमीश्वरम् । केशवल्लीसमाविष्टं सम्यक्चूडितमूर्धजम् ॥ 14॥ जपेन्नित्यं भयासन्ने देशे काले रुगागमे । निम्बार्कनामनिर्माणमिदं वर्माऽऽशु सिद्धिदम् ॥ 15॥ कवचम्\-\- सुदर्शनस्तमोध्वंसी वातपत्रं शिरोद्धतम् । सुस्थिरं ध्यायते शम्भुः भ्रुवौ मे कालविग्रहः ॥ 16॥ निम्बादित्योऽवतान्नेत्रे राधाकृष्ण उरोजसम् । राधा\-कृष्ण\-रसाभासी कपोलौ मे कवीश्वरः ॥ 17॥ दन्तान् चक्राकृतिः पातु हविर्द्धानश्च जिह्विकाम् । ओष्ठं पातु निमानन्दश्चिबुकं चक्रमध्यगः ॥ 18॥ मुखं निम्बरविः पातु नक्तन्यासनभोजकः । कण्ठे वैकुण्ठहस्तश्च पातु दुष्टविखण्डनः ॥ 19॥ वक्षस्थलं सदा पातु निम्बो मे भक्तवत्सलः । निम्बानन्दो भुजौ पातु तरदद्रिस्वरूपधृक् ॥ 20॥ करावरी सदा पातु चाङ्गुलीर्द्वादशारकः । तेजोमयः सदा पातु दरं मे दुर्जरौघपाक् ॥ 21॥ द्वयनान्तर्नराकारो नाभिं मम सदाऽवतु । सत्परीक्ष एव वर्तिं यष्टिं मेऽङ्गं सदाऽवतु ॥ 22॥ आशुवेगो भ्रमन्नेमिः पातु मे कटिमण्डले । नेमि\-निजो जघनं मे पातु ऋषि\-मुनीश्वरः ॥ 23॥ जानुनी विष्णुदूतो मे जङ्घे विश्वस्वरूपधृक् । चरणौ पातु चक्रं मे व्रजमण्डल\-भारभृत् ॥ 24॥ गुल्फौ मे नियमानन्दः पार्ष्णिं चैव श्वलापयेत् । (श्वलापयेत् श्वल आशुगमने |) आचार्य प्रपदे पातु विततं पातु भूतले ॥ 25॥ पूर्वस्य दिशि मां रक्षेत् प्रिया श्रीललितासखी । पशुहिंसानिवृत्तिर्मामाग्नेय्यां दिशि रक्षतु ॥ 26॥ दक्षिणे चम्पकलता चित्रा नैरृत्यकेऽवतु । तापसंस्कारनिर्णेता वारुण्यां दिशि रक्षतु ॥ 27॥ पादाग्रसरिदोघस्तु वायव्यां दिशि रक्षतु । गौरमुखमुखावर्तिर्मा मुदङ्ग दिशि रक्षतु ॥ 28॥ ब्रह्मपुत्रजनोद्धर्त्ता ऐशान्यां दिशि रक्षतु । रवीन्दुशत्रुसंवासी ह्यूर्ध्वायां दिशि पातु माम् ॥ 29॥ अधस्ताद् दिशि मां पातु शेषपर्यन्तरन्ध्रजित् । कालात्मको दिवा पातु नक्तं सूर्यस्वरूपधृक् ॥ 30॥ प्रभाते त्वरुणः पातु मध्याह्ने पातु चारुणिः । सन्ध्यायामारुणिः पातु निशीथे स्वप्रकाशवान् ॥ 31॥ भक्तिदो हृदयं पातु चतुष्कं चतुरक्रियः । बुद्धिं ब्रह्मार्थितः पातु चित्तं विष्णु\-प्रयोजितः ॥ 32॥ अनिरुद्धानुवर्ती मे पातु स्वस्त्ययकं मनः । मोह\-ग्राह\-क्रियः पातु सर्वचित्तेन्द्रियाणि मे ॥ 33॥ दुर्बुद्धेर्मे सदा पातु दुर्जन\-दमनो ध्रुवः । तापात्मकः सदा पातु महापातकसंचयात् ॥ 34॥ कामदेव\-महावेगान्नैष्ठिको ब्रह्मचर्यवान् । पातु मां सर्वदा धीरः सदाचार\-परायणः ॥ 35॥ सहिष्णुर्मां सदा पातु दृढात् क्रोधौघरंहसः । पुरुषार्थदो मां पातु महालोभौघरंहसः ॥ 36॥ विज्ञानासारवर्षी मां महामोहौघवेगतः । रक्षतु मां भयान् नित्यं निर्भयश्चक्रबालधृक् ॥ 37॥ पाषण्ड\-षण्ड\-दहनः पातु पाषण्डकर्मणः । चरणं मे स्थले पातु कृष्णचरण\-संज्ञकः ॥ 38॥ सलिले मां सदा पातु मज्जज्जनैक\-पारदः । अग्नेस्तेजस्तेन पातु वायौ खेचरपालकः ॥ 