% Text title : Nimbarka Sahasranama Stotram % File name : nimbArkasahasranAmastotram.itx % Category : deities\_misc, gurudev, nimbArkAchArya, sahasranAma % Location : doc\_deities\_misc % Author : gauramukhAchArya % Proofread by : Chandrasekhar Karumuri % Description/comments : See corresponding nAmAvalI % Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan % Latest update : January 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri NimbarkasahasranAmastotram ..}## \itxtitle{.. shrInimbArkasahasranAmastotram ..}##\endtitles ## श्रीसर्वेश्वरो जयति ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ उपोद्घातः\- अनिरुद्धः सदा त्राता निम्बार्कः पुरुषार्थवृट् । कृपाचारसुधावृष्ट्या निगमौघ\-प्रवर्तकः ॥ 1॥ त्रेतायुगे गत\-प्राये नैमिषारण्य\-वासिनः । आराधनाय कृष्णस्य विप्रा गौरमुखादयः ॥ 2॥ बहुकालं तपस्तप्त्वा नारायण\-परायणाः । ध्रुवमध्वरमाराध्यारेभिरे ते मखान्तरम् ॥ 3॥ नीयमाने मखे तस्मिन् विघ्नदा बहवोऽभवन् । द्वेषिभिर्ध्वंसिते यज्ञे दैत्यैः सत्कदन\-प्रियैः ॥ 4॥ तपोयाग\-समावृत्या ऋषयः कृष्णयाजिनः । मरुप्रस्थपुरीयास्ते ब्रह्माणं शरणं ययुः ॥ 5॥ (मरुप्रस्थपुरीयां) गत्वा योगबलेनैवमुपद्रवं न्यवेदयन् । चतुर्मुखो द्विजाध्यक्षो निवेदितमुपद्रवम् ॥ 6॥ चिन्तयन् मनसा कृष्णं समाधौ शरणं ययौ । विष्णु-प्रस्थापितं चक्रं हृयोतं(1) कमलोद्भवः ॥ 7॥ (1 \ldq{}हृदि द्योतः\rdq{} (प्रकाशः) यस्य तत् । \ldq{}प्रकाशो द्योत आतपः\rdq{} इत्यमरः (1/3/34)) पश्यन्नुन्मील्याक्षि बहिस्तदवस्थं ददर्श ह । प्रेषयामास विप्रांस्तान् सिद्धार्थान् पुनरप्यनु ॥ 8॥ स्वकं यागं समासाद्य त्वरा\-वारित\-विघ्नकम् । नेमि-स्पर्श-समृद्धञ्चवर्तयाञ्चक्रिरे पुनः ॥ 9॥ कृतज्ञा निष्क्रियां(3) कर्तुं स्तावयामासुराः\-वयैः(4) | (3 निस्तारं कृतज्ञता प्रकाशनमित्यर्थः |) (4 नामभिः इति पाठान्तरम् |) चक्रं सुदर्शनं साक्षाद्देदीप्यमानमात्मवत् ॥ 10॥ स्तवाय प्रेरितो विप्रैर्गौरमुखो मुनीश्वरः । निम्बार्काख्या\-सहस्रेण संस्तोतुमुपचक्रमे ॥11॥ सुदर्शन ! महाबाहो ! सूर्यकोटि-समप्रभ ! | अज्ञान\-तिमिरान्धानां विष्णोर्मार्गं प्रदर्शय ॥ 12॥ इति सम्प्रार्थितः पित्रा ब्रह्मणा हितकारिणा । अज्ञान\-तिमिरान्धानां सम्प्रदाय\-सुदुष्टये ॥ 13॥ तव नाम\-सहस्रेण स्तोतुमिच्छामि नित्यदा । पालितानां सनाथानां तदभिधातुमर्हसि ॥ 14॥ एवं संप्रार्थितो विप्रैः(1) सुदर्शन उवाच तान्(2) | (विप्रा, उवाच ह) निम्बार्को ह्यनिरुद्धो वै निम्बार्को वै चतुःसनः ॥ 15॥ निम्बार्को नारदश्चैव निम्बार्कोऽहं सुदर्शनः । निम्बार्को वैष्णवाः सर्वे सम्प्रदायानुवर्तिनः ॥ 16॥ इति बुद्धया समाज्ञेयं मम नाम-सहस्रकम् । गुह्याद् गुह्यतरं दिव्यं राधाकृष्णपद\-प्रदम् ॥ 17॥ OM अस्य श्रीमन्निम्बार्क\-सहस्राख्य\-स्तवस्य हि । (सहस्राख्य नमोऽस्तु ते) ऋषिर्गौरमुखश्च्छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ 18॥ देवः सुदर्शनो बीजं शक्तिः पुराणमेव च । विततं कीलकं चैव पवित्रं कवचं तथा ॥ 19॥ चक्रमस्त्रं मनुस्त्वेव षडक्षर उदाहृतः । द्व्यनन्तर-नराकारमिति ध्यानं प्रकीर्तितम् ॥ 20॥ निम्बार्क\-प्रीत्यर्थे जपे विनियोगः समीरितः । इति सङ्कल्प्य चर्ष्यादीन् स्वस्वाङ्गेषु क्रमान्न्यसेत् ॥ 21॥ शीर्षास्य\-हृद्\-गुह्य\-पाद\-सर्वाङ्ग\-सन्धि\-दिक्षु च । हार्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ 22॥ नमो निम्बार्कायोमिति मन्त्रं षडक्षरं विदुः । अङ्गली\-तलपृष्ठेषु ङे\-द्विवच\-नमोऽन्तिषु ॥ 23॥ क्रमान्न्यसे देकैकशो द्वितीयान्तान् षडक्षरान् । नम आद्यन्तेष्वङ्गेषु द्वितीयान्तान् षडक्षरान् ॥ 24॥ हृदयं शिरः शिखा कवच\-नेत्रत्रयाऽस्त्रतः । नमः स्वाहा वषट् हुं वौषट् फडेतान् क्रमान्न्यसेत् ॥ 25॥ ध्यानम् \- कालचक्रमयं ध्यायेन्निम्बार्क\-गुरुमीश्वरम् । द्वादश\-मास\-तीक्ष्णारं कालमूर्तिधरं विभुम् ॥ 26॥ चातुर्मास्य\-त्रयाकार\-वलयत्रय\-भासितम् । ऋतुरूपं च षट्कोणमयन\-द्वय\-राजितम् ॥ 27॥ द्व्यनन्तर\-नराकारं स्वस्तिकासन\-संस्थितम् । तप्त\-मुद्रा\-धरं दिव्यमुपदिशन्तमात्मानम् ॥ 28॥ देदीप्यमानवपुषं तप्त\-हाटक\-सन्निभम् । शुक्लोत्तरीयमावासं पञ्च\-संस्कार\-संयुतम् ॥ 29॥ तुलसीमालया युक्तं सततं कण्ठलग्नया । पुण्डरीक\-विशालाक्षं सूर्यकोटि\-ललाटकम् ॥ 30॥ संहृष्टं\-पुष्ट\-सर्वाङ्गं धृत\-द्वादश\-पुण्ड्रकम् । आजानु\-भुज मृज्वङ्गं प्रसन्न\-मुखमण्डलम् ॥ 31॥ (आजानु\-भुज संशुद्धम्) नैसैर्गिक\-मन्द\-हास्यं कृपापाङ्ग-तरङ्गितम् । (कृपापाङ्गतरङ्गिनम्) तेजोमयं प्रकाशं तं ध्यातं हृदय\-पङ्कजे ॥ 32॥ (तेजोमयं कृपासन्तम् तं ध्यातुर्हृदयपङ्कजम्) अथ स्तोत्रम्\-\- OM श्रीकृष्णहंसोऽनिरुद्धो निम्बार्कः पुरुषार्थवृट् । सच्चिदानन्दात्मा शुद्धो निरुपाधिः सदर्थकृत् ॥ 33॥ आधारो निगमोत्पादी निजइतिह्य\-प्रवर्तकः । आद्याचार्यः सदाचार्यो मोक्षाधिकार\-धारकः ॥ 34॥ सनकः सनत्कुमारः सनन्दनः सनातनः । चतुस्सनश्चतुर्मूर्तिः कुमारः पञ्चहायनः ॥ 35॥ असंसृतिः सारोद्धारी सदैक\-रस\-रूप\-धृक् कृत\-मोक्षाधिकाराढ्यः कृत\-स्मरण\-दायकः ॥ 36॥ कृत\-संसार\-विध्वंसो ब्रह्माविर्भूतिरव्ययः । ब्रह्मचर्य्याश्रमाधारी नैष्ठिक\-ब्रह्मचर्य्यवान् ॥ 37॥ ब्रह्मभूर्मानसो बालः सुसिद्धः संविदाकरः । ऊर्ध्वरेता ब्रह्मचारी निष्क्रियः समदर्शनः ॥ 38॥ ब्रह्मज्ञो ब्रह्मदृग्ब्राह्मो ब्राह्मणो ब्रह्मवित्तमः । निष्कलोऽविक्रियोविद्वान् सर्वज्ञः सर्वतत्ववित् ॥ 39॥ अनिरुद्धोपदिष्टात्मा शान्तो दान्तो हरिप्रियः । भक्ति\-रहस्योपदेष्टा वैष्णव\-धर्म\-वित्तमः ॥ 40॥ अनादिरादिसन्धाता धर्मज्ञो धर्मतत्त्ववित् । अर्थज्ञः संशयच्छेत्ता कृत\-ध्यानोपदेशकः ॥ 41॥ विश्व\-गुरुर्विश्वतारो विश्वाश्रयः समस्तवित् । भावज्ञोऽनुभवो भावी प्रेमानन्दरसाश्रयः ॥ 42॥ मोक्षधर्मा विमोक्षज्ञो मोक्ष\-क्रिया\-समुत्सुकः । अनिरुद्धो पदिष्टार्थ\-प्रवृत्ति\-सतताग्रहः ॥ 43॥ नारद\-समुपदेष्टा नारद\-हार्द\-दायकः । आचार्य\-शेखरः स्वामी प्रेममूर्तिः कृपानिधिः ॥ 44॥ सर्वाश्रमाङ्गसंमिश्रो भिक्षुर्भिक्षाशनो यतिः । योगी योगेश्वरो योग्यो भक्तियोग\-प्रवर्तकः ॥ 45॥ महावीरो महावर्चा अनिरुद्धोक्त मन्त्रवित् । वेदज्ञो वेदविख्यातो वेदहार्दविदांवरः ॥ 46॥ वेदानुसारी वेदार्थो वेद\-वेदाङ्ग\-पारगः । वेद\-विधान\-सारज्ञो वेदान्तार्थ\-प्रदर्शकः ॥ 47॥ वेदेङ्गित\-रसावादी वेदान्त\-हार्द्द\-सारवित् । निगमागम\-सारज्ञः सच्छास्त्रार्थ\-प्रवर्तकः ॥ 48॥ (सर्व\-शास्त्र\-प्रवर्तकः) वेद\-तात्पर्य\-निष्णातो वेदान्तानुविधायकः । गुरुसेवी गुरूपासी गुरुधर्मोपदेशकः ॥ 49॥ वैकुण्ठ\-दर्शकः सिद्धो वैकुण्ठान्तर्गतः शुभः । पार्षदेशावतः श्रीमान् कक्षान्तसमवस्थितः ॥ 50॥ पार्षद\-क्षुभितः शक्तः पार्षद\-शाप\-दायकः । विष्णुद्रष्टा विष्णुस्तोता विष्णुपादप्रणामकृत् ॥ 51॥ श्रीकृष्णाङ्घ्रि\-प्रिया\-गन्ध\-परिशिक्त\-रुडग्निकः । (तरुग्निकः) तुलसीगन्धहृद्धारी बहुकालतपोऽन्वितः ॥ 52॥ तुलसीवृन्दसन्धारस्तुलसी-मालिकाकरः । वृन्दावन\-समाविष्टा वृन्दायूथचरी सखी ॥ 53॥ जटिला जंजपूका(1) कुधृताशा कृष्णवल्लभा । राधाकृष्ण\-रहस्यज्ञा राधाकृष्ण\-पदाश्रया ॥ 54॥ (1 \ldq{}यङन्ताज्जपधातोः यजजपदशां यङः (3/2/166) इति सूत्रेण ऊकः । ततश्च टाप् |) देवर्षिर्नारदः श्रीमानवधूत सुविग्रहः । ब्रह्मज्ञो ब्रह्मशापोक्त उदासीनो निराश्रयः ॥ 55॥ कुमारोपकृतज्ञानः कुमारानुक्रियाधरः । कुमारैतिह्यसन्ध्याता कुमारानुक्रियाकरः ॥ 56॥ दक्षपुत्रः समुन्मोक्ता मुनीशो वाग्विदांवरः । वीणापाणिर्महाभक्तो भक्तः\-राजः सदुत्तमः ॥ 57॥ कृष्णार्थ कर्मसंस्कारी त्रेता\-शुभ\-क्रियाकरः । कुमारादिष्ट\-धर्मज्ञो गुरूक्तरीति\-धारकः ॥ 58॥ कृष्णर्पितमखः साधुः साधुधर्मपरायणः । भक्तिरहस्यसंसक्तो रसशास्त्र\-प्रवर्तकः ॥ 59॥ रसज्ञो रसिको रासी रसिकराड् रसायनः । निम्बादित्योपदेष्टा श्रीनिम्बादित्यरसप्रदः ॥ 60॥ निम्बादित्यानुकम्पाम्भो निम्बादित्यहृदाश्रयः । व्यासात्म\-हितोपदेष्टा व्यासचित्त\-प्रतोषकः ॥ 61॥ व्यासभाग्यो व्यासगुरुर्व्यासदेव सुपूजितः । व्यास\-संताप\-संहर्त्ता व्यासतत्त्वोपदेशकः ॥ 62॥ कुमार\-हार्द\-संवेत्ता कुमारादेश\-धारकः । कुमारमार्ग\-संनिष्ठः कुमार\-शिष्य\-शेखरः ॥ 63॥ वृन्दानुकम्पिता मुग्धा वृन्दायूथचरी शुभा । राधाकृष्णानुवृत्तिज्ञा राधाकृष्णानुरञ्जनी ॥ 64॥ रस\-गान\-परा सौम्या सुधासारानुगायिनी । रसिका नायिका रम्या वेणु\-वाद्य\-विशारदा ॥ 65॥ गुणवती गुणातीता गुण\-ग्रामनिवासिनी । सुदर्शनो महाबाहुः सूर्यकोटि\-सम\-प्रभः ॥ 66॥ विशुद्धात्माऽखिलाधारो ह्यज्ञानतिमिरान्ध्यनुत् । विश्वाधारोऽखिलाभासो विश्वरूप\-सुधाकरः ॥ 67॥ (विश्वरूपप्रकाशवान्) विश्वभावी जगद्बीजं स्वप्रकाशः प्रकाशकृत् । (विश्वभावन) शोभनो ज्योतिराकारो ज्योतीरूपः प्रकाशवान् ॥ 68॥ दर्शनो दर्शको दर्शी दृश्यादृश्यस्वरूपकः । अनादिरादिरात्माऽन्तर्हार्दभूतोऽखिलाकरः ॥ 69॥ जगद्धाता जगद्दर्शी जगज्ज्योतिस्तमोनुदः । अन्तारूपो मनोवृत्ति सङ्कल्पः सर्वसाधकः ॥ 70॥ सुन्दरः सुन्दराकारः सुन्दरान्तः श्रियाचरः । (सुन्दरान्तः क्रियावरः) शुभाधारः शुभाभासी शुभदायी शुभंकरः ॥ 71॥ सौभाग्य\-भग\-सम्पन्नः सौभाग्यदो भगान्वितः । आदिहेतुर् जगद्धेतुर् ज्ञानहेतुर् मनोभवः ॥ 72॥ (\o\r आदिहेतुर्जगद्धेतुर्ज्ञानहेतुर्मनोभवः) आत्माधारोऽखिलाभासो धराधारो धुरन्धरः । महर्षिमहानुभावो महानुभाव\-भासितः ॥ 73॥ सदविता सदाधारः सदाकारः सदाश्रयः । वैष्णवो विष्णुसेवीशो विष्णुभाग्वैष्णवोत्तमः ॥ 74॥ आचार्यमन्त्रसन्धाता मन्त्र\-व्याख्या\-विशारदः । उपाङ्गवर्ग\-संसक्तः शयस्थः शयशोभितः ॥ 75॥ मुनिर्मननशीलेन्द्रो मुनिवर्थ्यो मुनीश्वरः । ज्येष्ठः श्रेष्ठः प्रजापालः प्रतापीशः प्रतापवान् ॥ 76॥ करस्थितः शान्तिमूर्तिः पार्षदः पार्षदेश्वरः । (विष्णुकरस्थितः शान्तः पार्षदः) वैहायसो नभोगन्ता खेचरेन्द्रो विहङ्गमः ॥ 77॥ अविहतगतिर्भर्ग\-\-वत्सरापत्य \-\-गर्भपत् । लोकपो लोक\-संभेत्ता लोकालोकानुदर्शनः ॥ 78॥ भक्तपो भक्तराजेन्द्रो भक्तप्रभाववर्द्धनः । भावज्ञो भावनीयात्मा भक्तभावानुवर्तनः ॥ 79॥ चक्रं चमत्क्रियायुक्तं चमत्कृतिहृतेक्षणम् । कालचक्रं महाचक्रं चक्रवालं सुमण्डलम् ॥ 80॥ (महाचक्रं बालं च मुखमण्डलम्) प्रचण्डं चण्डदोर्दण्डं पाषण्ड\-खड\-दारकम्(1) | (1) पाषण्डाः दुःशास्त्रवर्त्तिनो बौद्धादिक्षपणकाः (पाषण्डाः \ldq{}सर्वलिङ्गिनः\rdq{} इत्यमरः 2/7/45) तैः कृतो यः खडः भेदनम् । (खड भेदने चरादिः खाडयति\-अच्) तस्य दारकं भेदकं इत्यर्थः |) लोकद्वारं महोदारं ज्योतिष्मच्च प्रभाकरम् ॥ 81॥ उद्धृतासुरमर्चिष्मत् सहस्रचरणं चरम् । पवित्रं विततं प्राणं प्रतत्पुराणमुत्तमम् ॥ 82॥ (विततं त्राणं) सत्सोमधारसन्दोहं दुष्ट\-मोह\-दुरात्मभित् । प्रसिद्धं वाङ्मयं शुद्धमङ्कनमरिलक्षणम् ॥ 83॥ वेदगीतं विदाधारं ब्राह्मणं पापनाशनम् । भ्राजमानं जगद्व्याप्यं जगद्विज्ञानभास्करम् ॥ 84॥ साधुचन्द्रमसच्चण्डं भक्तमण्डं भयापहम् । पापकर्षं दुराधर्षमसदमर्षमिष्टिपम् ॥ 85॥ अङ्गुलिस्थोऽनिरुद्धात्मा सङ्कल्पादिष्ट ईश्वरः । भागवतो हरिप्रेष्यो भागवतार्थतत्त्ववित् ॥ 86॥ कृष्णसङ्कल्पमर्मज्ञो ब्रह्म\-समाधि\-दीपकः । ब्रह्मार्थितः प्रजादिष्टः सब्राह्मणो मखागतः ॥ 87॥ मख\-ध्वंसक\-संहर्ता मखकार्याभिवन्दितः । हविर्द्धानो हविर्द्धाता हविःसन्धान\-धारकः ॥ 88॥ यज्ञपालो हविर्वर्द्धी नष्टयज्ञ\-समुद्धरः । (यज्ञमादी हविर्बद्धाऽष्टयज्ञ\-समुद्धरः |) शुद्धिकारी प्रशुद्धात्मा नेम्या(1) निजो निजांशदः ॥ 89॥ (1 नेम्या चक्रप्रान्तरूपया निजो नित्य इत्यर्थः । \ldq{}पुल्लिङ्गस्तिनिशे नेमिश्चक्रप्रान्ते स्त्रियामपि\rdq{} इति रुद्रः । \ldq{}स्वके नित्ये निजं त्रिषु\rdq{} इत्यमरः (3/3/32) यद्वा नेम्या चक्रप्रान्तरूपया निजः पवित्रः पोषको वा (णिजिर शौच\-पोषणयोः+कः)) यज्ञपाता यज्ञभर्ता नैमिनिजः प्रयोजकः । (यज्ञपाता यज्ञकर्ता) विप्रस्तुतो द्विजश्लाघ्यो विप्रसत्राभिरक्षकः ॥ 90॥ अर्य्यन्तर्नरशरीरः प्रार्थित ऋषिरूपधृक् । ऋषिवर्य्य ऋषीशानो ब्रह्मर्षिर् ऋषिपालकः ॥ 91॥ ब्रह्मवेत्ता सुब्रह्मज्ञो ब्रह्मण्यो ब्राह्मणार्थकृत् । जयन्तीनन्दनः श्रीमान् विप्राशा\-परिपूरकः ॥ 92॥ यज्ञ\-निघ्न\-तमोध्वंसी सवित्रात्मा सदर्थवृट् । (पवित्रात्मा) गौरमुख\-गृहीताङ्घ्री रक्षार्थ\-धृत\-विग्रहः ॥ 93॥ गोप्ता सद्धर्म\-संस्थापी मानसो धर्म्म आत्मजः । भूतानुकम्पी(2) दयाब्धिः कृपालुर्दुष्कृदर्दनः(3) ॥ 94॥ (सन्तानुकम्पी, दुष्टमर्दनः) ईशसृष्टः शस्त्रमस्त्रं विसर्ज्यो ब्रह्मरूपधृक् । मनोमयो मनोभासो मनःसङ्कल्प इष्टदः ॥ 95॥ नैमिषाख्यानसंवर्ती नैमिषाख्यानिदानकः । नैमिषारण्य\-संत्राता नैमिषारण्यपावनः ॥ 96॥ नैमिषारण्य\-विख्यातो नैमिषखण्डसंस्तुतः । सनम्रो नारदद्रष्टा नारदशिष्य इष्टभाक् ॥ 97॥ नारदादिष्ट\-संधर्त्ता नारद\-हार्दमर्मवित् । तीर्थस्नायी पवित्रात्मा निसर्गदो निसर्गजित् ॥ 98॥ वरो वरिष्ठो वरीयान् वरदाता वरार्चितः । महान् महिष्ठो महीयान् महत्तरो महत्तमः ॥ 99॥ दोषहर्ता गुणद्रष्टा विपरीत\-मुदावहः । मखहर्त्ता मखत्राता मख\-धर्म\-समर्पकः ॥ 100॥ अमानी मानदः क्षन्ता मान्योऽभिमानवर्जितः । सही सहिष्णु सहीयान् सहिष्ठः सङ्ग\-वर्जकः ॥ 101॥ धीरः प्रवीरो गम्भीरः शुण्डीरो धृत-धैर्यकः । सहायी व्यवसायज्ञो व्यवसायी सहायदः ॥ 102॥ गुरुर्गरिष्ठो गरीयान् गुरुतरो गुरूतमः । मार्गी मार्गानुगो मार्गोपदेष्टा मार्गवित्तमः ॥ 103॥ अजितो दिग्जयी जिष्णु सर्वजेता ककुब्जयी । मदनो मोददो मोदी मोदको मुक्त\-शुद्धभुक् ॥ 104॥ (मुक्ति ऋद्धकः) पूजितः पूजकः पूजी पूजावित् पूज्यभाग्ध्रुवः । ब्रह्मानन्दो निमानन्दो नियमानन्द इष्टदः ॥ 105॥ सर्वाश्चर्यमयो धीमान् ब्राणावतेय आरुणः । (ब्रह्मणा तप आरुणः) अगस्त्यः शोक\-संशोध आरुणिररुणोऽरुणिः ॥ 106॥ ब्रह्मात्मजो ह्यजानन्दो नेमानन्दो नियामकः । कविः कवीश्वरः काव्यकर्त्ता काव्यविधायकः ॥ 107॥ चतुर्व्यूहश्चतुर्मूर्तिश्चतूरूपश्चतुस्तनुः । निम्बो निम्बी सुनिम्बादो निम्बभोजी सुनिम्बभुक् ॥ 108॥ वाग्मी वाग्मीश्वरो वक्ता वाचस्पतिरुदारधीः । तर्त्ता तारयिता तीर्णस्तरदद्रिवहित्रवाट् ॥ 109॥ पारः पारयिताऽपारः पारद\-मूर्त्तिकृत् परः । पुर\-पूरयिता पूरः पूर्णबोधः पुराणभृत् ॥ 110॥ सम्पूर्णः पूरक पूरी पुरीस्थः स्वपुरीश्वरः । सुमार्गो मार्गदो मार्गी मार्गानुवृत्तिदः सुधीः ॥ 111॥ पर्वतः पर्वतोद्धर्त्ता गिरिरूप्यद्रितारकः । वंशी वंशधरो वंशो वंशसन्धिकरो विभुः ॥ 112॥ (प्रभुः) सूर्यः सूर्यायितः सूरिर्नियति\-भोजनार्थकः । भूमा भूयान् प्रभविष्णुः संहर्त्ता पशुसंज्ञकः ॥ 113॥ पशुपालः पशुद्रष्टा पशु\-हिंसा\-निवारकः । शुद्धिदः शुद्धिसंधायी शुद्धाचार\-प्रचारकः ॥ 114॥ तीर्थाङ्गस्तीर्थदस्तीर्थो तीर्थपात् तीर्थशोधनः । मुनिभोजी मुनिस्नायी मुनिमानी मुनीङ्गितः ॥ 115॥ शास्त्रज्ञः शास्त्रसंवादी शास्त्रानुसारदीपकः । धर्मज्ञो धर्मदो धर्मी धर्मदृग्धर्मसेवकः ॥ 116॥ पावकः पावनः पावी पवित्राङ्गः पवित्रकृत् । मोक्षदो मोक्षको मोक्षी मोक्षकृन्मोक्षदायकः ॥ 117॥ रमादृष्टो रमापृष्टो रमाहृष्टो रमार्थवित् । रमातुष्टो रमापुष्टो रमाशेषान्नभोजितः ॥ 118॥ रमाद्रष्टा प्रहृष्टाङ्गो हर्षवर्षी हृदाकुलः । शेषभुक् शेषसंभोक्ता हरिशेषवशेशयः ॥ 119॥ पोषणः पोषकः पोषी पोषदः पुष्टिवर्द्धनः । सुप्रसन्नः प्रसन्नात्मा प्रसादकः प्रसादवान् ॥ 120॥ हरिध्यायी हरिध्याता हरिक्रियानुचिन्तकः । तोषकस्तोषदस्तोषी तोषणस्तोषधारणः ॥ 121॥ कृष्णभाक् कृष्णसंसेवी कृष्णानुकम्पितः प्रभुः । औदुम्बरात्मसंमोक्षी सारूप्य\-सुप्रदः कृती ॥ 