% Text title : Nyayasudha Stotram % File name : nyAyasudhAstotram.itx % Category : deities\_misc, gurudev, aShTaka % Location : doc\_deities\_misc % Author : mAdanUruviShNutIrtha % Transliterated by : NA % Proofread by : NA % Latest update : December 29, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shriman Nyayasudha Stotram ..}## \itxtitle{.. shrIman nyAyasudhAstotram ..}##\endtitles ## yadu tApasalabhyamanantabhavaisduto paratattvamihaikapadAt | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 1|| vihitaM kriyate nanu yasya kR^ite sa cha bhaktiguNo yadihaikapadAt | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 2|| vanavAsamukhaM yadavAptiphalaM tadanAratamatra harismaraNam | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 3|| nigamairavibhAvyamidaM vasu yat sugamaM padamekapadAdapi tat | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 4|| yadalabhyamanekabhavaiH svaguroH supadaM svapadaM tadihaikapadAt | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 5|| gurupAdasarojaratiM kurute haripAdavinamrasudhIH svaphalam | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 6|| udayAdapagachChati gUDhatamaH pratipakShakR^itaM khalu yatsukR^iteH | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 7|| dashamAntyapatiH sadanaM na kadA.apyatha mu~nchati yatsvayameva rasAt | jayatIrthakR^itau pravaNo na punarbhavabhAgbhavatIti matirhi mama || 8|| iti shrImAdanUruviShNutIrthavirachitaM shrInyAyasudhAstotraM sampUrNam | || shrIkR^iShNArpaNamastu || ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}