39॥ आकाशे वेगवान् पातु ग्रहेभ्यः कालविग्रहः । अरण्ये मां सदा पातु वृन्दारण्य\-निवासकृत् ॥ 40॥ पर्वते मां सदा पातु गोवर्द्धनतटे स्थितः । दुर्गमे संकटे पातु दुर्ग\-संकट\-भेदकः ॥ 41॥ साभिलाषः सदा पातु शर्वरीश्वरशीतलः । (साम शिशामयुर्जितः |) जयन्तीनन्दनः श्रीमान् विप्राशा\-परिपूरकः ॥ 42॥ प्रसह्ये मां सदा पातु प्रपन्न भयभञ्जनः । कृष्णतन्त्रचरः शश्वत् मां सदा पातु सर्वतः ॥ 43॥ निजनामास्त्रकः पातु सर्वत्र मां हि सर्वगः । राधाकृष्ण\-प्रिया पातु रङ्गदेवी सखीश्वरी ॥ 44॥ राधाकृष्णपद\-प्राप्तौ विघ्नान्मां विघ्ननाशिनी । निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन ! ॥ 45॥ आद्याचार्य रङ्गदेवी त्वमेव शरणं मम । प्रेमदं भक्तिदं रम्यं भुक्ति\-मुक्ति\-प्रदं सदा ॥ 46॥ मालामन्त्रमिदं प्रोक्तं निम्बादित्यस्य वेधसः । OM निम्बार्क ङेन्तमुच्चार्य विद्महे पदमाचरेत् ॥ 47॥ आद्याचार्य तुरीयान्तं धीमहीतिपदं ततः । तन्नश्चक्र मिति कृत्वा ब्रूयात्प्रचोदयादिति ॥ 48॥ श्रीनिम्बार्कं गायत्री\-\- OM निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् । फलस्तुतिः\- इदं चक्राह्वसम्पन्नं निम्बार्क कवचं शुभम् । प्रेमभक्तिकरं रम्यं युग्ममन्त्रौघविग्रहम् ॥49॥ सर्व\-विघ्न\-हरं शुद्धं बोधदं बुद्धिरक्षकम्। भुक्ति\-मुक्तिकरं दिव्यं धन\-धन्य\-प्रदं परम् ॥50॥ ज्ञानदं मानदं श्रेष्ठं महासूत्र\-यशस्करम् । तुष्टिदं पुष्टिदं रम्यं दुष्टस्य नाशनं ध्रुवम् ॥ 51॥ अभिलाषभरं तीव्र\-क्रोध\-मोह\-स्मरापहम् । दुर्गमे संकटे घोरे राजस्थाने भयावहे ॥ 52॥ संग्रामेऽस्त्रसमूहाग्रे सिंह\-व्याघ्रभये तथा । श्मशाने च भयेस्थाने पर्वतेऽग्नौ जले स्थले ॥ 53॥ चौर\-सर्प\-भयेऽत्युग्रे भूत\-प्रेत\-पिशाचगे । ब्रह्मराक्षस\-वेताल\-कूष्माण्डे भैरवे ग्रहे ॥ 54॥ आसन्ने संपठेन्नित्यं मुच्यते सर्वतो भयात् । निम्बार्क\-कवचं पद्मं विकटे शत्रु\-संकटे ॥ 55॥ गुरुमभ्यर्च्य मनसा विधिवद्वर्म संपठेत् । श्रीनिम्बादित्यभक्ताय स्वैतिह्य\-तत्पराय च ॥ 56॥ गुरुभक्ति\-प्रसिद्धयर्थं श्रीयुग्मोपासकाय च । पञ्चसंस्कार\-युक्ताय विनीताय यशस्विने ॥ 57॥ इदं रम्यं महाशुद्धं दातव्यं कवचं बुधैः । दुर्विनीतायाऽभक्ताय गुरुविमुख\-मार्गिणे ॥ 58॥ सम्प्रदाय\-विहीनाय दत्त्वा मृत्युमवाप्नुयात् । मन्त्रौघा नैव सिद्धयन्ति निम्बार्क\-कवचं बिना ॥ 59॥ इदं सत्यमिदं सत्यं सत्यं सत्यं वदाम्यहम् । निम्बार्क\-कवचं पाठ्यं सर्वमन्त्रार्थ\-सिद्धये ॥ 60॥ सर्वसिद्धिमवाप्नोति श्रीनिम्बार्क प्रसादतः । जीवन्मुक्तो भवेत् सोऽपि विष्णुरेव न संशयः ॥ 61॥ इति श्रीगौरमुखाचार्यविनिर्मितं सिद्धिदं श्रीनिम्बार्ककवचं सम्पूर्णम् । ## Proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}