122॥ सुकृती सुकृताभिज्ञः सुकृतार्थी कृतार्थकृत् । द्विजावेद्यो हितः सोढा गूढोऽनुग्राहको ग्रहः ॥ 123॥ ग्रहीता ग्राहको ग्राही सङ्ग्रहणाग्रहोज्झितः । आनन्दो नन्दनो नन्दो नन्द\-नन्दन\-चिन्तनः ॥ 124॥ समानन्दः सदानन्दो निमानन्दः सुनन्दनः । द्विजाभिप्रायमर्मज्ञो द्विजाभिशापमर्षकः ॥ 125॥ मृत्यूपायौघसंग्रासो मृत्यूपायविवर्जितः । अमृतो मारको मारी मारणो मृत्युधर्षणः ॥ 126॥ पद्मनाभ\-पदध्याता पद्मनाभ\-हृदर्चितः । पद्मनाभ\-द्विज\-विजित् पद्मनाभ\-द्विजार्थितः ॥ 127॥ पद्मनाभ\-द्विजार्थार्थी पद्मनाभाग्निशान्तिकृत् । पद्मनाभ\-द्विजादेष्टा भक्त\-तत्त्वोपदेशकः ॥ 128॥ पद्मनाभान्न\-संभोजी शश्वत्सच्छेषभागकृत् । पद्मनाभ\-द्विजाज्ञायी पद्मनाभ\-प्रसादकः ॥ 129॥ पद्मनाभ\-प्रसन्नात्मा पद्मनाभ\-मनोहरः । द्विजाभिवन्दितपदः पद्मनाभ\-द्विजस्तुतः ॥ 130॥ पद्मनाभाङ्घ्रिसंचित्तः पद्मनाभ\-स्तवः\-स्मरः । पद्मपत्रविशालाक्षः पद्मनाभ\-स्तुतिकरः ॥ 131॥ नैर् ऋत\-स्तुति\-निष्ठा\-त्यगुच्ययातो वरार्थितः । बुद्धाचारो विशुद्धेहो निगमार्थ\-विशुद्धिकृत् ॥ 132॥ द्वारकावास\-तत्त्वज्ञो द्वारकावास\-संस्थितः । वासुदेवाङ्घ्रि\-संद्रष्टा वासुदेव\-प्रणामकृत् ॥ 133॥ वासुदेवाङ्घ्रि\-नीराशी वासुदेवावशेषधृत् । तप्तमुद्रा\-समुद्धर्त्ता तप्ताङ्क\-स्थापको गुरुः ॥ 134॥ तप्त\-संस्कार\-सन्धर्त्ता पाषण्ड\-खण्ड\-दण्डकृत् । द्वारकाधामसंग्राही तप्तमुद्रानिदेशकृत् ॥ 135॥ सर्वाचार्यो महाचार्यः पतितोद्धारकारकः । वासुदेवाङ्ग\-संस्तोता वासुदेवान्नसंग्रहः ॥ 136॥ वासुदेव\-प्रणीतात्मा वासुदेवानुगो नरः । स्वधर्म\-स्थापकः स्थायी स्थाता स्थानकरोवृतः ॥ 137॥ द्वारकास्वीकृतस्वामी द्वारकातापसंस्कृतिः । तापनस्तापकस्तापी सुप्रतापी प्रतापवान् ॥ 138॥ धारको धारणो धर्त्ता धारी धारणकृत् स्थिरः । सरिदुत्पादको नेता चेता चातुर्य्यवारिधिः ॥ 139॥ कारकः कारणं कर्त्ता करणं कार्यकृत् करः । नदीकर्त्ता नदीवोढा नदीघर्ष्टा नदीश्वरः ॥ 140॥ कोल्लू\-कल्लोल\-संशोषी जैनजिज्जैनशिक्षकः । जैनोच्चाटक उद्धर्त्ता जैनदारो जिनस्तुतः ॥ 141॥ धर्षको धर्षणो धर्ष्टा धर्षी धर्षितजैनकः । कृष्णार्थी कृष्णसेवार्थः कार्ष्णिः कृष्णजनप्रियः ॥ 142॥ निम्बग्रामकृतावासो निम्बक्काथैक भोजनः । निम्बाशो निम्बसंभोक्ता निम्बग्रामनिवासकृत् ॥ 143॥ निम्बाशनो निराहारो निम्बाहारो निराश्रयः । निम्बसेवी निम्बनामा निम्बाशी निम्बभास्करः ॥ 144॥ निम्बीयान् निम्बनो निम्बी निम्बो निम्बप्रियोऽनघः । निम्बेष्टो निम्बको निम्बो निम्बासो निम्बपाककृत् ॥ 145॥ वर्षिष्णुर्वर्षणो वर्षी वर्षो वर्षाधरो वृषः । वर्षिष्ठो वर्षको वर्षी धर्षिष्णुधृष्टसूदनः ॥ 146॥ वर्षीयान् कृष्णभक्त्यर्थो भक्तेशो भक्तवत्सः । तपस्वी तापसस्तप्ता तपोनिष्ठस्तपोऽन्वितः ॥ 147॥ वदरीदिङ्मदीचिह्नः पुरुषोत्तमवंशकः । (वदरीदिङ्गदीविङ्ग) सेतुदिगब्जनाभाङ्कश्चतुर्व्यूहधराङ्ककः ॥ 148॥ (वज्रदिगब्ज) द्वारकातापसंस्कारो द्वारकातापसंस्क्रियः । सेविष्टः संचिनः सेक्ता सेचिष्णुः सिक्तवैष्णवः ॥ 149॥ ( सेचिष्णुः सिक्तवैभवः) सेवीयान् सेचिकः सेची सेकाह्लादित\-सज्जनः । शरण्यः शर्मदः श्रेयान् शरणागतिदोऽविता ॥ 150॥ शक्यः शरणदः शक्तो महद्गति\-महामुनिः । विजेता विजयी ज्यायान् ज्येष्ठो भक्त\-यशः\-प्रदः ॥ 151॥ अभक्तविप्रसन्दग्धा वैष्णवधर्मपालकः । विशिष्टःशिष्टकृच्छिष्टो निर्विशेषो विशेषवान् ॥ 152॥ सुधाधारः सुधासारः सुधावृष्टिकरो घनः । द्योतको द्योतनो द्योतिर्द्योतिष्णुर्द्योतितात्मकः ॥ 153॥ द्योतीयान् करुणासिन्धुर्द्योतिष्टो द्युतिसत्तमः । जीवीयान् जीवनो जीवी जीविष्णुर्जीवनाश्रयः ॥ 154॥ जीविष्टो जीवको जीवी जीवधर्मविवर्जितः । साधिष्टः साधकः साधुः साधिष्णुः साधुसंमतः ॥ 155॥ साधीयान् साधुमार्गस्थः साधुधर्मप्रवर्तकः । राधाकृष्ण\-सदाध्यायी राधाकृष्णनुरञ्जनः ॥ 156॥ राधाकृष्णमनोधर्ता राधाकृष्णानुशीलनः । राधाकृष्णयुगाराधी राधाकृष्णाह्व\-योजकः ॥ 157॥ माथुरो मथुराधारो मथुरावासतत्परः । गोवर्द्धनपरिक्रामो गोवर्द्धनान्तिकस्थितः ॥ 158॥ गोवर्द्धनसदाद्रष्टा राधाकुण्डाभिषेचकः । चक्रतीर्थ\-सदास्नायी मानसी स्नाननिष्ठितः ॥ 159॥ बृहत्सानुपरिद्रष्टा राधाकृष्णानुदर्शकः । नन्दग्रामसुसंस्थाता यशोदानन्ददर्शनः ॥ 160॥ कीर्ति\-वृषभानु\-वपुर्दर्शी सुसूक्ष्मदृष्टिकृत् । व्रजस्थ\-तीर्थ\-संस्थाता व्रजस्थ\-तीर्थ\-धारणः ॥ 161॥ व्रजस्थ\-तीर्थ\-संस्नायी व्रज\-तीर्थानुरञ्जितः । व्रजवासकृतोल्लासो व्रजवास\-सदोत्सुकः ॥ 162॥ व्रजवासानुसारस्थो व्रजवास\-विशारदः । वृन्दावन\-सदाद्रष्टा वृन्दावनाभिषज्जितः ॥ 163॥ वृन्दावन\-निदानज्ञो वृन्दावन\-निवासकृत् । वृन्दावन\-सदाचारी वृन्दावन\-कृतोत्सवः ॥ 164॥ यमुना\-कूल\-संस्नातो यमुना\-कूल\-जापकृत् । व्रजवास\-सदाध्यायी निम्बग्राम\-सदास्थितः ॥ 165॥ राधाकृष्णयुगोपासी राधाकृष्णोपदेशकः । वेदस्थो वेदसंज्ञाता वेद\-वेदाङ्ग\-पारगः ॥ 166॥ वेदोक्तार्थानुसारस्थो वेदोक्तार्थानुसाधकः । (वेदोक्तार्थानुसारधृक्) राधाकृष्णमनोऽभिज्ञो राधाकृष्णवशङ्करः ॥ 167॥ राधाकृष्णहृदाविष्टो राधाकृष्णपदार्थितः विश्वरूपानुसंदर्शी विश्वरूप प्रदर्शनः ॥ 168॥ भूखण्ड\-विग्रह\-स्थाता परिचर्य्या\-प्रवर्तकः । अध्यक्षो द्वापराचार्य्यः परिचर्य्यात्ममोचकः ॥ 169॥ परिचर्य्या विधानज्ञः परिचर्य्योपदेशकृत् । हरिविग्रह\-संस्थाता महीमण्डल\-पूजितः ॥ 170॥ अखण्ड\-मण्डलाचार्यः पाषण्ड\-खण्ड\-दूषणः । गौरमुखाशय\-त्रायी नरहर्य्युपमाचरः ॥ 171॥ गवेषिता सुरोद्धर्त्ता जामदग्न्योपमाधरः । ब्रह्माण्ड खण्ड\-संघोष्टा पाषण्डाङ्ग\-विडम्बनः ॥ 172॥ विघ्न\-निर्विघ्नितो भ्राता कृष्णनामोपमाकरः । मज्जज्जनोपरिष्ठाता भूशैलोद्धारसन्निभः ॥ 173॥ जलस्थलैक्यसंभावी वटपत्रशयोपमः । निर्वंश\-वंशता\-दाता महर्षि\-तुलनाधरः ॥ 174॥ नक्तं दिनानुसन्धायी कृष्णाङ्घ्रि\-नखरोपमः । भागवतोपमाभावः कारुण्य\-करुणाकरः ॥ 175॥ व्राणावत्यम्बुसंशोधः शर्वरी\-तुलनाधरः । (व्राणावत्यनुसंशोधः, शंवरी) कृष्णरामोपमाभाव औदुम्बरात्ममुक्तिदः ॥ 176॥ चतुर्व्यूहावतारीशो व्रजनाथात्मजोपमः । ब्रह्मेन्द्रादिकसंकाशः पद्मनाभ\-सुशामकः ॥ 177॥ विमुख\-श्रुति\-संमोक्षो बुद्ध\-सादृश्य\-भासकः । (बुद्धि) द्वारका\-धर्म्म\-संस्थापी कल्कि\-सादृश्य\-सूचकः ॥ 178॥ कोल्लूनदीसमुत्पादी वामन\-\-तुलनाधरः । विश्वरूपात्मसंभावी कृष्णानुभावभावकः ॥ 179॥ सुदर्शन\-संहिताकृत् सुदर्शनागमानुवृत् । सुदर्शन\-कल्पोद्धारी शुभदर्शी शुभार्थकृत् ॥ 180॥ श्रीस्वधर्माध्व\-बोधाब्धिर्नैमिष\-खण्ड\-भाषकः । श्रीनिवासशिष्यसेक्ता कलि\-निस्तारदर्शकः ॥ 181॥ अनेक\-भक्त\-संराध्यः सत्सेविताङ्घ्रि\-पल्लवः । तुलसीमालिकाधारी तुलसी\-वृन्द\-सेचनः ॥ 182॥ तुलसी\-सौरभ\-घ्राता तुलसीवन\-संश्रयः । तुलसीदल कृष्णार्ची तुलसी\-मञ्जरीष्टकृत् ॥ 183॥ आद्याचार्य्यवराकारो निम्बग्रामसदास्थितः । रङ्गा\-रङ्गवती रङ्गा रङ्गदेव्यङ्कलेखनी ॥ 184॥ अनुलेख\-क्रियाभिज्ञा चित्रकर्म\-विशारदा । (अनुत्सेक) राधिकावामभागस्था राधिकाप्रियकारिणी ॥ 185॥ पद्मकिञ्जल्कवर्णाभा जपापुष्पाभवाससी । सल्लक्षणयुता मध्या सिद्धि\-मुक्ति\-प्रकल्पिका ॥ 186॥ शाश्वती श्रीमती सौम्या भागवती हरिप्रिया । निम्बादित्यो निदानात्मा विभूत्यब्धिर्विभूतिभाक् ॥ 187॥ कोल्लूनद्या जयोऽन्नाद्रिः शेषादिक\-द्विजान्वयः । सर्ववेदान्त\-सन्धर्त्ता सर्वेषामुपकारकः ॥ 188॥ फलस्तुतिः इति वैष्णव\-सन्दोह\-सदानन्द\-प्रदायकम् । निम्बार्क\-नाम\-साहस्रं संपठन् निर्धनो धनी ॥189॥ पुत्र्यपुत्रः पठन् स स्यान्निम्बार्काख्यसहस्रकम् । कुष्ठ्यकुष्ठः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ 190॥ ताप्यतापो वात्यवातो रोग्यरोगोऽज्वरो ज्वरी । भोग्यभोगः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ 191॥ सद्विद्यावानविद्यः स्यादज्ञानी ज्ञानवत्तमः । अवैराग्यो विरागी स्यान्निम्बार्काख्यसहस्रकात् ॥ 192॥ धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते । कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ 193॥ निम्बार्काख्यसहस्रं यो ह्येकदापि पठेन्नरः । सर्वतीर्थानि संस्पर्शेद् भू\-परिदक्षिणां चरेत् ॥ 194॥ निम्बार्कनामसाहस्रं यः पठेद्वैष्णवो नरः । सेवते सर्वक्षेत्राणि श्रीविग्रहांश्च पश्यति ॥ 195॥ निम्बार्कनामसाहस्रं यः पठेदेकदा नरः । (पठेद् वैष्णवो नरः) सर्वतीर्थौघ\-संस्पर्शे भूपरिदक्षिणे फलम् ॥ 196॥ सर्व क्षेत्रनिवासे यत् कृष्णविग्रह\-दर्शने । सकृत्संपठतां तत्स्यान्निम्बार्काख्यसहस्रकम् ॥ 197॥ यज्ञकोटिफलं यायात् प्रयागे तत्फलं चरेत् । अन्नदानफलं ब्रूयान्निम्बार्काख्यसहस्रकम् ॥ 198॥ फलं निगमपाठस्य पुराणपठनस्य यत् । शास्त्रपाठस्य पठतां निम्बार्काख्यसहस्रकम् ॥ 199॥ गोदानस्य च यत्पुण्यमश्वदानस्य यत्फलम् । विद्यादानस्य यत्पुण्यं तत्फलं पठतां सकृत् ॥ 200॥ वैष्णवानां मनुष्याणां निम्बार्काख्यसहस्रकम् । स्त्रीगोघ्नः पितृहन्ता च राजघ्नो बालघातकः ॥ 201॥ ब्रह्महा मद्यपः पापो मुच्यते सर्वपातकात् । संपठेदेकदा वाऽपि निम्बार्काख्यसहस्रकम् ॥ 202॥ मानसं वाचिकं घोरं कायिकं पापसम्भवम् । गुरुनिन्दोद्भवं पापं वेदब्राह्मणदोषजम् ॥ 203॥ पठितात् क्षयमाप्नोति निम्बार्काख्यसहस्रकात् । गुर्विणी सूयते पुत्रं कन्या सत्पतिमश्नुते ॥ 204॥ विधवा सद्गतिं याति जीवत्पतिः सभर्तृका । भवति, संपठेत् सकृन्निम्बार्काख्यसहस्रकम् ॥ 205॥ ब्राह्मणो लभते विद्यां क्षत्रियो जयमाप्नुयात् । वैश्यो धनौघमायाति शूद्र आनन्दमश्नुते ॥ 206॥ संपठेदेकदा वापि निम्बार्काख्यासहस्रकम् । निम्बार्कनामसाहस्रात् संपठिताच्छुतादपि ॥ 207॥ वश्यतां याति राजाऽपि स्वल्पजीवस्य का कथा । यः कोऽपि पठते वाऽपि निम्बार्काख्यसहस्रकम् ॥ 208॥ ज्ञान\-वैराग्य\-विद्यादेरञ्जसा फलमश्नुते । निम्बार्कनामसाहस्रं निष्कामः पठते सकृत् ॥ 209॥ अञ्जसा भक्तिमाप्नोति राधाकृष्णप्रतोषिणीम् । कार्तिकस्नायिनां पुण्यं माघाभिषेचिनां फलम् ॥ 210॥ वैशाखस्नायिनां पुण्यमेकादशीव्रते फलम् । पठतां तत्सकद्वापि निम्बार्काख्यसहस्रकम् ॥ 211॥ मथुरावासिनां पुण्यं द्वारिकावासिनां फलम् । माया\-वासेन यत्पुण्यमयोघ्यावासिनां फलम् ॥ 212॥ काशीवासेन यत्पुण्यं काञ्ची\-वासेन यत्फलम् । अवन्तीवासिनां पुण्यं सप्तपुरी\-निवासिनाम् ॥ 213॥ सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् । बदरीनाथदृष्टौ यज्जगन्नाथावलोकने ॥ 214॥ रामसेतुदृशः पुण्यं कुशस्थलीश\-दर्शने । सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् ॥ 215॥ निम्बार्कनामसाहस्रं पठन् दिग्विजयं चरेत् । शत्रवो भीतिताः सर्वे नमन्ति ह्यग्रतः स्वयम् ॥ 216॥ निम्बार्कनामसाहस्र\-पाठकाद् वैष्णवाग्रतः । भूत\-प्रेत\-पिशाचाश्च ब्रह्मराक्षस\-भैरवाः ॥ 217॥ वैताला गुह्यकाश्चैव शाकिनी\-डाकिनी\-ग्रहाः । निम्बार्कतेजसा तप्ताः पलायन्ते दिशो दश ॥ 218॥ निम्बार्कनामसाहस्रं पठतां कृष्णसेविनाम् । पापसंघा विलीयन्ते सूर्योदये तमो यथा ॥ 219॥ निम्बार्कनामसाहस्रं पठतां हृदि चिन्तिता । कार्यसिद्धिर्भवत्यग्रे साधिता निम्बभास्वता ॥ 220॥ निम्बार्कनामसाहस्रपाठे निम्बार्कसेविनाम् । सर्वसाधनहीनानां प्रेमभक्तिः सुसिद्ध्यति ॥ 221॥ स्वर्णस्तेय्यनृतोद्वाची सर्वापराधदूषितः । शुद्ध्यति संपठन्नेव निम्बार्काख्यासहस्रकम् ॥ 222॥ निम्बार्कनाम\-साहस्र\-पाठादृते तु वैष्णवः । निम्बार्कैतिह्यहीनो वै स ज्ञेयो वैष्णवाधमः ॥ 223॥ रंगदेव्यननुवृत्या सखीभावो न सिद्ध्यति । निम्बार्कनामसाहस्रपाठादेव तु वैष्णवः ॥ 224॥ अभीतः श्रुतयः साङ्गाः शास्त्र\-पुराण\-संहिताः । यैः पठितं श्रुतं वापि निम्बार्काख्यासहस्रकम् ॥ 225॥ बहुधा साधितैर्मन्त्रैः साधकानां तु यत्फलम् । यच्छति पठितं तत्तन्निम्बार्काख्यासहस्रकम् ॥ 226॥ नीचाय दुर्विनीताय हिंस्राय दोषदर्शिने । गुरुभक्तिविहीनाय परदाररताय च ॥ 227॥ पञ्चसंस्कारहीनाय दुराचाराय पापिने । शठाय परशिष्याय नास्तिकायात्मघातिने ॥ 228॥ निम्बादित्याङ्घ्रिहीनाय सम्प्रदायविवर्जिने । न देयं नैव देयं वै निम्बार्काख्यासहस्रकम् ॥ 229॥ देयं शान्ताय शुद्धाय सम्प्रदायरताय च । राधाकृष्णोपसन्नाय गुरुभक्तिपराय च ॥ 230॥ निम्बादित्याङ्घ्रिभक्ताय निम्बादित्योक्तवेदिने । पञ्चसंस्कारयुक्ताय तुलसीमालिने तथा ॥ 231॥ जितक्रोधाय नम्राय शुद्धाचारयुताय च । शिष्याय समभक्ताय स्वच्छान्तः करणाय च ॥ 232॥ नित्यपूजारतायाऽथ निम्बार्काख्यासहस्रकम् । ब्राह्मणाय न देयं वै विष्णुभक्तिविदूषिणे ॥ 243॥ श्वपचाय सदा देयं कृष्णभक्तिरताय च । निम्बार्कनामसाहस्रं न पठेत् संस्कृतोऽपि यः ॥ 234॥ कथं स वैष्णवो ज्ञेयो निम्बार्क\-साम्प्रदायिकैः । निम्बार्कभक्तिहीनो यः श्वपचादधिको हि सः ॥ 235॥ निम्बार्कनामसाहस्रादृते वै वैष्णवस्य तु । सिद्ध्यति मन्त्रराजो न कल्पकोटिशतैरपि ॥ 236॥ तुलसी\-मन्दिरे तीर्थे गोपालमूर्तिसन्निधौ स्वसम्प्रदायके साधौ निरुपद्रवसंस्थितौ ॥ 237॥ निम्बार्कनामसाहस्रं सम्पठेद्वैष्णवः सदा । निम्बार्कनामसाहस्रं पठतां सततं सताम् ॥ 238॥ राधाकृष्णाऽऽविरस्तिस्तु भवत्यत्र न संशयः । (आविरस्तिः\-आविर्भावः इत्यर्थः |) निम्बार्कनामसाहस्रं पठतां महतां सताम् ॥ 239॥ विघ्ना नैव भविष्यन्त्यकालमृत्युभयादिकाः । जीवन्मुक्तो भवेत्सोऽपि कृष्णसायुज्यमाप्नुयात् । सत्यं सत्यं पुनः सत्यं श्रीनिम्बार्कप्रसादतः ॥ 240॥ जयतु जयतु निम्बार्कोऽनिरुद्धो गरिष्ठो जयतु जयतु कार्ष्णिः श्रीकुमारो महिष्ठः ॥ जयतु जयतु देवर्षिर्महार्हो वरिष्ठो (जयतु जयतु देवकृष्णमार्होवरिष्ठ) जयतु जयतु निम्बादित्यसंज्ञा\-धरिष्ठः ॥ 241॥ जयतु जयतु सिद्धः श्रीनिवासो बलिष्ठो जयतु जयतु राधाकृष्णयुग्मं विशिष्टम् । जयतु जयतु वृन्दारण्यसंज्ञासुकीर्त्तिः सुमधुर\-रसदा वृन्दासखी यूथमुख्या ॥ 242॥ (वृन्दासखी यूथपाली) जयतु जयतु नित्या जंजपूका क्रियाधा (जयतु जयतु जटिलाद्यास्ताद्वियुग्यासुधा) जयतु जयतु मुग्धा जानती गीतभेदान् । जयतु जयतु मुख्या रंगदेवी सुमध्या (रंगदेवी सुकर्वी) जयतु जयतु गम्भीरा सुदेवैकनिष्ठा ॥ 243॥ (सुदेवी कनिष्ठा) अरिवरमवतीर्ण(1) विष्णुहस्तात् सुवर्णं (विष्णुहस्तस्थमेव, विष्णुहस्तासवर्णम्)) हरिविधिकरपार्श्वे सेवितं विद्यमानम् । (सेव्यतो विद्यमानम्) व्रजपतिसुतयोः श्रीरंगदेवीस्वरूपे (श्रीरंगदेव्या समंताम्, श्रीरंगदेव्याकृतिं तम्) प्रणमत सततं निम्बार्कमाचार्यवर्य्यम् ॥ 244॥ ॥ इति श्रीनिम्बार्कसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (1) ## Footnote ## टिप्पणी अरिवरमिति पद्यस्य व्याख्या\-\- अरं रथाङ्गस्य (चक्रस्य) अङ्गमक्षाग्रकीलकम् । \ldq{}अरमङ्गे रथाङ्गस्य शीघ्र\-शीघ्रगयोरपि\rdq{} इति शाश्वतः (585) तदस्यास्तीति अरी च चक्रम् । तेषु वरः श्रेष्ठ इति । तं अरिवरं चक्रराजम् । विष्णुहस्तादवतीर्णम् । \ldq{}सुदर्शन ! महाबाहो ! कोटिसूर्यसमप्रभ! अज्ञानतिमिरान्धानां विष्णोर्मार्गं प्रदशर्य\rdq{} इत्येवं विष्णोराज्ञया कृतावतारम् । सुवर्णम्. सुष्ठु वर्णो यस्य तम्\-\-ब्राह्मणवर्णम्. यद्वा सुवर्णं हिरण्यमिव देदीप्यमानम् । हरेः विष्णोः विधिना शास्त्रोक्त\- विधानेन \ldq{}कल्पे विधिक्रमौ\rdq{} इत्यमरः (2/7/37) करपार्श्वे सेवितम् । व्रजपतिसुतयोः श्रीराधाकृष्णयोः सेवायां निकुञ्जधाम्नि श्रीरङ्गदेवी स्वरूपे विद्यमानम् । आचार्यवर्य्यं श्रीनिम्बार्कं सततं प्रणमतेत्यर्थः । श्रीगोविन्दं गुरुं स्मृत्वा निम्बार्काख्यासहस्रकम् । सम्पादितं मया, तेन श्रीनिम्बार्कः प्रसीदतु ॥ ॥ श्रीराधासर्वेश्वरो विजयतेतराम् ॥ ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ ## Proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}